समाचारं

अमेरिकीविमानवाहकाः दृढं पुनरागमनं कुर्वन्ति, लालसागरे युद्धं पुनः मञ्चितं भविष्यति

2024-07-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव केचन पाश्चात्य-मुक्त-स्रोत-गुप्तचर-विश्लेषण-माध्यमाः आविष्कृतवन्तः यत् अमेरिकी-विमानवाहक-आधारित-परिवहन-विमानाः बहरीन-नगरस्य अमेरिकी-सैन्य-अड्डे गन्तुं गच्छन्ति च तदतिरिक्तं अरब-सागरस्य समीपे यूएसएस-थियोडोर-रूजवेल्ट्-विमानवाहक-युद्धसमूहः प्रादुर्भूतः अस्ति प्रारम्भे न्याय्यते यत् अयं अमेरिकीविमानवाहकयुद्धसमूहः रक्तसागरे प्रवेशं कर्तुं प्रवृत्तः अस्ति ।


इजरायलस्य स्थितिसमर्थने सहायतार्थं अमेरिकादेशेन लालसागरे विमानवाहकयुद्धसमूहः प्रेषितः अपि च लालसागरे प्रवेशात् पूर्वं "रूजवेल्ट्" विमानवाहकयुद्धसमूहः अपि भारतीयनौसेनाम् आकर्षितवान् संयुक्तं समुद्रीयसैन्यक्रियाकलापं कुर्वन्ति तस्य उद्देश्यं अरबदेशेभ्यः संकेतं प्रेषयितुं भवितुमर्हति यत् भारतमपि अमेरिकादेशस्य पक्षे अस्ति विमानवाहकयुद्धसमूहः लालसागरं प्रति गच्छति।

अमेरिका कियत् अपि प्रबलं व्यवहारं करोति तथापि लालसागरे सङ्घर्षः पुनः अवश्यमेव भविष्यति , and will have to retreat in despair न रक्षेत् ।

वस्तुतः यदि भवान् तस्य सम्यक् विश्लेषणं करोति तर्हि भवान् पश्यति यत् अमेरिकादेशस्य वास्तविकरूपेण हुथी-सशस्त्रसेनाभिः सह व्यवहारस्य कोऽपि उत्तमः उपायः नास्ति तया तेषां विरुद्धं बृहत्-प्रमाणेन वायु-आक्रमणाः कृताः | .हौथी-सशस्त्रसेनायाः कृते एषः महत् आघातः अस्ति तथापि यावत् अमेरिकी-विमानवाहक-पोतः लालसागरे "एकं इञ्चं अपि गन्तुं असमर्थः" अस्ति, तावत्पर्यन्तं मम विश्वासः अस्ति यत् प्यालेस्टिनी-देशस्य नूतन-परिक्रमणस्य अनन्तरम् -इजरायल-सङ्घर्षस्य समाप्तिः भवति, बहवः देशाः स्वाभाविकतया हौथी-सशस्त्रसेनानां स्वगृहाणां पुनर्निर्माणे सहायतां कर्तुं इच्छन्ति, तथा च क्षेपणास्त्रप्रक्षेपकाः हौथी-सशस्त्रगोदामेषु एतादृशानां सैन्य-उपभोग्यवस्तूनाम् प्रायः कोऽपि स्थानं नास्ति |.


अतः अपि महत्त्वपूर्णं यत् हुथीसशस्त्रसेनाः "राजाबम्ब" प्राप्तवन्तः । यतो हि हौथी-सशस्त्रसेनाः पूर्वं समुद्रे जहाजानां उपरि आक्रमणं कर्तुं नूतनप्रकारस्य हाइपरसोनिक-क्षेपणास्त्रस्य उपयोगस्य एकं भिडियो प्रकाशितवन्तः, अतः वयं न जानीमः यत् हौथी-सशस्त्रसेना, यत् स्थानीय-सरकारः, यस्याः प्रायः औद्योगिक-क्षमता नास्ति, तस्य विकासः कथं कृतः तत्र अल्पाः एव सन्ति | विश्वस्य देशाः ये तस्य विकासं कर्तुं शक्नुवन्ति हाइपरसोनिक-क्षेपणास्त्राः बहिः आगच्छन्ति।

परन्तु अस्य उन्नतस्य शस्त्रस्य शक्तिं केनापि न्यूनीकर्तुं न शक्यते यावत् " "रूजवेल्ट्" विमानवाहकयुद्धसमूहः लालसागरे प्रवेशं कर्तुं साहसं करोति तावत् मम विश्वासः अस्ति यत् सः तत्क्षणमेव हौथीसशस्त्रसेनानां "लक्ष्यं" भविष्यति। तावत्पर्यन्तं, अमेरिकीविमानवाहकयुद्धसमूहः वा इति वक्तुं वास्तवमेव कठिनम् सुचारुतया गृहं प्रत्यागन्तुं शक्नोति।


अवश्यं, एतत् बाइडेन् प्रशासनेन इच्छितं इति न निराकर्तुं शक्यते, यतः अमेरिकीनिर्वाचनं आरभ्यत इति, विशेषतः पूर्वराष्ट्रपति ट्रम्पस्य गोलिकापातस्य अनन्तरं प्रचारदलस्य वरिष्ठसल्लाहकाराः मन्यन्ते यत् यदि अप्रत्याशितपरिस्थितिः न उत्पद्यते तर्हि ट्रम्पस्य पुनरागमनम् to the White House is almost certain.

तदा बाइडेनस्य पुनरागमनस्य एकमात्रः अवसरः अस्ति यत् सः अमेरिकादेशं युद्धस्य अवस्थायां स्थापयति, येन राष्ट्रपतिनिर्वाचनं अनिश्चितकालं यावत् स्थगितम् भविष्यति, अमेरिकीविमानवाहकस्य गम्भीररूपेण क्षतिः वा डुबकी वा युद्धस्य आरम्भस्य अत्यन्तं उपयुक्तं कारणं भवति, तथा च यावत् मध्यपूर्वे समाप्तं भवति तावत् बाइडेन् ज़ायोनिज्म-अमेरिकीय-औद्योगिक-सङ्कुलात् अपि समर्थनं प्राप्तुं शक्नोति सर्वथा सः वृकान् फसयितुं विना स्वसन्ततिं मुक्तुं संकोचम् अनुभवति | पुरातनः पाश्चात्यराजनेतारः, राष्ट्रपतित्वेन निर्वाचितः भवितुं निश्चितरूपेण राष्ट्रहितस्य रक्षणात् अधिकं महत्त्वपूर्णम् अस्ति अस्मात् दृष्ट्या मध्यपूर्वः अस्मिन् क्षेत्रे बृहत्परिमाणेन युद्धं निकटम् अस्ति।