समाचारं

टेक्सास्-देशः प्रौद्योगिकी-कम्पनीनां आकर्षणार्थं "व्यय-प्रभावशीलता" इत्यस्य उपयोगं करोति, परन्तु तत्र स्टार्टअप-संस्थाः तस्य अभ्यस्ताः न सन्ति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ जुलै दिनाङ्के स्थानीयसमये कैलिफोर्निया-देशेन पारितैः सार्वजनिकविद्यालयैः सम्बद्धैः नूतनैः कानूनैः असन्तुष्टेः कारणात्टेस्ला संस्थापकः मुख्यकार्यकारी च एलोन् मस्कः अवदत् यत् सः स्वस्य सामाजिकमाध्यममञ्चस्य X Company इत्यस्य मुख्यालयं तथा च अन्तरिक्षपरिवहनकम्पनी SpaceX इत्यस्य मुख्यालयं टेक्सास्-नगरं स्थानान्तरयिष्यति।

२०२१ तमे वर्षे एव मस्कः टेस्ला-महोदयस्य मुख्यालयं टेक्सास्-राजधानी-अस्टिन्-नगरं गतः । तस्मिन् समये प्रौद्योगिकीकम्पनयः अरबपतिः च सिलिकन-उपत्यकायाः ​​बहिः गच्छन्ति स्म, एचपी, एप्पल्, दूरसञ्चार-कम्पनी डीजेडएस, अचल-सम्पत्-निवेश-कम्पनी च सीबीआरई च सर्वे स्वमुख्यालयं टेक्सास्-नगरं स्थापयन्ति स्म अथवा नूतनानि परिसराणि स्थापितवन्तः

परन्तु विगतकेषु वर्षेषु गृहमूल्यानां करदराणां च न्यूनतायाः कारणात् टेक्सास्-नगरं गतानां बहवः प्रौद्योगिकी-कम्पनयः स्थानीयवातावरणस्य अभ्यस्ताः न इति निवेदितवन्तः, कृत्रिमबुद्धेः उदयेन च सिलिकन-उपत्यकायाः ​​क्षेत्रम् अपि पुनः सजीवं भवति ( ऐ).


टेक्सास्-नगरे वयं किमर्थम् एतावत् अभ्यस्ताः स्मः ?

महामारी-काले टेक्सास्-नगरे अधिक-किफायती-आवास-विपण्यस्य, राज्य-आयकर-रहितस्य व्यापार-वातावरणस्य च कारणेन बहवः निवेशकाः, स्टार्ट-अप-संस्थाः च आकर्षिताः सन्ति मस्कस्य अतिरिक्तं क्लाउड् स्टोरेज तथा सञ्चिकासाझेदारीसेवाकम्पन्योः ड्रॉप्बॉक्स् इत्यस्य मुख्यकार्यकारी ड्रू ह्यूस्टन्, डाटा एनालिसिस कम्पनी स्प्लङ्क् इत्यस्य मुख्यकार्यकारी डग्लस् मेरिट् च अपि गृहाणि क्रीत्वा ऑस्टिन्-नगरे निवसन्ति स्म

प्रौद्योगिकीकम्पनीनां प्रवेशेन ऑस्टिन्-नगरस्य आर्थिकवृद्धेः दरः राष्ट्रियसरासरीतः द्विगुणं प्राप्तवान्, अमेरिकादेशस्य दशमं बृहत्तमं नगरं च अभवत् सिलिकन-उपत्यकायाः ​​व्यावसायिकानां लाभप्रद-वार्षिक-वेतनस्य आगमनेन स्थानीय-आवासस्य माङ्गल्यं अपि वर्धितम्, येन नित्यं बोली-युद्धानि भवन्ति निवेशकाः २०२१ तमे वर्षे ऑस्टिन्-नगरे अपार्टमेण्ट्-मध्ये ९.४ बिलियन-डॉलर्-रूप्यकाणां अभिलेखं क्रीतवन्तः, तस्मिन् वर्षे किरायानां २०% वृद्धिः अभवत् इति MSCI-अनुसारम् । २०२० तः २०२२ तमस्य वर्षस्य वसन्तपर्यन्तं ऑस्टिन्-नगरस्य गृहमूल्यानि ६०% अधिकं वर्धितानि ।

मूडीज एनालिटिक्स इत्यस्य अनुसारं २०२० तः २०२२ पर्यन्तं ऑस्टिन्-नगरस्य प्रतिव्यक्ति-आयः २३% वर्धितः, परन्तु गृहस्य मूल्यं त्रिगुणाधिकं वर्धितम् । अद्यतनगृहमूल्यानि चरमात् ११% अधिकं न्यूनीकृत्य अपि आवासस्य किफायतीत्वं चतुर्दशकस्य न्यूनतमं स्तरं प्राप्तवती अस्ति । नगरे गृहमूल्यानि ३५% अधिकानि सन्ति यत् अन्तर्निहित-आर्थिक-प्रवृत्तिभिः सह सङ्गतं भविष्यति ।

तदनन्तरं क्षेत्रे न्यूनं धनं प्राप्तम् । सौदानां आँकडानां प्रदातृकम्पन्योः पिचबुकस्य अनुसारं २०२१ तमे वर्षे ६.७५ अब्ज डॉलर, २०२२ तमे वर्षे ५.५ अब्ज डॉलर, २०२३ तमे वर्षे च केवलं ४ अब्ज डॉलर इति ऑस्टिन्-नगरे वेञ्चर् कैपिटल-वित्तपोषणं कृतम् २०२४ तमे वर्षे ऑस्टिन्-नगरस्य दुर्बलतायाः आकर्षणम् अस्य वर्षस्य प्रथमत्रिमासे बे-क्षेत्रे १४.६ अरब-डॉलर्-रूप्यकाणां उद्यम-पुञ्ज-सौदानां आकर्षणं जातम्, यदा तु ऑस्टिन्-नगरेण केवलं ७० कोटि-डॉलर्-रूप्यकाणि आकर्षितानि

उद्यमपुञ्जसंस्थायाः मीडियाटेक् इत्यस्य मुख्यकार्यकारी अधिकारी पौल ओब्रायनः अवदत् यत् स्वस्थस्य स्टार्टअपपारिस्थितिकीतन्त्रस्य सूचकः अस्ति यत् किं बङ्काः, उद्यमपुञ्जनिधिः इत्यादयः बृहत्कम्पनयः पारिस्थितिकीतन्त्राय धनं प्रयच्छन्ति वा, परन्तु समस्या अस्ति यत् ऑस्टिननगरे एतादृशः समर्थनः नास्ति। तस्य मतेन उद्यमिनः ऑस्टिनविरुद्धं गमनस्य कारणस्य सम्बन्धः नगरस्य सन्देशप्रचारस्य प्रचारस्य च "विपण्यं प्रति यत् मूल्यं प्रदाति तस्य असङ्गतम्" इति भवितुं शक्नोति

यात्रा-अनुशंस-सेवा-कम्पनी लोकेल-इत्यस्य संस्थापकः जोआह स्पीयरमैन् २०२४ तमे वर्षे आरम्भे ऑस्टिन-नगरात् पुनः कैलिफोर्निया-देशस्य सैक्रामेण्टो-नगरं गतः । सः मन्यते स्म यत् ऑस्टिन् इत्यस्य दुर्बलताभिः तस्य विकासः सीमितः भवति । “जीवनस्य व्ययः, विशेषतः आवासस्य, मध्यमवर्गीयव्यावसायिकानां, विशेषतः वर्णस्य जनानां कृते, विपण्यां प्रवेशं कठिनं करोति, येन प्रतिभायाः कृते गूगल-टेस्ला-योः सह स्पर्धा कर्तव्या इति स्टार्टअप-संस्थाः आहताः भवन्ति” इति स्पीयरमैन् अवदत् "एषा एकसंस्कृतिः स्वयमेव प्रकटयति आयविषमतायां अधिकं, संगीतकाराः, कलाकाराः, आतिथ्यकर्मचारिणः च विपणात् बहिः निपीडिताः भवन्ति।"

ओब्रायनः अपि अवदत् यत् बहवः जनाः श्रुतवन्तः यत् ऑस्टिन् "अनन्तरं सिलिकन-उपत्यका", "स्टार्टअप-कृते सर्वोत्तमस्थानं" अथवा "विश्वस्य लाइव्-संगीत-राजधानी" अस्ति, एतासां अपेक्षाणां कारणात् टेक्सास्-नगरं गतः, परन्तु अन्ते "अपेक्षाः यथार्थं अतिक्रान्तवन्तः"।

सिलिकन वैली पुनः सजीवतां प्राप्तवती

२०२० तमे वर्षे कैलिफोर्निया-देशः प्रौद्योगिकीकम्पनीनां कृते न्यूनतया आकर्षकः भवितुम् आरब्धवान् । २०१४ तमस्य वर्षस्य आरम्भे प्रौद्योगिकीकम्पनीनां गृहं बे एरिया न्यूयॉर्कस्य अपेक्षया चतुर्गुणं उद्यमपुञ्जनिवेशस्य राशिं आकर्षितवान् इति पिचबुक् इत्यनेन संकलितानां आँकडानां अनुसारम् २०२० तमस्य वर्षस्य अन्ते न्यूयोर्क-नगरस्य वित्तपोषणस्य २.५ गुणाधिकं एव अयं प्रदेशः आकर्षितवान् । इदानीं यथा यथा सैन्फ्रांसिस्कोक्षेत्रे अपराधस्य करस्य च दराः वर्धन्ते तथा तथा ऑस्टिन्, मियामी इत्यादीनि अन्यनगराणि "अनन्तरं सिलिकन-उपत्यका" इति कल्प्यन्ते

महामारीकाले सिलिकन-उपत्यकायाः ​​आकर्षणं अधिकं न्यूनीकृतम् । दूरस्थकार्यस्य लोकप्रियतायाः कारणात् टेक्-कर्मचारिणः तेषु क्षेत्रेषु निवासं कर्तुं शक्नुवन्ति येषु भाडेन अधिकं व्ययः भवति । यथा यथा फेडरल् रिजर्व् व्याजदराणि वर्धयितुं आरभते तथा तथा प्रौद्योगिकीकम्पनीमूल्याङ्कनवृद्धिः महतीं मन्दतां प्राप्तवती अस्ति । सिलिकन वैली इत्यस्मिन् सुप्रसिद्धेन कानूनसंस्थायाः फेनविक् एण्ड् वेस्ट् इत्यनेन संकलितस्य उद्यमपुञ्जस्य बैरोमीटर् इत्यस्य अनुसारं २०२२ तमस्य वर्षस्य प्रथमत्रिमासे विभिन्नवित्तपोषणपरिक्रमणानां मध्ये उद्यमपुञ्जकम्पनीनां औसतशेयरमूल्यपरिवर्तनस्य प्रतिशतं २५३% यावत् अभवत्, यत् १२२ इत्येव पतितम् % तृतीयत्रिमासे चतुर्थे त्रैमासिके केवलं ८७% एव आसीत् ।

परन्तु एआइ-उन्मादस्य उदयेन सह उद्यमपुञ्जस्य मानवपुञ्जस्य च अभिसरणेन पुनः सिलिकन-उपत्यकायाः ​​नूतनाः अवसराः प्राप्ताः । पिचबुक-दत्तांशैः ज्ञायते यत् यदा सैन्फ्रांसिस्को-स्टार्टअप-संस्थानां उद्यमपुञ्ज-वित्तपोषणं २०२१ तमे वर्षे २०२२ तमे वर्षे च आर्धेन न्यूनीकृतम्, तदा २०२३ तमे वर्षे तस्य शिखरस्य द्वितीयतृतीयांशं यावत् पुनः आगतं तदनुपातेन मियामी-स्टार्टअप-संस्थाः २०२३ तमे वर्षे यत् वित्तपोषणं प्राप्तवन्तः तस्य चतुर्थांशं एव प्राप्तवन्तः ।

ब्रूकिङ्ग्स्-संस्थायाः नगरीय-संशोधन-परियोजनायाः आँकडानुसारं २०२३ तमे वर्षे अमेरिका-देशे कृत्रिम-बुद्धि-कार्यस्य उद्घाटनस्य संख्यायाः प्रायः दशमांशं सैन्फ्रांसिस्को-नगरे भविष्यति, यत् अन्यत्र अपेक्षया अधिकम् अस्ति न्यूयोर्क-नगरे सैन्फ्रांसिस्को-नगरात् चतुर्गुणाः निवासिनः सन्ति किन्तु अत्र द्वितीयः सर्वाधिकः कार्य-उद्घाटनः अस्ति । स्टैन्फोर्डविश्वविद्यालयः तथा च अस्मिन् क्षेत्रे स्थितः कैलिफोर्नियाविश्वविद्यालयः, बर्कले च दीर्घकालं यावत् एआइ-प्रतिभानां निर्यातं निरन्तरं कुर्वन् अस्ति बर्कले अथवा स्टैन्फोर्ड विश्वविद्यालये अध्ययनं कृतवन्तः .

कोलम्बिया विश्वविद्यालयस्य व्यापारविद्यालयस्य अध्ययनेन ज्ञातं यत् यदि कश्चन स्टार्टअपः सिलिकन-उपत्यकायां गच्छति तर्हि प्रारम्भिक-सार्वजनिक-प्रस्तावस्य (IPO) अथवा अधिग्रहणस्य माध्यमेन स्वस्य इक्विटी-वृद्धेः सम्भावना २७७% अधिका भवति यत् यदि कश्चन स्टार्टअपः सिलिकन-उपत्यकायां न गतः स्यात् तदतिरिक्तं उद्यमपुञ्जप्राप्तेः सम्भावना अपि प्रायः २१८% वर्धिता, पेटन्टप्राप्तेः सम्भावना च ६०% वर्धिता अस्ति