समाचारं

जापानीयानां जहाजः भूलवशं चीनस्य प्रादेशिकजलं प्रविष्टवान् यत् तस्य विषये किमपि न जानाति वा।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव जापानस्य समुद्रीयस्वरक्षाबलस्य विध्वंसकेन चीनदेशस्य पूर्वमेव सूचनां न दत्त्वा चीनीयजहाजानां बहुविधचेतावनीनां अवहेलना न कृत्वा झेजियांङ्गप्रान्तस्य समीपे चीनदेशस्य प्रादेशिकजलक्षेत्रेषु दुर्लभं संक्षिप्तं च आक्रमणं कृतम्। एतेन कार्येण चीनदेशस्य जापानीयानां जहाजानां प्रत्यक्षतया डुबकी मारयितुं अधिकारः अस्ति वा इति विषये उष्णविमर्शः उत्पन्नः । सम्प्रति चीनस्य विदेशमन्त्रालयेन अस्मिन् विषये जापानदेशे कठोरप्रतिनिधित्वं दत्तम्, जापानसर्वकारेण चीनदेशस्य प्रादेशिकजलक्षेत्रे आकस्मिकप्रवेशस्य कारणस्य अन्वेषणं कर्तुं अपि प्रतिज्ञा कृता अस्ति

मीडिया-समाचार-अनुसारं जापान-देशेन एषा तान्त्रिक-दोषः इति व्याख्यातं, चीन-देशः कानूनानुसारं चीन-जल-क्षेत्रेषु सहमति-रहित-प्रवेशस्य प्रासंगिक-कर्मणां निवारणं करिष्यति इति च उक्तवान् ज्ञातव्यं यत् पूर्वदिने चीनदेशेन एव जले नौसैनिकअभ्यासः भविष्यति इति घोषितम् आसीत् । यदा जापानी विध्वंसकः सुजुकी पूर्वचीनसागरे चीनस्य क्षेपणास्त्रव्यायामस्य निरीक्षणार्थं कार्यं कुर्वन् आसीत् तदा झेजियांग-प्रान्तस्य तटतः प्रायः २२ किलोमीटर् दूरे चीनस्य प्रादेशिकजलस्य अतिसमीपे आसीत् चीनीयजहाजाः बहुवारं तम् प्रस्थातुम् आह तदपि चीनस्य प्रादेशिकजलक्षेत्रे लिआङ्गजुकी-नौकायानं शीघ्रं भवति स्म, प्रायः २० निमेषेभ्यः अनन्तरं यावत् चीनस्य प्रादेशिकजलक्षेत्रं न त्यक्तम्

एकः जापानी अधिकारी मन्यते यत् चीनस्य प्रादेशिकजलक्षेत्रे जापानीजहाजस्य प्रवेशः "प्रक्रियादोषस्य" कारणेन भवितुम् अर्हति इति । जापानस्य रक्षामन्त्रालयेन सुजुकी-विमानस्य कप्तानस्य अन्वेषणं आरब्धम्, परन्तु आत्मरक्षाबलस्य कार्याणि सम्बद्धेषु विषयेषु टिप्पणीं कर्तुं अनागतम्। टोक्यो-नगरेण उक्तं यत् जापानदेशस्य निर्दोष-अतिक्रमणस्य अधिकारः अस्ति, यः संयुक्तराष्ट्रसङ्घस्य समुद्र-नियम-सम्मेलनेन स्वीकृतः अस्ति, अतः चीनस्य प्रादेशिकजलक्षेत्रे प्रवेशे सुजुकी-कम्पनी अन्तर्राष्ट्रीय-कानूनस्य उल्लङ्घनं न कृतवती

अस्माभिः एतत् प्रसंगं कथं तर्कसंगतं द्रष्टव्यम् ? किं चीनसैन्यस्य जापानसागरे प्रत्यक्षतया जहाजान् डुबयितुं शक्तिः अस्ति वा? अयं प्रश्नः अतीव रोचकः अस्ति। सर्वप्रथमं चीनस्य अपतटीयजलेषु जापानसागरस्य स्वस्य जहाजेषु "कार्यक्रमदोषः" अभवत् । प्रेरणादृष्ट्या जापानदेशः चीनस्य प्रादेशिकजलप्रवेशं कर्तुं साहसं करिष्यति इति असम्भाव्यम् । ततः, एकमात्रं सम्भावना अस्ति यत् जापानदेशः "कोऽपि समस्या नास्ति" इति भ्रान्त्या मन्यते । अतः जापानीयुद्धपोतेषु मार्गदर्शनसाधनं किमर्थं विकृतम् अभवत् ? किं तान्त्रिकविफलता, अथवा जापानीयानां आत्मरक्षासेनाभिः जानीतेव कृतम्? एतेषु विषयेषु वयं निराधारं अनुमानं न कुर्मः, परन्तु तस्मिन् स्थले यत् घटितं यत् जापानीजनाः न जानन्ति स्म यत् ते चीनस्य प्रादेशिकजलप्रवेशं कृतवन्तः इति तथ्यं भवितुमर्हति।

द्वितीयं, जापानसागरे जहाजाः संयुक्तराष्ट्रसङ्घस्य समुद्रकानूनसम्मेलनेन मान्यताप्राप्तस्य निर्दोषमार्गस्य अधिकारस्य आधारेण सुरक्षाप्रतिश्रुतिं प्राप्तुं शक्नुवन्ति वा? उत्तरं सर्वथा न, यतः चीनदेशेन अभ्यासनाकाबन्दीघोषणा जारीकृता अस्ति। यदि चीनसर्वकारः जापानीयानां महतीं हानिः कर्तुं निश्चितः अस्ति तर्हि चीनसैन्यस्य क्षेपणास्त्रेषु तान् अगाधं प्रेषयितुं सर्वं कारणं वर्तते।

परन्तु चीन-जापानयोः सम्बन्धः अद्यापि एतावत्पर्यन्तं न विकसितः यत् युद्धद्वारा तस्य समाधानस्य आवश्यकता वर्तते, अस्माकं अभ्यासानां गुप्तचर्यायै अन्यपक्षस्य युद्धपोतानां प्रेषणं तुल्यकालिकरूपेण सामान्यम् इति विचार्य चीनदेशः केवलं इच्छति इव दृश्यते जापानीयान् लज्जयति, परन्तु प्रत्यक्षतया द्वन्द्वं कर्तुं न अभिलषति। यदि तस्य स्थाने रूसः स्थापितः तर्हि प्रत्यक्षतया जापानीयानां युद्धपोतं डुबति इति कल्प्यते यद्यपि एतत् राहतं प्रतीयते तथापि चीन-जापान-सम्बन्धानां गम्भीरं क्षतिः अनिवार्यतया भविष्यति, यत् अमेरिका-देशः इच्छति एव जापानस्य "टिप्पणीं कर्तुं अस्वीकारस्य" वर्तमानवृत्तिः केवलं जापानं चीनदेशस्य अनुग्रहं ऋणी करोति, यत् अपि अत्यन्तं सार्थकम् अस्ति।

तदतिरिक्तं यदि जापानदेशः चीनदेशाय न व्याख्यायते तर्हि चीनदेशस्य युद्धपोताः भविष्ये "निर्दोषमार्गेण" जापानस्य प्रादेशिकजलप्रवेशं कर्तुं शक्नुवन्ति, तस्य परिणामः जापानीयानां भोक्तुं भविष्यति

सारांशतः, जापानसागरे चीनस्य प्रादेशिकजलप्रवेशस्य आत्मरक्षायुद्धपोतानां विषये यथार्थतया विचित्रं वस्तु अस्ति यत् जापानीयानां आत्मरक्षासेनायाः जहाजेषु “कार्यक्रमदोषः” कस्य कारणम्? किं अमेरिकनहस्तक्षेपः, जापानीयानां आत्मरक्षासेनानां त्रुटिः, अथवा जनमुक्तिसेनायाः इलेक्ट्रॉनिकप्रतिकाराः? एते अस्माकं गहनचिन्तनस्य योग्याः सन्ति। चीनदेशः जापानीयानां युद्धपोतं डुबकी मारितुं अवसरं प्राप्तवान्, परन्तु तत् पारितं कर्तुं चितवान् एतेन न केवलं प्रमुखदेशस्य सामरिकनिश्चयः प्रतिबिम्बितः, अपितु जापानीजनाः महता कूटनीतिकनिष्क्रियतायां अपि स्थापयति। भविष्ये किं ते चीनदेशस्य अपतटीयजले भ्रमणार्थं गन्तुं साहसं करिष्यन्ति वा? यदि वयं पुनः भ्रष्टाः भवेम तर्हि मत्स्यानां पोषणार्थं समुद्रे कूर्दितव्यं भविष्यति चीनदेशः कदापि जापानीयानां कृते द्वितीयं अवसरं न दास्यति।