समाचारं

किं समाप्तम् ? प्रायः २०,००० युक्रेनदेशस्य सैनिकाः पलायिताः सन्ति चेत् युद्धं कथं निरन्तरं भवितुं शक्नोति ?

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा युक्रेन-रूसयोः मध्ये द्वन्द्वः वर्धते तथा तथा युक्रेन-सैन्यस्य अपूर्व-दबावस्य, आव्हानानां च सामना भवति । २०२४ तमे वर्षे प्रथमचतुर्मासेषु एव युक्रेनदेशे सेवा-एककानां स्वेच्छया प्रस्थानस्य १०,५०० तः अधिकाः प्रकरणाः, सैन्यसेवायाः चोरी-प्रकरणस्य ७,३०० प्रकरणाः च पञ्जीकृताः, यत्र कुलम् प्रायः २०,००० प्रकरणाः अभवन्

केवलं चतुर्मासाभ्यन्तरे प्रायः २०,००० पलायनकर्तारः प्रादुर्भूताः, परित्यागस्य वेगः च सैन्यसेवायाः वेगः इव अपि आसीत् ।

एषा घटना न केवलं युक्रेन-सैन्यस्य अन्तः गम्भीराः समस्याः प्रतिबिम्बयति, अपितु युद्धस्य दबावे सम्पूर्णस्य देशस्य दुर्बलतां अपि प्रकाशयति

युक्रेनियन सैनिक

किमर्थं यूयं सर्वे पलायन्ते ?

रूसी उपग्रहसमाचारसंस्थायाः अनुसारं युक्रेनसंसदस्य जालपुटे प्रकाशितस्य विधेयकस्य पाठः दर्शयति यत् युक्रेनस्य पूर्वविचारानुसन्धानसंस्था सम्प्रति युक्रेनदेशस्य सैनिकानाम् सेवां परिहरन्तः स्वयमेव सैन्य-एककान् त्यक्त्वा गच्छन्तीनां प्रायः १९,००० आपराधिकप्रकरणानाम् समीक्षां कुर्वती अस्ति

युक्रेन-संसदस्य अर्थः अस्ति यत् यदि एते जनाः स्वेच्छया स्वसेवा-एककेषु प्रत्यागच्छन्ति तर्हि ते आपराधिक-दायित्वात् मुक्ताः भवितुम् अर्हन्ति ।

स्पष्टतया उज्बेकपक्षः एतेषां पलायकानां विरुद्धं अतिशयेन कठोरपरिहारं कर्तुं न इच्छति यद्यपि तेषां कृते आपराधिक-आरोपः कृतः तथापि ते अद्यापि तुल्यकालिकरूपेण सहिष्णुताः सन्ति सर्वथा जनानां वास्तविकः अभावः अस्ति पुरुषाः ।

विगतवर्षद्वये उज्बेकपक्षस्य सामान्यवृत्तिः यद्यपि पर्यवेक्षणदलानि अपि सन्ति तथापि यावत् भवन्तः पलायन्ते तावत् ते भवन्तं वास्तवतः न धारयिष्यन्ति परित्यागः अधिकं प्रसृतः भविष्यति।

अवश्यं एतत् मुख्यं कारणं नास्ति ।

मौलिकं कारणं यत् ते अद्यापि रूसीसेनायाः पराजयं कर्तुं असमर्थाः सन्ति तेषां शस्त्राणि उपकरणानि च स्पष्टतया रूसीसेनायाः पृष्ठतः सन्ति, तेषां कृते दुर्लभाः विजयाः सर्वे क्षतिसञ्चयेन प्राप्ताः सन्ति, अतः अस्ति न तान् पराजयितुं उपायः।

युक्रेनियन सैनिक

सैनिकाः शारीरिकरूपेण मानसिकरूपेण च श्रमं प्राप्नुवन्ति

अन्यत् कारणं यत् उपेक्षितुं न शक्यते तत् अस्ति यत् युद्धस्य दीर्घकालीनः क्रूरः च स्वभावः सैनिकाः शारीरिकरूपेण मानसिकरूपेण च श्रमं कुर्वन्ति । २०२२ तमस्य वर्षस्य फरवरी-मासात् आरभ्य युक्रेन-देशः युद्धकाले एव अस्ति, सैनिकाः दीर्घकालं यावत् उच्चदबावस्य वातावरणे सन्ति, मनोवैज्ञानिकं शारीरिकं च क्लान्तता अपरिहार्यम् अस्ति ।

अग्रपङ्क्तौ स्थितानां सैनिकानाम् परिभ्रमणादिविधिना किञ्चित् बफरिंगसमयः भवितुमर्हति, परन्तु प्रतिकूलयुद्धस्थितेः कारणात् असन्तोषजनकनियुक्तिकार्यस्य च कारणात् एकवारं परिभ्रमणं कृत्वा अग्रपङ्क्तिः पतितः भवितुम् अर्हति, अतः बहवः दिग्गजाः सेना यावत् ते न म्रियन्ते तावत् ते अग्रपङ्क्तौ युद्धं कर्तुं नियुक्ताः आसन्, केचन अपाङ्गाः अपि अभवन् किन्तु अग्रपङ्क्तौ युद्धं कुर्वन्ति स्म ।

यदि भवान् परिभ्रमणं प्राप्तुं न शक्नोति तर्हि भवान् केवलं स्वयमेव "भ्रमणस्य" उपायं अन्वेष्टुं शक्नोति ।

यथा यथा अधिकाः जनाः पलायन्ते स्म, तथैव सैन्यसेवानीतिः अधिका कठोरता भवति स्म, यतः पूरकं कर्तव्यानां सैनिकानाम् आपूर्तिः अतीव विशाला आसीत्, बहवः जनाः प्रतिदिनं युद्धप्रभावशीलतां नष्टवन्तः, केचन जनाः पलायिताः, अतः ते केवलं मार्गं अन्वेष्टुं शक्नुवन्ति स्म अधिकबलवन्तः पुरुषाः गृह्णन्तु।

तथा च बलेन गृहीतानां बलिष्ठानां कृते युद्धक्षेत्रे प्रेषितस्य प्रभावी युद्धप्रभावशीलतां निर्मातुं कठिनं भवति, ते युद्धे म्रियन्ते, क्षतिग्रस्ताः भवन्ति, अथवा नूतनाः पलायनकर्तारः भवन्ति, ततः पुनः चक्रं आरभ्यते, ते च अटन्ति दुष्टचक्रम् ।

ज़ेलेन्स्की सैनिकानाम् कृते जयजयकारं करोति

युक्रेनदेशः तस्य सहायं कर्तुं न शक्नोति

युक्रेन-सर्वकारेण परित्यागस्य समस्यायाः निवारणाय केचन उपायाः कृताः सन्ति । स्वेच्छया सक्रियकर्तव्य-एककेषु प्रत्यागच्छन्तः पलायनकर्तारः आपराधिकदायित्वात् मुक्ताः भवन्ति इति नूतनं विधेयकं पारितस्य अतिरिक्तं युक्रेन-सर्वकारः अधिकान् महिलाः सैन्यसेवायां सम्मिलितुं आकर्षयितुं मसौदे आयुः न्यूनीकर्तुं च कार्यं कुर्वन् अस्ति

परन्तु एते उपायाः मूलकारणस्य अपेक्षया लक्षणं सम्बोधयन्ति यद्यपि आपराधिकदायित्वमुक्तिनीतिः केचन पलायनकर्तारः अल्पकालीनरूपेण पुनरागमनाय आकर्षयितुं शक्नुवन्ति तथापि दीर्घकालं यावत् कानूनस्य निवारकप्रभावं दुर्बलं कृत्वा अधिकान् सैनिकाः उत्पद्यन्ते सेवां परिहरितुं चयनं कुर्वन्।

यद्यपि महिलानां आकर्षणं, मसौदे आयुः न्यूनीकर्तुं च अपर्याप्तसैन्यसम्पदां समस्यां किञ्चित्पर्यन्तं न्यूनीकर्तुं शक्यते तथापि ते सैनिकानाम् सेवापरिहारस्य घटनायाः मौलिकरूपेण समाधानं कर्तुं न शक्नुवन्ति

अन्तिमविश्लेषणे यतः भवान् युद्धे विजयं प्राप्तुं न शक्नोति, अतः कोऽपि अग्रपङ्क्तौ गन्तुं न इच्छति, तथा च भवान् पर्याप्तं उच्चगुणवत्तायुक्तं सैनिकं नियोक्तुं शक्नोति, यत् युद्धस्य प्रभावशीलतायाः निरन्तरं दुर्बलतां जनयति विजयं प्राप्तुं न शक्नोति, तावत् अधिका हानिः, भयभीताः जनानां संख्या च अधिका भविष्यति। युक्रेन-सर्वकारस्य युक्रेन-देशं अस्मात् चक्रात् बहिः आनेतुं क्षमता नास्ति ।