समाचारं

रूसस्य “विमानवाहकहत्याराः” : भारी परमाणुशक्तियुक्तः क्रूजरः २५,००० टनविस्थापनेन समुद्रपरीक्षां कर्तुं प्रवृत्तः अस्ति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विक-आधिपत्यं कार्यान्वितुं विमानवाहकाः एव अमेरिका-देशस्य कृते सर्वाधिकं महत्त्वपूर्णं साधनं भवन्ति विमानवाहकाः प्रमुख-देशानां कृते प्रमुखः शोध-विषयः अभवन्, येषु तदर्थं परिस्थितयः, सामर्थ्यं च अस्ति अस्मिन् विषये ये देशाः वास्तवतः अस्मिन् विषये प्रभावी समाधानं कल्पयितुं शक्नुवन्ति ते चीनदेशः, रूसः च सन्ति । अधुना एव रूसी संयुक्तजहाजनिर्माणसमूहस्य महाप्रबन्धकस्य पुचकोवस्य अन्तर्राष्ट्रीयनौसेनामञ्चे "नौसेना-२०२४" इति प्रतिवेदनानुसारं रूसीनौसेनायाः "एडमिरल् नास्सिमोव" इति भारी-कर्तव्य-परमाणु-सञ्चालित-क्षेपणास्त्र-क्रूजर-वाहनस्य उन्नयनं उत्तरदिशि क्रियते यन्त्रनिर्माणसंयंत्रम् योजनानुसारं नवम्बरमासे समुद्रपरीक्षणं भविष्यति। अस्य पोतस्य गतिशीलतायाः विषये वयं किमर्थं अधिकं चिन्तिताः स्मः ? यतः एषः बहिः-बहिः "विमानवाहकहन्ता" अस्ति ।

"एडमिरल् नासिमोव" बहुउद्देश्यीयपरमाणुशक्तियुक्तस्य क्षेपणास्त्रक्रूजरस्य पूर्णभारविस्थापनं २५,००० टनतः अधिकं भवति, एतत् विमानवाहकपोतस्य अनन्तरं सर्वाधिकं शक्तिशाली युद्धपृष्ठजहाजं भवति, अस्य शक्तिः रक्षणार्थं पर्याप्तं भवति एकस्मिन् नगरे १५०,००० तः अधिकाः निवासिनः सन्ति । प्रारम्भे मुख्यं जहाजवाहितं शस्त्रं पी-७०० "ग्रेनाइट्" तृतीयपीढीयाः सुपरसोनिक एण्टी-शिप् क्रूज् क्षेपणास्त्रम् आसीत्, यत् मच २.५ वेगं प्राप्तुं शक्नोति तथा च ७५० किलोग्रामभारस्य विस्फोटकशिरः अस्ति, अथवा ५,००,००० टन उपजयुक्तं परमाणुशस्त्रम् अस्ति .चिकित्सा, ६२५ किलोमीटर् यावत् व्याप्तिः । अत्र विमानविरोधी, पनडुब्बीविरोधी उपकरणानि अपि सन्ति । परन्तु अमेरिकीसैन्यस्य आधाररेखा-७ "एजिस्" युद्धप्रणाल्याः उन्नयनेन, मानक-३, मानक-६ च क्षेपणास्त्रविरोधी-प्रणालीनां स्थापनायाः कारणात् मच् २.५ सुपरसोनिक-जहाज-विरोधी-क्रूज्-क्षेपणास्त्राणां कृते सुरक्षात्मकं भङ्गयितुं कठिनं जातम् अमेरिकी विमानवाहकानां वृत्तम्। फलतः "एडमिरल् नास्सिमोव्" इत्यस्य जहाजवाहितस्य आक्रमणशस्त्रव्यवस्थायाः उन्नयनं कार्यसूचौ स्थापितं ।

प्रथमं विचारं "कैलिबर" क्रूज-क्षेपणास्त्रस्य परिवर्तनं कृत्वा सार्वभौमिक-जहाज-आधारित-प्रक्षेपण-प्रणाल्याः उपयोगेन प्रक्षेपणं करणीयम् । मुक्तस्रोतसूचनानुसारं "Onyx" जहाजविरोधी क्षेपणास्त्रस्य "Caliber" प्रणाल्याः अतिरिक्तं "Nasimov" इत्यनेन नवीनतमं 3M22 "Zircon" हाइपरसोनिकं जहाजविरोधी क्षेपणास्त्रं अपि प्राप्तव्यम् आसीत् The "Zircon" speed is मच ८ अस्ति तथा च १००० किलोमीटर् यावत् व्याप्तिः अस्ति । क्रूजरः पूर्णं ८० सार्वभौमिकप्रक्षेपकाः वहितुं समर्थः अस्ति, प्रत्येकं गोमेदं, कैलिबर-क्षेपणास्त्रं वा हाइपरसोनिक-जिर्कोन्-प्रक्षेपणं वा प्रक्षेपणं कर्तुं समर्थः अस्ति । उन्नत "नासिमोव" इत्यत्र तोपं तोपं च एकीकृत्य "पन्सिर्-एम" टर्मिनल् वायुरक्षाप्रणाली, तथैव "घटक-एनके" तथा "रिपञ्च्" पनडुब्बीविरोधी प्रणाली अपि सुसज्जिता भविष्यति

"नासिमोव्" इत्यस्य चालकदलः प्रायः १,००० जनानां भवति, ये उत्तर, बाल्टिक, कृष्णसागर, प्रशान्तसागरस्य च बेडानां चयनं कृतवन्तः । परिवर्तनं सम्पन्नं कृत्वा अयं क्रूजरः हिंसकतूफानानां परवाहं विना विश्वस्य समुद्रेषु कुत्रापि कस्यापि मौसमस्य जलवायुस्य च परिस्थितौ युद्धमिशनं कर्तुं शक्नोति प्रसवस्य अनन्तरं "नासिमोव्" न्यूनातिन्यूनं ३० वर्षाणि यावत् रूसी नौसेनायाः सेवां करिष्यति ।

२०२३ तमे वर्षे ग्रीष्मर्तौ मीडिया-माध्यमेन ज्ञातं यत् "नासिमोव"-इत्यस्य क्रूजरस्य मरम्मतस्य उन्नयनस्य च व्ययः कार्यस्य आरम्भस्य तुलने प्रायः दुगुणः अभवत्, २०० अरब-रूबल-रूप्यकाणि अपि अतिक्रान्तवान् "नासिमोव" इत्यस्य उन्नयनं परिवर्तनं च १५० तः अधिकाः प्रमुखाः आपूर्तिकर्ताः सम्मिलिताः सन्ति । स्पष्टतया, एषा अन्तिमराशिः नास्ति, अभियांत्रिकी, सहायकसामग्री, जहाजसाधनप्रणाली च व्ययः वर्धितः, नौसेनायाः क्रूजर-वाहनानां कार्यात्मकसूचकाः अपि निरन्तरं समायोजिताः, सुधारं च कुर्वन्ति

"नौसेना-२०२४" अन्तर्राष्ट्रीयनौसेनामञ्चस्य आरम्भानन्तरं अस्य क्रूजरस्य विषये नूतनाः वार्ताः उद्भूताः । १९ जून दिनाङ्के रूसी-नौसेनायाः सूचना अभवत् यत् "नासिमोव्" इति विमानं तत्सम्बद्धपरीक्षणं सम्पन्नं कृत्वा २०२६ तमे वर्षे वितरितं भविष्यति । २०२४ तमे वर्षे शरदऋतौ कार्यं भवति यत् द्वयोः रिएक्टरयोः आरम्भः करणीयः, गोदीतः दूरं गन्तुं च । कारखानानां नौकायानस्य परीक्षणं २०२५ तमस्य वर्षस्य ग्रीष्मर्तौ आरभ्यते, क्रूजरस्य प्रथमः समुद्रपरीक्षणः २०२४ तमस्य वर्षस्य नवम्बरमासे भविष्यति ।

स्पष्टतया युक्रेनदेशे वर्षद्वयाधिके युद्धे रूसीनौसेनायाः कृष्णसागरबेडानां महती हानिः अभवत्, रूसीनौसेनायाः च तत्कालं शस्त्राणि योजयितुं आवश्यकता वर्तते "नासिमोव" इति क्रूजर-यानं रूसी-नौसेना-अधिकारिभिः सैनिकैः च चिरकालात् प्रेक्षितम् अस्ति ।