समाचारं

हाङ्गकाङ्ग उपभोक्तृपरिषद् नोङ्गफू वसन्तस्य घटनायाः कृते क्षमायाचनां कृत्वा उत्पादस्य वर्गीकरणं "प्राकृतिक खनिजजलात्" "पेयनीयं प्राकृतिकजलं" इति समायोजितवान् ।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलशीर्षकम्: हाङ्गकाङ्ग उपभोक्तृपरिषद् नोङ्गफू वसन्तघटनायाः कृते क्षमायाचनां करोति तथा च उत्पादवर्गीकरणं "प्राकृतिक खनिजजलात्" "प्राकृतिकजलं पिबन्" इति समायोजयति)

१८ जुलै दिनाङ्के प्रातःकाले हाङ्गकाङ्ग-उपभोक्तृपरिषदः (अतः परं...उपभोक्ता परिषद्) आधिकारिकतया toनोङ्गफु वसन्तक्षमा-याचना।

उपभोक्तृपरिषद् तस्मिन् एव दिने "दैनिक-आर्थिक-समाचार"-सम्वादकं प्रति अवदत् यत् बोतलजलपरीक्षाप्रतिवेदनस्य विषये उपभोक्तृपरिषद् पूर्वं नमूनायाः उत्पादनामस्य लेबलसूचनायाश्च आधारेण बोतलजलपरीक्षाप्रतिवेदनं निर्धारितवती आसीत्कृषकपर्वतवसन्तः"प्राकृतिक" इति वर्गीकृतम्खनिजजलम्”, कम्पनीप्रतिनिधिभिः सह संवादं कृत्वा उपभोक्तृपरिषद् ज्ञातवती यत् प्रासंगिकाः उत्पादाः “पेययोग्याः” भवेयुः इति ।प्राकृतिकं जलम्". अतः उपभोक्तृपरिषद् अस्य नमूनायाः "पेययोग्यप्राकृतिकजलस्य" पृथक् वर्गरूपेण वर्गीकृत्य उत्पादस्य पुनः मूल्याङ्कनं ४.५ तारातः ५ तारापर्यन्तं कृतवती

उपभोक्तृपरिषद् इत्यनेन उक्तं यत् भिन्न-भिन्न-मूल-उत्पादानाम् कृते सामान्यतया स्थानीय-गुणवत्ता-परीक्षण-मानकानां उपयोगः सूचकरूपेण भवति, एषा तुलनात्मक-परीक्षा अस्ति, तथा च सामान्यतया प्रयुक्ताः अन्तर्राष्ट्रीय-मानकाः परीक्षणार्थं मूल्याङ्कनार्थं च उपयुज्यन्ते अतः नोङ्गफू स्प्रिंगस्य ब्रोमेट् सामग्रीपरीक्षा, यस्य वर्गीकरणं "प्राकृतिक खनिजजलम्" इति, यूरोपीयसङ्घेन ओजोन-उपचारितस्य प्राकृतिकखनिजजलस्य, वसन्तजलस्य च कृते निर्धारितं अधिकतमं ब्रोमेट् सीमां स्वीकुर्वति, यत् प्रतिलीटरं ३ भवति

एसएआर-सर्वकारस्य खाद्य-पर्यावरण-स्वच्छताविभागस्य खाद्यसुरक्षाकेन्द्रस्य अनुसारं ब्रोमेट्-इत्यस्य अधिकमात्रायां सेवनेन उदरेण, अतिसारः, वमनं, उदरवेदना च भवितुम् अर्हति विश्वस्वास्थ्यसङ्गठनेन पेयजलस्य ब्रोमेट्-मात्रायाः उच्चसीमा प्रतिलीटरं १० माइक्रोग्रामः इति निर्धारितम् अस्ति यदि एषा उच्चसीमा न अतिक्रान्तं भवति तर्हि स्वास्थ्याय खतरा भवितुं न शक्यते।

उपभोक्तृपरिषद् पुनः उक्तवती यत् परीक्षणनमूनानां रासायनिकसुरक्षा सूक्ष्मजीवपरीक्षापरिणामाः सन्तोषजनकाः सन्ति, तथा च कोऽपि हानिकारकपदार्थः प्रासंगिकमार्गदर्शिकामूल्यानां अतिक्रमणं न प्राप्नोत् सर्वेषां नमूनानां (नोङ्गफूस्प्रिंगनमूना सहितम्) आत्मविश्वासेन सेवनं कर्तुं शक्यते। अस्मिन् परीक्षणे नमूनावर्गीकरणस्य अन्तरस्य कारणेन उपभोक्तृपरिषद् क्षमायाचनां करोति।

१८ जुलै दिनाङ्के नोङ्गफू स्प्रिंग् इत्यनेन अपि स्वस्य वीचैट् सार्वजनिकलेखे प्रतिक्रिया दत्ता यत् उक्तं यत् उपर्युक्तं स्पष्टीकरणं प्राप्तम् अस्ति तथा च परीक्षणपरिणामेषु पूर्णतया ज्ञातं यत् नोङ्गफू स्प्रिंग् उत्पादाः पूर्णतया प्रासंगिकमानकानां अनुपालनं कुर्वन्ति तथा च पेयस्य कृते सुरक्षिताः सन्ति। नोङ्गफु स्प्रिंग् हाङ्गकाङ्ग-विपण्याय सुरक्षितानि उच्चगुणवत्तायुक्तानि च उत्पादानि सेवाश्च प्रदास्यति।

पूर्वं १५ जुलै दिनाङ्के उपभोक्तृपरिषद् विपण्यां ३० बाटलजलस्य मूल्याङ्कनं प्रकाशितवती । "कीटाणुनाशक अवशेषाः उपोत्पादाः च" परियोजनापरीक्षायां उपभोक्तृपरिषद् इत्यनेन सूचितं यत् नोङ्गफू स्प्रिंग् इत्यनेन प्रतिलीटरं ३ माइक्रोग्राम ब्रोमेट् इति ज्ञातम्, यत् प्रासंगिक यूरोपीयसङ्घस्य मानकानां अधिकतमसीमां पूरयति

१६ जुलै दिनाङ्के नोङ्गफुस्प्रिंग् इत्यनेन उपभोक्तृपरिषद्द्वारा कृतानि त्रीणि प्रमुखाणि त्रुटयः दर्शयन् लेखः प्रकाशितः: प्रथमं, प्रयोज्यमानकवर्गः गलतः आसीत्, तथा च कम्पनीयाः "प्राकृतिकजलं पेयम्" उत्पादाः तुलनायै "प्राकृतिकखनिजजलम्" इति वर्गे स्थापिताः ; केवलं "योग्यः" अथवा "अयोग्यः" तथा "उच्चसीमा" अथवा "नीचसीमा" "इदं स्पष्टतया इच्छया गलत् इच्छया भ्रामकं च अस्ति।" नोङ्गफुस्प्रिंग् इत्यनेन उक्तं यत् येषां जनानां जठरान्त्रस्य लक्षणं यथा उदरेण, वमनं, अतिसारः, उदरवेदना च अनुभवन्ति स्म, तेषां ब्रोमेट्-स्तरः परीक्षितेषु पेयजल-उत्पादानाम् अपेक्षया सहस्रगुणः अधिकः आसीत्