समाचारं

विदेशीयमाध्यमाः : जर्मनीदेशः आगामिवर्षे युक्रेनदेशाय सैन्यसहायतां अर्धं कर्तुं योजनां करोति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्मनी-सर्वकारस्य दस्तावेजान् उद्धृत्य १७ दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं जर्मनीदेशः आगामिवर्षे युक्रेन-देशस्य सैन्यसमर्थनं अर्धं कर्तुं योजनां करोति ।

रायटरस्य प्रतिवेदनस्य स्क्रीनशॉट्

समाचारानुसारं रायटर्-पत्रिकायाः ​​दृष्टः २०२५ तमस्य वर्षस्य वित्त-बजट-मसौदे दर्शयति यत् जर्मनी-देशस्य युक्रेन-देशाय सैन्यसहायता-बजटं २०२४ तमे वर्षे प्रायः ८ अरब-यूरो-रूप्यकात् २०२५ तमे वर्षे ४ अरब-यूरो-रूप्यकाणि (प्रायः ४.३५ अर्ब-अमेरिका-डॉलर्) यावत् कटितम् भविष्यति सप्तसमूहः (G7) पूर्वं युक्रेनदेशाय ५० अरब अमेरिकीडॉलर् ऋणं दातुं सहमतः आसीत्, जर्मनीदेशः आशास्ति यत् युक्रेनदेशः अस्य कोषस्य उपयोगं स्वस्य अधिकांशसैन्यआवश्यकतानां पूर्तये कर्तुं शक्नोति इति प्रतिवेदने सूचितं यत् ५० अरबं ऋणं अमेरिका-पश्चिमयोः दुरुपयोगितानां जमेन रूसी-विदेशीय-सम्पत्त्याः प्राप्तेः प्राप्तम्

१७ जुलै दिनाङ्के स्थानीयसमये जर्मनीदेशस्य वित्तमन्त्री लिण्ड्नर् इत्यनेन पत्रकारसम्मेलने उक्तं यत्, "यूरोपीयउपायानां, सप्तसमूहस्य ऋणानां च कारणात् युक्रेनस्य वित्तपोषणस्य गारण्टी निकटभविष्यस्य कृते अस्ति" इति

समाचारानुसारं अमेरिकादेशः तथाकथितानां "अग्रिम" ऋणानां प्रचारं अपि कुर्वन् अस्ति, यस्य उद्देश्यं युक्रेनदेशाय शीघ्रमेव बृहत् धनराशिः प्रदातुं भवति पाश्चात्त्याधिकारिणः अवदन् यत् यूरोपीयसङ्घस्य नेतारः अस्य विचारस्य समर्थनं कृतवन्तः यतः एतेन यदि ट्रम्पः श्वेतभवनं प्रति आगच्छति तर्हि युक्रेनदेशे वित्तपोषणस्य अभावस्य सम्भावना न्यूनीभवति।

अस्मिन् सप्ताहे पूर्वः अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पः ओहायो-देशस्य अमेरिकी-सीनेटरः जेम्स् डेविड् वैन्स्-इत्यस्य रनिंग-मेटरूपेण चयनं कृतवान् सः मन्यते यत् यूरोप-देशः अमेरिका-देशे अस्माकं निर्भरतां न्यूनीकरोति |. ट्रम्पः अपि उक्तवान् यत् नाटो-सैन्यव्ययस्य लक्ष्यं न पूरयन्ति इति देशानाम् रक्षणार्थं अमेरिका-देशस्य सहमतिः न भविष्यति, एतेषु देशेषु आक्रमणं कर्तुं रूस-देशः अपि प्रोत्साहयिष्यति इति।

रायटर्-पत्रिकायाः ​​उल्लेखः अस्ति यत् जर्मनीदेशः प्रतिवर्षं सैन्यव्ययस्य कृते स्वस्य सकलघरेलु-उत्पादस्य (GDP) २% व्ययस्य नाटो-लक्ष्यं प्राप्तुं बहुवारं असफलः अभवत् तदतिरिक्तं दशकशः अपर्याप्तपूञ्जीनिवेशस्य कारणात् जर्मनीदेशस्य शस्त्रसङ्ग्रहः संकुचितः अस्ति, स्वस्य उपयोगाय अपर्याप्तः च अस्ति। एतावता जर्मनीदेशेन युक्रेनदेशे अन्येभ्यः देशेभ्यः अधिकं त्रीणि पैट्रियट् वायुरक्षाक्षेपणप्रणाल्याः आपूर्तिः कृता, येन स्वस्य उपयोगाय जर्मनपैट्रियट् प्रणालीनां संख्या नवपर्यन्तं न्यूनीकृता अस्ति

समाचारानुसारं यद्यपि युक्रेनदेशस्य सैन्यसमर्थनं अर्धं भविष्यति तथापि आगामिवर्षस्य जर्मनीदेशस्य मसौदा बजटं अद्यापि नाटो-संस्थायाः निर्धारितं लक्ष्यं पूरयिष्यति, यत् २०२५ तमे वर्षे सैन्यव्ययस्य कृते सकलराष्ट्रीयउत्पादस्य २% व्ययः करणीयः, कुलम् ७५.३ अरब-यूरो-रूप्यकाणि