समाचारं

गाजादेशे अस्थायी गोदी पूर्णतया इतिहासः एव, अमेरिकीसैन्यः च "मिशनं सम्पन्नम्" इति घोषयति ।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एजेन्स फ्रान्स्-प्रेस् इत्यस्य १७ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं तस्मिन् दिने एकः वरिष्ठः अमेरिकी-अधिकारी घोषितवान् यत् अस्थायी-गोदीद्वारा गाजा-पट्टिकां प्रति सहायता-आपूर्तिं परिवहनस्य अमेरिकी-सैन्यस्य कार्यं समाप्तम् अस्ति समाचारानुसारं अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन अस्य टर्मिनलस्य कार्यप्रदर्शनस्य विषये निराशा प्रकटिता यतः अस्य टर्मिनलस्य समाप्तेः अनन्तरं बहुवारं तटतः दूरं गतं, यस्य परिणामेण वास्तविकसञ्चालनसमयः अत्यन्तं सीमितः अभवत्

गाजापट्ट्यां अमेरिकादेशेन निर्मितः अस्थायीगोदी स्रोतः : दृश्यचाइना

१७ जुलै दिनाङ्के स्थानीयसमये अमेरिकीकेन्द्रीयकमाण्डस्य उपसेनापतिः ब्रैड कूपरः पत्रकारैः अवदत् यत् “घटस्य सह सम्बद्धं समुद्रीयसुदृढीकरणमिशनं सम्पन्नम् अस्ति, अतः घाटस्य उपयोगः अधुना आवश्यकः नास्ति ...इजरायलस्य अश्दोद्-नगरस्य एकं बन्दरगाहम्” “अधिकं स्थायिमार्गं प्रदातुं” इति उद्देश्यं कृत्वा ।

कूपरस्य मते नूतनमार्गेण साइप्रस्-नगरात् अश्दोड्-नगरं यावत् आपूर्तिः प्रस्थास्यति, ततः स्थलमार्गेण उत्तरगाजा-पट्टिकां प्रति परिवहनं भविष्यति । अस्मिन् मार्गे परिवहनकार्यं आरब्धम् अस्ति, अन्तिमेषु सप्ताहेषु १० लक्षपाउण्ड्-अधिकं साहाय्यं प्रदत्तम् । कूपरः अपि अवदत् यत् अस्थायी गोदीपरियोजनायाः कुलव्ययः पूर्वं अनुमानितस्य ३२० मिलियन डॉलरस्य अपेक्षया न्यूनः अस्ति, परन्तु अमेरिकीसैन्येन अन्तिमराशिः न घोषितः।

मे-मासस्य मध्यभागे यदा एतत् सम्पन्नं कृत्वा उपयोगाय स्थापितं तदा अमेरिकीसैन्येन निर्मितं गाजा-नगरस्य अस्थायी-अन्तस्थानकं बहुवारं दुर्घटनाम् अनुभवति, यत्र दुर्गतेः कारणेन क्षतिग्रस्तः अभवत्, मरम्मतार्थं अस्थायीरूपेण विच्छेदनं कर्तव्यम् आसीत् इति प्रतिवेदने उक्तम् जूनमासस्य ७ दिनाङ्के तस्य घाटस्य पुनर्निर्माणं कृतम्, परन्तु जूनमासस्य १४ दिनाङ्के पुनः तरङ्गात् रक्षणार्थं इजरायल्-देशस्य अश्दोड्-नगरं स्थापितं, यत् तस्मिन् मासे पश्चात् पुनः अभवत्

साहाय्यस्य आगमनानन्तरं तस्य वितरणस्य विषये अपि समस्याः अभवन्, यतः संयुक्तराष्ट्रसङ्घस्य विश्वखाद्यकार्यक्रमः (WFP) गतमासे टर्मिनलद्वारा परिवहनं कृतस्य सहायतायाः वितरणं स्थगितवान् यत् सुरक्षास्थितेः आकलनं कर्तुं यतः इजरायल् समीपे सैन्यकार्यक्रमं प्रारभते।

एजेन्सी फ्रान्स्-प्रेस् इत्यनेन दर्शितं यत् मार्चमासे बाइडेन् इत्यनेन संघराज्यस्य सम्बोधने घोषितं यत् अमेरिकीसैन्यं गाजापट्टिकायाः ​​समीपे भूमध्यसागरस्य जलक्षेत्रे मानवीयसाहाय्यार्थं अस्थायीगोदीं निर्मास्यति इति। तस्मिन् समये इजरायल्-देशः स्थलमार्गेण साहाय्यसामग्रीप्रदानं अवरुद्धवान् । तस्मिन् समये पञ्चदशपक्षः अवदत् यत् एषा परियोजना इजरायलसर्वकारं अधिकानि सहायतापरिवहनमार्गाणि उद्घाटयितुं धक्कायितुं साहाय्यं करिष्यति।

पञ्चदशकस्य प्रवक्त्री सबरीना सिङ्गर् अद्यैव पत्रकारैः उक्तवती यत्, "अस्य टर्मिनलस्य परिनियोजनेन ... उत्तरगाजादेशे अधिकानि पारगमनानि उद्घाटयितुं इजरायलस्य प्रतिबद्धतां सुरक्षितुं साहाय्यं भवति तथापि बाइडेन् गतसप्ताहे पत्रकारसम्मेलने अवदत् यत् शाङ्गः अवदत् यत् मरीना यथा कार्यं न करोति सः आशां कृतवान् आसीत्। सः परियोजनायाः विषये अवदत् यत् - "मया प्रस्ताविताः केचन योजनाः अपि सफलाः न अभवन् इति अहं निराशः अस्मि, यथा साइप्रस्-नगरात् (गाजा) यावत् अस्माकं टर्मिनल् - मया आशा कृता आसीत् यत् एतत् अधिकं सफलं भविष्यति इति।