समाचारं

अमेरिकीमाध्यमेन एतां वार्ता भग्नवती : पेलोसी अद्यैव निजीरूपेण बाइडेन् इत्यस्मै अवदत् यत् मतदानस्य परिणामेषु ज्ञातं यत् सः ट्रम्पं पराजयितुं न शक्नोति, बाइडेन् च तस्य खण्डनं कृतवान्

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] १७ तमे स्थानीयसमये सीएनएन-रिपोर्ट्-अनुसारं चतुर्भिः सूत्रैः ज्ञातं यत् अमेरिकी-प्रतिनिधिसदनस्य पूर्वसभापतिः पेलोसी-महोदयः अद्यैव अमेरिकी-राष्ट्रपतिं बाइडेन्-इत्यस्मै निज-फोन-कॉल-मध्ये अवदत् यत् मतदानस्य परिणामाः सन्ति इति दर्शयति यत् सः पराजयितुं न शक्नोति अमेरिकीराष्ट्रपतिः ट्रम्पः आसीत् ।

बाइडेन्, आँकडा नक्शा, स्रोतः: "द न्यूयॉर्क टाइम्स्"।

सीएनएन-संस्थायाः उल्लेखः अस्ति यत् सम्प्रति आह्वानस्य विशिष्टा तिथिः अस्पष्टा अस्ति, परन्तु एकस्य सूत्रस्य अनुसारं गतसप्ताहे एषः आह्वानः अभवत् । पेलोसी-बाइडेन्-योः अपि जुलै-मासस्य आरम्भे वार्तालापः अभवत् इति सीएनएन-इत्यनेन अपि उक्तम् ।

समाचारानुसारं बाइडेन् पेलोसी इत्यस्य उपरिष्टाद् वक्तव्यस्य खण्डनं कृतवान् यत् सः दृष्टः मतदानपरिणामः दर्शयति यत् सः विजयं प्राप्तुं शक्नोति इति।

सीएनएन इत्यनेन उक्तं यत् व्हाइट हाउसस्य प्रवक्ता बाइडेन्-पेलोसी-योः मध्ये अद्यतन-आह्वानस्य विवरणस्य विषये मीडिया-प्रश्नानां प्रतिक्रियां न दत्तवान् । परन्तु प्रवक्ता अवदत् यत् बाइडेन् डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं ताडितवान् अस्ति तथा च सः "विजयस्य योजनां करोति" इति।

सीएनएन इत्यनेन अपि उक्तं यत् पेलोसी इत्यस्य प्रवक्ता मीडियाभ्यः अवदत् यत् पेलोसी जुलैमासस्य १२ दिनाङ्कात् आरभ्य कैलिफोर्नियादेशे अस्ति, बाइडेन् इत्यनेन सह सः न भाषितवान्।

पेलोसी इत्यस्य अमेरिकीमाध्यमेन सह जुलैमासस्य १० दिनाङ्के साक्षात्कारः।स्रोतः - अमेरिकी मीडिया विडियो स्क्रीनशॉट्

एजेन्स फ्रान्स्-प्रेस्, पोलिटिको इत्यादीनां माध्यमानां पूर्वसमाचारानाम् अनुसारं जूनमासस्य २७ दिनाङ्के ट्रम्पेन सह प्रथमे राष्ट्रपतिनिर्वाचनदूरदर्शनविमर्शे बाइडेन् दुर्बलं प्रदर्शनं कृतवान् ततः परं अमेरिकीडेमोक्रेटिकपक्षस्य अन्तः बाइडेन् इत्यस्य निर्वाचनात् निवृत्तेः आह्वानं कृतम् अस्ति . एतस्याः पृष्ठभूमितः पेलोसी इत्यनेन जुलै-मासस्य १० दिनाङ्के अमेरिकी-माध्यमेन सह साक्षात्कारे उक्तं यत्, अन्ततः बाइडेन्-महोदयस्य निर्णयार्थं बहुकालः नास्ति यत् सः निर्वाचनं निरन्तरं कर्तुं शक्नोति वा इति, परन्तु एषः निर्णयः बाइडेन्-इत्यनेन भविष्यति। बाइडेन् जुलैमासस्य ११ दिनाङ्के पत्रकारसम्मेलनं कृतवान् ।बहुमाध्यमानां संवाददातृणां प्रश्नानां सम्मुखे सः पुनः निर्वाचनार्थं निरन्तरं धावितुं क्षमता अस्ति इति आग्रहं कृतवान्