समाचारं

"ट्रम्पस्य हत्या" "हैरिसस्य हत्या" इति विकृता अभवत्!मस्कस्य बृहत् मॉडल् ग्रोक् वार्ताम् निर्माय प्रश्नान् उत्थापयति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 18 जुलाई (सम्पादक Xiaoxiang) मस्कः आशासितवान् आसीत् यत् एकस्मिन् दिने जनाः तस्य कृत्रिमबुद्धिकम्पनी xAI इत्यनेन निर्मितस्य विशालस्य मॉडलस्य Grok इत्यस्य विषये वार्ता प्राप्तुं प्राथमिकताम् अददात्, अधुना AI इति साधनं X-मञ्चद्वारा सुलभम् अस्ति परन्तु शनिवासरे पूर्व-अमेरिका-राष्ट्रपति-ट्रम्पस्य हत्यायाः प्रयासस्य केवलं घण्टाभिः अनन्तरं ग्रोक्-महोदयस्य दोषाः उजागरिताः इव भासन्ते स्म...

अनेके उपयोक्तारः आविष्कृतवन्तः यत् गतसप्ताहस्य समाप्तेः "ट्रम्पहत्या"-प्रसङ्गे ग्रोक् इत्यनेन X-मञ्चे ट्वीट्-सामग्रीणां पठनानन्तरं त्रुटयः पूर्णाः इति वार्ता-सारांशानां, प्रतिवेदनानां च श्रृङ्खला प्रदत्ता

एकस्मिन् वार्तासारांशे ग्रोक् इत्यनेन अमेरिकी उपराष्ट्रपतिः कमला हैरिस् इत्यस्य गोलिकापातः कृता इति मिथ्यारूपेण अवदत् ।

तथा च यदि वयं स्रोतः अनुसन्धानं कुर्मः तर्हि अस्य वार्ता-दुर्प्रसारणस्य दोषः बाइडेन्-महोदयाय “अतिरिक्तः” भवितुम् अर्हति यत् एषा त्रुटिः अमेरिकी-राष्ट्रपति-बाइडेन्-महोदयस्य पूर्व-असम्बद्ध-घटनायां ट्रम्प-महोदयस्य उल्लेखस्य विषये चिन्तातः उद्भूतः इति भासते | प्यूग् इत्यस्य नाम हैरिस् इत्यनेन सह भ्रमितस्य विषये टिप्पणीं करोति। ट्रम्प-आक्रमणस्य अनन्तरं ग्रोक् ट्रम्प-हैरिस्-योः मध्ये "मूर्खतया भ्रमितः" इव आसीत् ।

ग्रोक् समुच्चयवार्तायाः अन्यस्मिन् खण्डे , ग्रोक् इत्यनेन बन्दुकधारकस्य अशुद्धं नाम प्रदत्तं, सः पुरुषः "एन्टिफा" इति शिथिलस्य सुदूरवामपक्षीयसमूहस्य सदस्यः इति दावान् अकरोत् । परन्तु तदनन्तरं अमेरिकी-अधिकारिभिः घोषितस्य बन्दुकधारकस्य वास्तविकं नाम तत् नास्ति, बन्दुकधारकस्य प्रेरणा अद्यापि न चिह्निता ।

अवश्यं, तस्मादपि अधिकं आक्रोशजनकं भ्रान्तिकं च प्रतिवेदनं निम्नलिखितशीर्षकम् अस्ति।"'Home Alone 2' अभिनेता ट्रम्प-सभायां शूटिंग् कृतः?" एकः ट्रम्प-सभा” इति ।

ट्रम्पः १९९२ तमे वर्षे "Home Alone 2" इति चलच्चित्रे कैमियो कृतवान् एव, केचन X उपयोक्तारः ट्वीट्-मध्ये एतस्य उल्लेखं कृतवन्तः । परन्तु स्पष्टं यत् ग्रोक् इत्ययं अवगन्तुं न शक्नोति इव यत् यः "अभिनेता" गोली मारितः सः ट्रम्पः अस्ति...

यदि ग्रोक् वास्तवमेव सम्यक् वार्ताम् प्रसारयितुम् इच्छति तर्हि अद्यापि तस्य दूरं गन्तव्यम् अस्ति।

किं स्पष्टं यत् ट्रम्प-आक्रमण-सदृशस्य अप्रत्याशित-आपातकालस्य अनन्तरम् अपि संवाददातारः त्रुटिं कर्तुं शक्नुवन्ति | परन्तु ग्रोक् इत्यस्य केचन अपमानजनकाः त्रुटयः जनाः यत् कल्पयितुं शक्नुवन्ति तस्मात् परं सन्ति ।

पूर्वं मस्कः ग्रोक् इत्यस्य एआइ क्षमतायाः उपयोगेन स्वस्य सामाजिकमाध्यममञ्चस्य X इत्यस्य लाभस्य प्रचारं कुर्वन् आसीत्, यत् स्वयमेव लक्षशः उपयोक्तृणां विशालसङ्ख्यायाः पोस्ट्-आधारितं वार्ता-शीर्षकं सारांशं च जनयितुं शक्नोति अरबपतिः उक्तवान् यत् पारम्परिकवार्तामाध्यमाः "मन्दाः अविश्वसनीयाः च" सन्ति तथा च X उपयोक्तृभ्यः प्रोत्साहयति यत् ते वार्तानां कृते नूतनं प्रतिरूपं भविष्यति इति विश्वासं कृत्वा ग्रोक् इत्यस्य समाचारस्य अद्यतनं जाँचस्य आदतं विकसितुं शक्नुवन्ति।

किन्तु एतावता ए.आइ. विशेषतः, यः आँकडास्रोतः ग्रोक् प्रशिक्षणार्थं अवलम्बते सः अद्यापि X मञ्च इव "विश्वस्य" अस्ति यत्र नकलीवार्ताः सर्वत्र आकाशे उड्डीयन्ते, उपयोक्तारः च मिश्रिताः सन्ति...