समाचारं

जे-१५ २४० वारं उड्डीय अवतरत्!फिलिपिन्स्-सागरे शाण्डोङ्ग-नौकायाः ​​क्रियाः प्रकाशिताः, येन फिलिपिन्स्-सैन्यस्य मुखं भृशं थप्पड़ं मारितम्

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना चीनस्य नौसेनायाः शाण्डोङ्ग-विमानवाहकपोतनिर्माणेन नियमितरूपेण मुक्तसमुद्रेषु व्यावहारिकप्रशिक्षणस्य आयोजनं कृतम् अस्ति, यत् बहु ध्यानं आकर्षितवान् विशेषतः जापानदेशेन शाण्डोङ्ग-विमानवाहक-निर्माणस्य गतिशीलतायाः निकटतया निरीक्षणाय, निरीक्षणाय च युद्धपोतानि विमानानि च प्रेषितानि, यत् विमानवाहकं फिलिपिन्स्-सागरे आगत्य २४० युद्धविमानानाम् उड्डयनं अवरोहणं च कृतवान् इति

अमेरिकी-नौसेनासंस्थायाः जालपुटे (USNI) जुलै-मासस्य १६ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं चीनस्य शाण्डोङ्ग-विमानवाहक-पोतेः फिलिपिन्स्-सागरे २४० युद्धविमानानाम् उड्डयनं कृतवन्तः यूएसएनआई इत्यनेन जापानी रक्षामन्त्रालयस्य एकीकृतकर्मचारिनिरीक्षणविभागस्य प्रतिवेदनस्य उद्धृत्य उक्तं यत् चीनस्य नौसेनायाः शाण्डोङ्गविमानवाहकसमूहः फिलिपिन्स् समुद्रे आगत्य एकसप्ताहस्य अन्तः २४० युद्धविमानानाम् उड्डयनं १४० हेलिकॉप्टरस्य उड्डयनं अवरोहणं च कृतवान्। अद्यापि एतत् विमानवाहकं फिलिपिन्ससागरे प्रचलति ।

शाण्डोङ्ग-विमानवाहकपोतात् उड्डीयमानस्य वाहक-आधारितस्य विमानस्य जापानी-आत्मरक्षा-बलेन गृहीताः दृश्याः

जापानस्य एकीकृतकर्मचारिनिरीक्षणविभागेन उक्तं यत् जापानस्य समुद्रीय-आत्मरक्षासेना मुरासामे-वर्गस्य विध्वंसकं "अकेबोनो" (DD-108), काङ्गो-वर्गस्य विध्वंसकं "किरिशिमा" (DDG-174), अवुकुमा-वर्गस्य फ्रीगेट् "Shentsu" च प्रेषितवती " (DE- 230) चीनीयनौसेनायाः विमानवाहकपोतस्य निर्माणस्य निरीक्षणं निरीक्षणं च कुर्वन्तु । यूएसएनआई अनुमानं करोति यत् जापानसागरे जहाजाः क्रमेण चीनीयविमानवाहकपोतनिर्माणस्य निरीक्षणार्थं नियोजिताः भवेयुः, न तु एकस्मिन् समये त्रीणि जहाजानि।

तदतिरिक्तं ९ जुलै दिनाङ्के यस्मिन् दिने शाडोङ्ग-विमानवाहक-निर्माणस्य प्रथमवारं आविष्कारः अभवत्, तस्मिन् दिने जापान-वायु-आत्म-रक्षा-सेना अपि शाण्डोङ्ग-नगरात् उड्डीयमानानां वाहक-आधारित-युद्धविमानानाम् प्रतिक्रियायै युद्धविमानानाम् आकर्षणं कृतवती जापानदेशेन प्रकाशितस्य स्थानस्य मानचित्रे शाण्डोङ्ग-विमानवाहक-निर्माणं मुख्यतया बाशी-चैनलस्य पूर्वदिशि कार्यं करोति ।

यूएसएनआई इत्यनेन ज्ञापितं यत् फिलीपीन्ससागरे शाण्डोङ्ग-जहाजस्य परिनियोजनम् अस्मिन् वर्षे विमानवाहकस्य प्रथमः परिनियोजनम् अस्ति । २०२३ तमे वर्षे चीनीयविमानवाहकाः त्रिवारं फिलिपिन्स्-सागरस्य भ्रमणं कृतवन्तः, यत्र एप्रिलमासे १९ दिवसीयं परिनियोजनं, सेप्टेम्बरमासे ५ दिवसीयं परिनियोजनं, अक्टोबर्-मासस्य अन्ते नवम्बर-मासस्य आरम्भपर्यन्तं १२ दिवसानां परिनियोजनं च अभवत्

सार्वजनिकसांख्यिकीयानाम् अनुसारं चतुर्थवारं शाण्डोङ्ग-विमानवाहक-निर्माणं "द्वीपशृङ्खलां" भङ्ग्य प्रशान्तमहासागरे प्रवेशं दृष्टम् शाण्डोङ्गविमानवाहकं २०१९ तमस्य वर्षस्य अन्ते हैनान्-नगरस्य सान्या-नगरे समर्पितं, चालू च अभवत् ।२०२३ तमस्य वर्षस्य एप्रिल-मासे शाण्डोङ्ग-विमानवाहकं प्रथमवारं दीर्घसमुद्रप्रशिक्षणार्थं पश्चिमप्रशान्तसागरे प्रविष्टम् तस्मिन् समये रायटर्-पत्रिकायाः ​​समाचारः आसीत् यत् चीनस्य प्रथमेन स्वदेशीय-उत्पादितेन विमानवाहक-नौकेन शाण्डोङ्ग-जहाजेन निर्मितं विमानवाहक-निर्माणं बाशी-जलसन्धितः गत्वा ताइवान-द्वीपस्य दक्षिणपूर्व-जलं गत्वा पश्चिम-प्रशान्त-सागरे प्रथमं प्रशिक्षणं कृतवान् तदतिरिक्तं गतवर्षस्य एप्रिलमासे जापानस्य एकीकृतकर्मचारिनिरीक्षणविभागस्य आँकडानुसारं जापानदेशे तस्मिन् समये शाण्डोङ्गविमानवाहकपोतनिर्माणे वाहक-आधारितयुद्धविमानानाम् हेलिकॉप्टराणां च कुलम् ६२० उड्डयनं अवरोहणं च अभिलेखितम्

चीनी नौसेनायाः शाण्डोङ्गविमानवाहकः

तदतिरिक्तं हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यस्य १५ जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यदा फिलिपिन्स्-नौसेनायाः प्रवक्ता रियर एड्मिरल् त्रिनी इत्यनेन फिलिपिन्स्-सागरे चीनीय-शाडोङ्ग-विमानवाहकस्य स्वरूपस्य विषये पृष्टः तदा सः अवदत् यत् जनमुक्तिसेनायाः अद्यापि अभावः अस्ति अनुभवः अस्ति तथा च "तस्य विमानवाहकस्य युद्धक्षमतायाः उन्नयनार्थं दशकानि यावत् समयः स्यात्" इति । शाण्डोङ्ग-जहाजेन एकसप्ताहे २४० युद्धविमानानाम् उड्डयन-अवरोहण-कार्यक्रमाः कृताः इति तथ्यतः न्याय्यं चेत्, एतत् निःसंदेहं फिलिपिन्स्-नौसेनायाः प्रवक्तुः सम्मुखे एकः थप्पड़ः आसीत्

विमानवाहक-बेडानां पूर्व-उच्च-समुद्र-प्रशिक्षणस्य तुलने शाण्डोङ्ग-बेडायाः अस्मिन् कार्ये अस्माकं ध्यानस्य योग्याः अनेके बिन्दवः सन्ति

प्रथमं जुलै-मासस्य १० दिनाङ्के ताइवान-देशस्य दक्षिणपूर्वदिशि प्रशान्त-जलप्रवेशस्य शाण्डोङ्ग-विमानवाहक-निर्माणस्य विषये अपि ताइवान-देशस्य मीडिया-माध्यमेन ध्यानं दत्तम् । ताइवानस्य मीडिया-माध्यमेषु ९ दिनाङ्के सायंकालात् आरभ्य जनमुक्तिसेना संयुक्तव्यायामार्थं २६ सैन्यविमानानि प्रेषितवती, येषु ३६ तथाकथितं "जलसन्धिस्य केन्द्ररेखा" तस्य विस्तारं च पारं कृत्वा ताइवानस्य दक्षिणदक्षिणपूर्ववायुक्षेत्रं गत्वा पश्चिमप्रशान्तसागरं प्रति, "समुद्र-वायु-सञ्चालनेषु शाण्डोङ्ग-जहाजेन सह सहकार्यं कृत्वा" ।

अपि च, यदा शाण्डोङ्ग-विमानवाहक-सङ्घटनं बाशी-जलसन्धिमार्गेण ताइवान-देशस्य पूर्वदिशि फिलिपिन्स्-सागरं प्रति प्रस्थितवान्, यद्यपि ताइवान-देशस्य रक्षाविभागः अद्यापि "कठोर-वाक्-कर्त्ता" आसीत्, जन-मुक्ति-सेनायाः कार्याणि च सम्यक् अवगतः इति दावान् अकरोत्, तथापि तस्य "मन्द-" प्रतिक्रिया also triggered ताइवान-माध्यमेभ्यः शिकायतां। ९ जुलै दिनाङ्के ताइवान-माध्यमेन ताइवान-नौसेनायाः सेवानिवृत्त-अधिकारिणः लु लिशी-इत्यस्य उद्धृत्य सामाजिक-माध्यमेषु उक्तं यत्, जापान-देशस्य रक्षा-मन्त्रालयस्य एकीकृत-कर्मचारि-निरीक्षण-विभागेन, 18:00 वादने, 2017 तमे वर्षे १८:०० वादने जारीकृतस्य प्रतिवेदनानुसारम् । तस्मिन् दिने प्रातः ७ वा.

जापानस्य रक्षामन्त्रालयस्य एकीकृतकर्मचारिनिरीक्षणविभागेन प्रकाशितस्य शाण्डोङ्गविमानवाहकपोतनिर्माणस्य प्रवृत्तयः

द्वितीयं, शाण्डोङ्ग-विमानवाहक-निर्माणस्य पूर्व-उच्च-समुद्र-प्रशिक्षणस्य तुलने अस्मिन् प्रशिक्षण-प्रक्रियायां शाण्डोङ्ग-विमानवाहक-निर्माणस्य संख्या, रचना च अपरिवर्तिता न अभवत्, परन्तु गतिशील-समायोजनं जातम् जापानी रक्षामन्त्रालयस्य एकीकृतकर्मचारिनिरीक्षणविभागस्य प्रतिवेदनानुसारं ९ जुलै दिनाङ्के अस्मिन् गठने शाण्डोङ्गविमानवाहकपोतः, प्रकारः ०५५ विध्वंसकः यान्'आन्, प्रकारः ०५२डी विध्वंसकः गुइलिन्, प्रकारः ०५४ए फ्रीगेट् युन्चेङ्गः च सन्ति , कुलम् 4 जहाजाः; झान्जियाङ्ग), १ प्रकारः ०५४ए फ्रीगेट् (युन्चेङ्ग जहाज), १ प्रकारः ९०१ व्यापकः आपूर्तिजहाजः (९०५ चगान्हुजहाजः १४ जुलै दिनाङ्के ४ जहाजानां गठनं जातम्, ९ जुलै दिनाङ्के १ विमानवाहकपोतः, १ ०५५ बृहत् जहाजः द भेदः अस्ति यत् १ विमानवाहकपोतस्य, १ ०५२D विध्वंसकस्य, १ ०५४A फ्रीगेटस्य च संयोजनं १ विमानवाहकस्य, १ ०५५ विध्वंसकस्य, २ ०५२D विध्वंसकस्य च संयोजनं जातम्, १५ जुलैपर्यन्तं १२, १३ च समानं ७- जापानरूपेण जहाजनिर्माणम्।

एतेन पक्षतः अपि प्रतिबिम्बितम् अस्ति यत् शाण्डोङ्ग-विमानवाहक-निर्माणस्य प्रशिक्षणं पूर्वस्मात् बहु भिन्नं भवितुम् अर्हति वा नूतनाः प्रशिक्षणविषयाः भवितुम् अर्हन्ति अथवा वास्तविक-युद्धस्य समीपे एव भवितुम् अर्हन्ति परन्तु जापानी-आत्मरक्षा-सेनानां कृते, ये "राजकीय-छायाचित्रकाराः" चीनीय-युद्धपोतानां विमानानाम् च चित्रं ग्रहीतुं सर्वदा उत्सुकाः आसन्, तेषां कृते चीन-नौसेनायाः समुद्रे प्रशिक्षणस्य बृहत्-परिमाणस्य गठनस्य अधिकाधिकं "अभ्यस्तं" अनुभवितव्यम्

तृतीयम्, विदेशीयमाध्यमेन जूनमासस्य अन्ते ज्ञापितं यत्, फिलिपिन्स्-देशस्य तटतः २०० समुद्रीमाइल (प्रायः ३६० किलोमीटर्) दूरे स्थितेषु जलेषु शाण्डोङ्ग-विमानवाहकः प्रादुर्भूतः शाण्डोङ्ग-विमानवाहकस्य एतत् कार्यं जून-मासस्य मध्यभागे रेन्'आइ-रीफ्-समीपे जले चीन-फिलिपिन्स-देशयोः द्वन्द्वस्य अनुसरणं कृत्वा अपि संयोगेन विदेशीयमाध्यमेन फिलिपिन्स्-देशस्य समीपे शाण्डोङ्ग-जहाजस्य प्रादुर्भावस्य व्याख्यां फिलिपिन्स्-देशस्य कृते "निवारकम्" इति कृतम् . परन्तु शाण्डोङ्ग-जहाजस्य पूर्वप्रशिक्षणयोजनायाः आधारेण शाण्डोङ्ग-जहाजस्य एतत् संचालनं सामान्यप्रशिक्षणम् अस्ति । गतवर्षे चीनीयविमानवाहकानाम् दीर्घसमुद्रप्रशिक्षणार्थं "द्वीपशृङ्खलायाम्" बहिः गन्तुं शाण्डोङ्ग-जहाजेन वर्षे त्रीणि वाराः अभिलेखः स्थापितः इति चीनीय-राष्ट्ररक्षा-मन्त्रालयस्य प्रवक्ता झाङ्ग-जियाओगाङ्गः अवदत् : "चीनसैन्यं नियमितरूपेण एतादृशानि प्रशिक्षणकार्यक्रमाः आयोजयिष्यति।"

वर्तमान समये दक्षिणचीनसागरे पश्चिमप्रशान्तसागरे च चीनस्य विमानवाहकानां दीर्घसमुद्रप्रशिक्षणं सामान्यीकृतम् अस्ति, यत् समुद्रीयरक्षायाः मूलबलरूपेण विमानवाहकानां परिचालनावश्यकताभिः अपि आवश्यकम् अस्ति विदेशीयमाध्यमेन प्रचारिते फिलिपिन्स्-देशस्य अपतटीयजलक्षेत्रे शाण्डोङ्ग-जहाजस्य प्रादुर्भावस्य विषये राष्ट्रियरक्षामन्त्रालयस्य प्रवक्ता झाङ्ग-जियाओगाङ्गः अपि प्रतिक्रियाम् अददात् यत् शाण्डोङ्ग-जहाजस्य निर्माणं मुक्तसमुद्रे वास्तविकयुद्धप्रशिक्षणं कर्तुं प्रासंगिकसमुद्रक्षेत्रेषु गतः .इयं वार्षिकं नित्यव्यवस्था अस्ति, या अन्तर्राष्ट्रीयकानूनस्य अन्तर्राष्ट्रीयव्यवहारस्य च अनुरूपं भवति, तथा च कस्यापि विशिष्टलक्ष्यस्य उद्देश्यं नास्ति भविष्ये चीनस्य नौसेना नियमितरूपेण एतादृशानां अभ्यासानां आयोजनं करिष्यति यत् विमानवाहकपोतनिर्माणव्यवस्थायाः युद्धक्षमतायां निरन्तरं सुधारं करिष्यति।