समाचारं

अटलाण्टिक मासिकपत्रम् : किं भवान् स्वस्य स्वास्थ्यं कृत्रिमबुद्धेः हस्ते समर्पयिष्यति ?

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

अमेरिकन "अटलाण्टिक मासिक" पत्रिकायां १२ जुलै दिनाङ्के एकः लेखः, मूलशीर्षकः : किं भवन्तः स्वस्वास्थ्यं कृत्रिमबुद्धेः कृते त्यक्ष्यन्ति? OpenAI CEO Sam Altman तथा उद्यमी Arianna Huffington अद्यैव मम सहकारिणा Charlie Worzel इत्यनेन सह जनरेटिव आर्टिफिशियल इन्टेलिजेन्स (AI) इत्यनेन U.S. तेषां कृते Thrive AI Health इति संयुक्तोद्यमः घोषितः यत् एकं chatbot प्रदातुं शक्नोति यत् व्यक्तिस्य विशिष्टस्वास्थ्यआवश्यकतानां आधारेण व्यवहारस्य अनुशंसां प्रदाति।

चैट्बोट् इत्यनेन एतावन्तः त्रुटयः कृताः यत् अहं तस्य उपदेशं अनुसृत्य वृक्षं जलं दातुं संकोचम् अकरोम्, किं पुनः मम शरीरे किमपि स्थापयितुं। परन्तु तस्य समर्थकाः प्रतिज्ञां कुर्वन्ति यत् महान् समयः आगच्छति। दृष्टिः आकर्षकः अस्ति, तथा च यथा हफिंग्टनः वदति यत् “अस्माकं स्वास्थ्यसेवाव्यवस्था भग्नः अस्ति, तस्य कारणेन कोटिकोटिजनाः दुःखिताः सन्ति परन्तु काश्चन समस्याः ए.आइ. Thrive AI Health इत्यस्य अवलोकनस्य अन्यः उपायः अस्ति : कम्पनयः अद्यापि AI इत्यस्य यथार्थलाभान् चिन्तयितुं प्रयतन्ते।

Thrive AI Health अस्माकं जीवनस्य अत्यन्तं आत्मीयक्षेत्रेषु OpenAI इत्यस्य प्रौद्योगिकीम् आनेतुं, स्वास्थ्यदत्तांशस्य मूल्याङ्कनं कृत्वा अनुशंसां च कर्तुं प्रतिज्ञायते। थ्रिव् ए आई हेल्थ् चिकित्साचैटबोट् इत्यस्य विद्यमानक्षेत्रे सुधारं करिष्यति, जनानां स्वास्थ्ये सुधारं करिष्यति, स्वास्थ्यसेवाव्ययस्य न्यूनीकरणं करिष्यति, दीर्घकालीनरोगस्य वैश्विकप्रभावं च महत्त्वपूर्णतया न्यूनीकरिष्यति।

आल्टमैन्, हफिंग्टन च कम्पनीं स्वास्थ्यसेवाव्यवस्थायां "महत्त्वपूर्णं आधारभूतसंरचनं" पुनः आकारयति इति वर्णयन्ति । ते अपि अवदन् यत् कम्पनीतः भविष्ये एकः चॅट्बोट् भवन्तं "अपराह्णे तृतीयं सोडां जलेन निम्बेन च अदला-बदली कर्तुं" प्रोत्साहयितुं शक्नोति। ते चैट्बोट् इत्यस्य वर्णनं "अति-व्यक्तिगत-कृत्रिम-बुद्धि-स्वास्थ्य-प्रशिक्षकम्" इति कुर्वन्ति तथा च Thrive AI Health इत्यस्य प्रचारस्य मूलम् इति कुर्वन्ति । रोबोट् उपयोक्तृणां बायोमेट्रिक-स्वास्थ्य-आँकडानां आधारेण "व्यक्तिगत-एआइ-सञ्चालित-अन्तर्दृष्टिः" जनयिष्यति, येन उपयोक्तृणां स्वस्थतां प्राप्तुं सहायतां कर्तुं सूचनाः प्राप्यन्ते यथा, एआइ-प्रशिक्षकः व्यस्तं मधुमेहरोगिणं समये एव औषधं सेवितुं स्वस्थव्यञ्जनानि च प्रदातुं स्मरणं कर्तुं शक्नोति ।

एतत् मां निगलितुं कठिनं प्रहारं करोति: द्वौ धनिकौ, सुप्रसिद्धौ उद्यमिनः सामान्यजनाः स्वस्य निजीतमं महत्त्वपूर्णं च स्वास्थ्यदत्तांशं एकं व्याकुलं रोबोट् समर्पयितुं पृच्छतः? स्वास्थ्य-एप्स् लोकप्रियाः सन्ति, जनाः च टेक्-उपकरणानाम् अनुमतिं ददति यत् ते प्रतिदिनं सर्वविध-व्यक्तिगत-दत्तांशं संग्रहीतुं शक्नुवन्ति, यथा निद्रा, हृदयस्पन्दनम्, यौन-स्वास्थ्य-सूचना च यदि कम्पनी सफला भवति तर्हि विपण्यक्षमता अप्रमेयः भवति । परन्तु एआइ इत्यनेन विषयाः जटिलाः भवन्ति, निजीसूचनायाः आधारेण मॉडल्-प्रशिक्षणार्थं कम्पनीनां कृते द्वारं उद्घाटयति । आल्टमैन्, हफिंग्टन च विश्वं प्रत्यययन्ति यत् एआइ एकस्मिन् दिने अस्माकं शरीरेण सह अस्माकं सम्बन्धं परिवर्तयिष्यति इति।

एआइ स्वास्थ्यप्रशिक्षणस्य विषये किं भिन्नं भविष्यति, हफिंग्टन इत्यनेन उक्तं यत्, एषा प्रौद्योगिकी व्यक्तिगतव्यवहारपरिवर्तनस्य आवश्यकतानां पूर्तये पर्याप्तं व्यक्तिगतं भविष्यति, येषां पूर्तये वर्तमान अमेरिकीस्वास्थ्यसेवाव्यवस्था असमर्था अस्ति। आल्टमैन् इत्यनेन उक्तं यत् सः मन्यते यत् जनाः निश्छलतया इच्छन्ति यत् प्रौद्योगिकी तान् स्वस्थं करोतु: "मम विचारेण अत्यल्पाः एव प्रकरणाः सन्ति यत्र एआइ यथार्थतया विश्वं परिवर्तयितुं शक्नोति। जनान् स्वस्थं करणं निश्चितरूपेण तेषु अन्यतमम् अस्ति।

उभयम् उत्तरं निष्कपटं ध्वनितुं शक्यते, परन्तु प्रत्येकं किञ्चित् विश्वासस्य आवश्यकतां अनुभवति । अस्माकं विश्वासस्य आवश्यकता वर्तते, एषा प्रगतेः शक्तिशालिनी चालकशक्तिः अस्ति, अस्माकं क्षितिजविस्तारस्य मार्गः च अस्ति। परन्तु विश्वासः विशेषतः अन्धः विश्वासः गलतसन्दर्भे भयङ्करः भवितुम् अर्हति । अन्धविश्वासेन चालितः उद्योगः विशेषतया कष्टप्रदः प्रतीयते, लोभीभ्यः विशालं उत्तोलनं ददाति तथा च शीघ्रं धनं प्राप्तुं इच्छन्तीनां घोटालकानां कृते “तृतीयहस्तं” अनुमन्यते। आस्था-आधारित-उद्योगस्य महत्तमं युक्तिः अस्ति यत् सः अप्रयत्नेन गोलस्तम्भान् परिवर्तयति, मूल्याङ्कनस्य प्रतिरोधं करोति, आलोचनां च परिहरति गुप्तप्रयोजनयुक्ताः जनाः अशङ्कितान् जनान् वञ्चयितुं "पाईं रञ्जयन्ति" । तत्सह अर्धपक्त्वा दृष्टिः कदापि मोक्षं न प्रतीक्षते। (लेखकाः डेमन बेरेस्, चार्ली वर्जेल्, वाङ्ग यी इत्यनेन अनुवादितः)