समाचारं

माइक्रोसॉफ्ट-संस्थायाः विविधताविभागः विघटितः, प्रभारी व्यक्तिः विरोधार्थं पत्रं लिखितवान्

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



विदेशीयमाध्यमानां Businessinsider इत्यस्य अनुसारं Microsoft इत्यनेन जुलैमासस्य प्रथमे दिनाङ्के स्वस्य DEI विभागस्य विघटनं कृतम् ।कम्पनीद्वारा उत्पादितसामग्रीषु विविधतां, निष्पक्षतां, समावेशं च प्रवर्तयितुं मुख्यतया अस्य दलस्य दायित्वम् आसीत्

यथा Businessinsider तथा IGN इत्यनेन पुष्टिः कृता, निष्कासितस्य अनन्तरं अस्य दलस्य नेता कम्पनीयाः सहस्राणि कर्मचारिभ्यः ईमेल प्रेषितवान्, यत्र Microsoft इत्यस्य विश्वासभङ्गस्य आरोपः कृतः सः दावान् अकरोत् यत् तस्य दलेन परिश्रमः कृतः, परन्तु माइक्रोसॉफ्ट-कार्यकारीणां मूलनिवेशप्रतिबद्धताः न पूर्णाः, तथा च यावत् ते तं पातयन्ति तावत् भेदभावं, उत्पीडनादिव्यवहारं च कुर्वन्ति स्म

२०२० तमे वर्षे अमेरिकादेशे फ्लोयड्-हत्यायाः अनन्तरं स्थानीयतया प्रवृत्तानां बृहत्विरोधानाम् कारणात् प्रमुखकम्पनयः जनमतस्य प्रतिक्रियां दत्त्वा जाति-सांस्कृतिकवैविध्यस्य विशेषविभागाः स्थापितवन्तः, क्रीडाकम्पनयः अपि अपवादाः न सन्ति



तस्मिन् समये माइक्रोसॉफ्ट् इत्यनेन कम्पनीयाः अन्तः विविधतां निरन्तरं प्रवर्धयितुं, कम्पनीयां कृष्णवर्णीयानाम् आफ्रिका-अमेरिका-देशस्य च कर्मचारिणां संख्यां वर्धयितुं १५ कोटि अमेरिकी-डॉलर्-रूप्यकाणां वित्तपोषणं कर्तुं प्रतिबद्धम्



परन्तु चतुर्वर्षेभ्यः अनन्तरं डीईआइ विभागः शान्ततया विघटितः अभवत् । यदि प्रभारी व्यक्तिः स्वस्य आक्रोशान् प्रकटयितुं उपक्रमं न कृतवान् स्यात् तर्हि बहिः जगत् सम्भवतः अस्मिन् विषये बहु ध्यानं न ददाति स्म ।

बेरोजगारीविषये शिकायतुं अतिरिक्तं पूर्वप्रभारी व्यक्तिः ईमेलमध्ये अपि अवदत् यत् DEI-सम्बद्धाः योजनाः अधुना लोकप्रियाः न सन्ति, उद्योगेन च २०२० तमे वर्षे इव मूल्यं न दत्तम्। इदानीं न केवलं माइक्रोसॉफ्ट् इत्यनेन पृष्ठं कृतम्, अपितु गूगल, मेटा इत्यादीनां कम्पनीनां मनः अपि परिवर्तनं कृतम् अस्ति, एतेषां कम्पनीनां कृते DEI परियोजनानां वित्तपोषणं महत्त्वपूर्णतया न्यूनीकृतम्, स्पष्टतया अग्रिमसर्वकारस्य "२०२५ योजना" इत्यस्य पूर्तये।

सरलतया वक्तुं शक्यते यत् "२०२५ योजना" ट्रम्पपक्षस्य भविष्यस्य कार्यमार्गदर्शिका अस्ति तस्मिन् नीतयः एलजीबीटी, जातीय अल्पसंख्याकाः अन्येषां समूहानां कृते मैत्रीपूर्णाः न सन्ति। हत्यायाः अनन्तरं अमेरिकादेशे ट्रम्पस्य अनुमोदनस्य मूल्याङ्कनं उच्चैः जातम्, अतः कम्पनयः पूर्वमेव नूतनसौदानां सज्जतां कुर्वन्ति इति न आश्चर्यम्।



वार्ता प्रसारितस्य किञ्चित्कालानन्तरं माइक्रोसॉफ्ट-प्रवक्ता जेफ् जोन्स् इत्यनेन उक्तं यत् माइक्रोसॉफ्ट-संस्थायाः विविधतायाः प्रति प्रतिबद्धता न डुलति इति ।

खिलाडयः मध्ये DEI विभागः प्रायः "राजनैतिकदृष्ट्या सम्यक्" विभागः इति गण्यते, अनेकेषां मतं यत् टेस्ला-अध्यक्षः एलोन् मस्कः सहितं क्रीडासामग्रीषु तस्य नकारात्मकः प्रभावः अभवत्

यदा मेमासे "असासिन्स् क्रीड शैडोस्" इत्यस्य घोषणा अभवत् तदा मस्कः प्रासंगिकसूचनाः अग्रे प्रेषयन् टिप्पणीं कृतवान् यत् "DEI kills art" इति ।



यदा माइक्रोसॉफ्ट-संस्थायाः DEI-विभागस्य विघटनं भवति इति वार्ता बहिः आगता तदा बहवः क्रीडकाः स्वाभाविकतया तालीवादनं कृतवन्तः ।

परन्तु वस्तुतः एतेषां DEI विभागानां कम्पनीयाः अन्तः क्रीडासामग्रीनिर्णये कियत् प्रभावः अस्ति इति निर्णयः बहिः जगतः कृते कठिनः यथा माइक्रोसॉफ्टस्य DEI विभागस्य पूर्वप्रमुखः व्यक्तं कर्तुम् इच्छति स्म, तस्य दलस्य अपि वृद्धिः अभवत् अन्तिमेषु वर्षेषु कालः धारायाम् अस्ति, यावत् भवन्तः बहिः न निष्कासिताः भवन्ति तावत् तस्य एकमात्रं भूमिका दोषं ग्रहीतुं भवति इति भाति।

किं DEI विभागस्य विघटनेन सुन्दराः पुरुषाः सुन्दराः महिलाः च Microsoft इत्यस्य क्रीडा-उत्पादानाम् उपरि पुनः आगन्तुं शक्नुवन्ति? कदाचित् विषयाः तावत् सरलाः न सन्ति।