समाचारं

मस्कः टेस्ला इत्यस्य नूतनबैटरीविकासस्य समयसीमा निर्धारयति, तान्त्रिकसमस्यानां समाधानं करणीयम्

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[ग्लोबल नेटवर्क टेक्नोलॉजी कम्प्रीहेंसिव रिपोर्ट] टेस्ला इत्यस्य मुख्यकार्यकारी एलोन् मस्क इत्यनेन बोधितं यत् बैटरी प्रौद्योगिक्यां प्रमुखाणि सफलतानि प्राप्तुं टेस्ला इत्यस्य कृते अधिकानि किफायती मॉडल् प्रारम्भं कर्तुं महत्त्वपूर्णम् अस्ति। परन्तु यथा यथा टेस्ला बैटरी-प्रौद्योगिक्यां स्वस्य नवीनतम-प्रगतेः प्रदर्शनार्थं नूतन-समय-सीमायाः समीपं गच्छति तथा तथा मस्कः परियोजनायाः प्रगतेः गतिं दृष्ट्वा असन्तुष्टः दृश्यते


विदेशीयमाध्यमानां पूर्वसमाचारानुसारं मस्कः २०२० तमे वर्षे प्रशंसकानां निवेशकानां च प्रतिज्ञां कृतवान् यत् सः केवलं २५,००० अमेरिकीडॉलर् मूल्यस्य विद्युत्कारं प्रक्षेपयिष्यति इति, २०२३ तमे वर्षे विमोचनस्य योजना च कृतवान् अस्य कारस्य मूलप्रतिस्पर्धा अस्य अभिनव-बैटरी-मध्ये अस्ति, यया बहुविध-प्रौद्योगिकीषु सफलताः प्राप्ताः । परन्तु विदेशीयमाध्यमेन "द इन्फॉर्मेशन" इत्यनेन १६ जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं टेस्ला यथा निर्धारितं लक्ष्यं प्राप्तुं असफलः अभवत्, मुख्यतया नूतनस्य बैटरी-सुधारस्य कष्टानां कारणात्

विषये परिचिताः जनाः प्रकटितवन्तः यत् मेमासे मस्कः अनुसंधानविकासदलं ४६८० बैटरी-व्ययस्य न्यूनीकरणं कृत्वा वर्षस्य समाप्तेः पूर्वं स्वस्य एकस्य प्रमुखस्य नवीनतायाः परिमाणं विस्तारयितुं पृष्टवान् अन्तिमेषु मासेषु सः अपि दलं शीघ्रमेव कण्टकयुक्तायाः तान्त्रिकसमस्यायाः समाधानं कर्तुं पृष्टवान् अर्थात् बैटरी-प्रयोगे पतनस्य समस्यायाः सामना कर्तुं शक्नोति ।

विदेशीयमाध्यमेन सूचितं यत् एते उपायाः दर्शयन्ति यत् मस्कः टेस्ला-संस्थायाः नूतनस्य बैटरी-संशोधन-विकास-प्रगतेः विषये अतीव चिन्तितः अस्ति तथा च आशास्ति यत् निर्दिष्टसमये एव दलं भङ्ग-प्रगतिः प्राप्तुं शक्नोति इति। परन्तु तकनीकीचुनौत्यस्य, समयस्य दबावस्य च सम्मुखे टेस्ला-संस्थायाः बैटरी-अनुसन्धान-विकास-दलस्य मस्कस्य अपेक्षां पूरयितुं अधिकप्रयत्नाः करणीयाः इति भासते