समाचारं

जनरल् मोटर्स् इत्यस्य मुख्यकार्यकारी विद्युत्वाहनयोजनायाः अपेक्षाः न्यूनीकरोति : २०२५ तमे वर्षे विक्रयः कदापि दशलाखं यावत् न प्राप्स्यति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[ग्लोबल नेटवर्क टेक्नोलॉजी कम्प्रीहेंसिव रिपोर्ट] १६ जुलै दिनाङ्के विदेशीयमीडिया रिपोर्ट् इत्यस्य अनुसारं जनरल् मोटर्स् इत्यस्य मुख्यकार्यकारी मैरी बारा इत्यस्याः केचन सार्वजनिकटिप्पण्याः अनन्तरं कम्पनी २०२५ तमस्य वर्षस्य अन्ते उत्तर अमेरिकायां १०० वाहनानां उत्पादनस्य क्षमता भविष्यति १०,००० शुद्धविद्युत्वाहनानां विक्रयणस्य क्षमता बहिः जगति प्रश्नं कृतवती अस्ति ।


सोमवासरे स्थानीयसमये मैरी बारा कम्पनीयाः विद्युत्वाहनयोजनानां विषये स्वस्य अपेक्षां न्यूनीकृतवती यत् कम्पनी २०२५ तमे वर्षे १० लक्षं प्लग-इन् वाहनानि न विक्रीणीत इति। "अस्माभिः एतत् लक्ष्यं प्राप्तुं न शक्यते यतोहि विपण्यम् अद्यापि परिपक्वं न जातम्, परन्तु विपण्यम् अन्ते परिपक्वं भविष्यति। ग्राहकानाम् आग्रहेण वयं मार्गदर्शिताः भविष्यामः इति मैरी बारा इत्यनेन उक्तं यत् ग्राहकानाम् आग्रहः जीएम इत्यस्य वार्षिकविक्रयणस्य १० लक्षं विद्युत्वाहनानां क्षमतां निर्धारयिष्यति। जीएम इत्यस्य विद्युत्वाहनानां वितरणं सम्प्रति मन्दं भवति।

ब्लूमबर्ग् इत्यनेन अवलोकितं यत् वृद्धेः मन्दता जनरल् मोटर्स् इत्यस्य कृते महती आघातः भवितुम् अर्हति । कम्पनी अधुना एव विद्युत्वाहनस्य बैटरी-उत्पादनस्य समस्यां अतिक्रान्तवती अस्ति तथा च उपनगरीय-डेट्रोइट्-नगरे विद्युत्-पिकअप-ट्रक-कारखानस्य उद्घाटने पूर्वमेव विलम्बं कृतवती अस्ति जनरल् मोटर्स् विक्रयं वर्धयितुं आशां कुर्वन् स्वस्य इलेक्ट्रिक् शेवरलेट् ब्लेज़र् मध्यम आकारस्य एसयूवी तथा लघु इक्विनॉक्स मॉडल् इत्येतयोः उत्पादनं वर्धयति।