समाचारं

बवाङ्ग चा जी इत्यनेन स्टारबक्स् इत्यस्य पूर्वउपाध्यक्षाय प्रतिक्रिया दत्ता यत् ली ताओ अद्यावधि न प्राप्तः

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड स्टार कैपिटल ब्यूरो इत्यनेन १६ जुलै दिनाङ्के ज्ञापितं यत् स्टारबक्स् इत्यस्य पूर्वोपाध्यक्षः ली ताओ अस्मिन् वर्षे प्रथमार्धे बवाङ्ग चाजी इत्यनेन सह सम्मिलितः इति मीडिया-समाचारस्य प्रतिक्रियारूपेण बवाङ्ग चाजी जनाः रेड स्टार कैपिटल ब्यूरो इत्यस्मै अवदन् यत् ली ताओ न अभवत् इति प्राप्तः, कस्मिन् अपि अवसरे सम्पर्कः न कृतः। यदि सः उपाध्यक्षः अस्ति तर्हि सैद्धान्तिकरूपेण सः सभायाः समये मिलितव्यः आसीत् । बावाङ्ग चाजीनगरस्य अन्यः अपि व्यक्तिः अवदत् यत् ते ली ताओ इत्यस्य विषये आन्तरिकरूपेण कदापि न श्रुतवन्तः।

स्टारबक्स् इत्यस्य समीपस्थाः जनाः रेड स्टार कैपिटल ब्यूरो इत्यस्मै अवदन् यत् ते मुख्यालयस्य भागिनानां कृते श्रुतवन्तः यत् ली ताओ पूर्वभागीदारः आसीत् ।

यथा बवाङ्ग चाजी इत्यनेन अद्यैव उद्योगे बहुसंख्याकाः जनाः नियुक्ताः - मुख्यालयात् शाखाः यावत्, अधिकतया स्टारबक्स्, टिम्स् च, तथा च ब्राण्ड् मार्केटिंग् इत्यस्य दृष्ट्या बवाङ्ग चाजी इत्यनेन जिओहोङ्गशु, हुवावे इत्यादीनां कम्पनीनां जनानां शिकारः कृतः अहं रेड स्टार कैपिटल ब्यूरो इत्यस्मै अवदम् यत् सम्प्रति कम्पनीयाः जनानां नियुक्तौ पूर्वाग्रहः नास्ति, मुख्यतया फिट् इत्यस्य उपरि निर्भरं भवति।

बावाङ्गचाजी २०२४ तमे वर्षे तीव्रगत्या विस्तारं करिष्यति । मेमासे बवाङ्गचाजी इत्यनेन २०२३ तमे वर्षे तस्य जीएमवी (वस्तुविक्रयः) १०.८ अर्ब युआन् इति, २०२४ तमस्य वर्षस्य प्रथमत्रिमासे ५.८ अरब युआन् इति कम्पनी ५.८ अरब युआन् इति २०२३ तमस्य वर्षस्य सम्पूर्णवर्षस्य विक्रयस्य आर्धाधिकं अधिकं भवति इति प्रकाशितम् संस्थापकः झाङ्ग जुन्जी अपि घोषितवान् यत् २०२४ तमे वर्षे लक्ष्यं विक्रयक्षेत्रे स्टारबक्स् चीनदेशं अतिक्रमितुं वर्तते ।

रेड स्टार न्यूजस्य संवाददाता चेङ्ग लुयाङ्ग

सम्पादक जिओ जिकी