समाचारं

रिवोल्यूशन मेडिसिन्स् (RVMD.US) इत्यनेन अन्वेषणात्मकस्य पैन-आरएएस अवरोधकस्य RMC-6236 इत्यस्य चरणस्य 1b नैदानिकपरीक्षणस्य घोषणा कृता

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Zhitong Finance APP इत्यनेन ज्ञातं यत् 16 जुलाई दिनाङ्के Revolution Medicines (RVMD.US) इत्यनेन स्वस्य प्रचलितस्य pan-RAS अवरोधकस्य RMC-6236 इत्यस्य Phase 1b नैदानिकपरीक्षणस्य सकारात्मकपरिणामानां घोषणा कृता। विश्लेषणं दर्शयति यत् द्वितीयपङ्क्तिचिकित्सारूपेण RMC-6236 एकचिकित्सा KRAS G12X उत्परिवर्तनयुक्तानां रोगिणां मध्यमप्रगति-रहितजीवनं (PFS) 8.1 मासान् यावत् विस्तारयितुं शक्नोति तथा च अस्मिन् रोगीजनसंख्यायां प्रायः 90% रोगनियन्त्रणदरं (DCR) प्राप्तुं शक्नोति . % । KRAS G12X इति KRAS प्रोटीनस्य १२ स्थाने स्थितं ग्लाइसिनं निर्दिशति यत् आनुवंशिकउत्परिवर्तनस्य कारणेन अन्येषु अमीनो अम्लेषु परिणमति । कम्पनी पीडीएसी-रोगिणां द्वितीयपङ्क्तिचिकित्सारूपेण औषधस्य वैश्विकयादृच्छिकचरणस्य तृतीयचरणस्य नैदानिकपरीक्षणस्य सज्जतां आरब्धवती अस्ति

रिवोल्यूशन मेडिसिन्स् इत्यस्य अनुसारं आरएमसी-६२३६ प्रथमा अन्वेषणचिकित्सा अस्ति या सर्वेषां प्रमुखानां आरएएस उत्परिवर्तनानां लक्ष्यं करोति । RAS उत्परिवर्तनं PDAC रोगस्य प्रगतिम् चालयति प्रमुखः कारकः अस्ति ।

ऑन्कोजेनिक RAS प्रोटीन् सर्वेषां मानवकर्क्कटानां ३०% पर्यन्तं चालयति, यत्र PDAC, गैर-लघुकोशिकीय-फुफ्फुस-कर्क्कटः (NSCLC), तथा च कोलोरेक्टल-कर्क्कटः (CRC) च सर्वाधिकं उल्लेखनीयम् अस्ति RMC-6236 GTP-बद्ध (सक्रिय, ON) अवस्थायां उत्परिवर्तितस्य तथा वन्यप्रकारस्य RAS इत्यस्य मौखिकः, लक्ष्ययोग्यः, चयनात्मकः अवरोधकः अस्ति ।