समाचारं

एप्पल् नूतनं अर्धरात्रे रङ्गं HomePod mini स्मार्ट स्पीकरं विमोचयति, यस्य मूल्यं 749 युआन् अस्ति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[Global Network Technology Comprehensive Report] 16 जुलाई दिनाङ्के समाचारानुसारं एप्पल् इत्यनेन अद्यैव 100% पुनःप्रयुक्तवस्त्रेण निर्मितस्य अर्धरात्रे रङ्गस्य HomePod mini इत्यस्य प्रक्षेपणस्य घोषणा कृता नूतनं उत्पादं 17 जुलाई दिनाङ्के वैश्विकबाजारे आधिकारिकतया प्रक्षेपणं भविष्यति, यस्य मूल्यं... ७४९ युआन् ।


रिपोर्ट्-अनुसारं नूतनं अर्धरात्रे-रङ्गं HomePod mini-इत्येतत् स्वस्य बाह्य-डिजाइन-मध्ये अभिनव-निर्बाध-ध्वनि-पारदर्शक-जालस्य उपयोगं करोति, यत् पूर्णतया प्रकाशित-पृष्ठप्रकाशित-स्पर्श-पटलेन सह मिलित्वा, उपयोक्तृभ्यः नूतनं दृश्य-अनुभवं आनयति स्पीकर-आवरणं शतप्रतिशतम् पुनःप्रयुक्त-वस्त्रेण निर्मितम् अस्ति, यत् न केवलं पर्यावरण-अनुकूलं भवति, अपितु उत्पादस्य अद्वितीयं बनावटं अपि ददाति । अर्धरात्रे वर्णसंस्करणस्य योजनेन HomePod mini इत्यस्य वर्णमेलनं अधिकं विविधं भवति यत् विभिन्नानां उपभोक्तृणां व्यक्तिगत आवश्यकतानां पूर्तये विद्यमानेन पीत, नारङ्ग, नीले, श्वेतवर्णैः सह एकत्र विक्रीयते।


लघु आकारस्य अभावेऽपि HomePod mini शक्तिशाली श्रव्यप्रदर्शनं पैक् करोति । अस्मिन् एप्पल्-द्वारा डिजाइनं कृतं पूर्ण-परिधि-चालक-एककं निर्मितम् अस्ति तथा च गहनं समृद्धं च बास् तथा कुरकुरां शुद्धं च ट्रेबलं च प्रदातुं नियोडाइमियम-चुम्बकानां उपयोगं करोति तस्मिन् एव काले स्पीकरः सूक्ष्म एप्पल् एस ५ चिप् इत्यनेन सुसज्जितः अस्ति, यः कम्प्यूटेशनल् ऑडियो प्रौद्योगिकी समर्थयति तथा च जटिल एल्गोरिदम्स् वास्तविकसमये संसाधितुं शक्नोति तदतिरिक्तं HomePod mini इत्यस्मिन् Siri स्वरसहायकः अपि अन्तर्निर्मितः अस्ति, यत् उपयोक्तारः स्वरद्वारा संगीतप्लेबैक्, मौसमप्रश्ना, अलार्मघटिकासेटिंग् इत्यादीनि दैनिककार्यं नियन्त्रयितुं शक्नुवन्ति तस्मिन् एव काले अन्यैः एप्पल्-यन्त्रैः सह अपि निर्विघ्नतया सम्बद्धं कृत्वा क्रॉस्-डिवाइस्-अन्तर्सम्बद्धतां, अन्तरक्रियाशीलतां च प्राप्तुं शक्नोति ।