समाचारं

सार्वजनिकरूपेण गतस्य १६ वर्षाणि अभवन् डोङ्गगुआन् बैंकेन चतुर्थवारं आईपीओ समीक्षा पुनः आरब्धा अस्ति तथापि सम्पत्तिगुणवत्तायाः न्यूनतायाः आव्हानस्य सामनां करोति।

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अस्माकं वृत्तपत्रस्य (chinatimes.net.cn) संवाददाता Ran Xuedong तथा प्रशिक्षु संवाददाता Li Xiang बीजिंगनगरे रिपोर्ट् कृतवन्तौ

अद्यतने, बैंक आफ् डोङ्गगुआन कम्पनी लिमिटेड (अतः परं "डोङ्गगुआन बैंक" इति उच्यते) पुनः एकवारं शेन्झेन् स्टॉक एक्सचेंजं प्रति एकं प्रॉस्पेक्टस् प्रस्तुतवान् एतत् चतुर्थवारं यत् बैंक् आफ् डोंगगुआन इत्यनेन प्रोस्पेक्टस् प्रस्तुतम्। पूर्वं डोङ्गगुआन्-बैङ्कस्य वित्तीयसूचनायाः अवधिः समाप्तः इति कारणेन तस्य आईपीओ स्थगितम् आसीत् ।

२००८ तमे वर्षे एव डोङ्ग्वान्-बैङ्क्-संस्थायाः आईपीओ-यात्रा आरब्धा, सूचीकरणस्य मार्गः च १६ वर्षाणि यावत् अभवत् । डोङ्गगुआन-बैङ्कस्य स्वामित्वसंरचना तुल्यकालिकरूपेण विकीर्णा अस्ति, तथा च नियन्त्रकः भागधारकः वा वास्तविकनियंत्रकः वा नास्ति ।

विकेन्द्रीकृतस्वामित्वसंरचनायाः सूचीकरणे प्रभावः भविष्यति वा इति ब्रॉडकॉम कन्सल्टिङ्ग् इत्यस्य वित्तीयउद्योगस्य वरिष्ठः विश्लेषकः वाङ्ग पेङ्गबो इत्यनेन १५ जुलै दिनाङ्के चाइना टाइम्स् इत्यस्य संवाददात्रेण सह साक्षात्कारे उक्तं यत् बङ्कानां कृते स्वामित्वसंरचनायाः अतिरिक्तं the bank’s Market acceptance, performance profit margin, development space, अनुपालन इत्यादयः।

बैंक् आफ् डोङ्गगुआन् शेन्झेन् स्टॉक एक्सचेंजं प्रति प्रॉस्पेक्टस् प्रस्तौति

अधुना एव बैंक् आफ् डोङ्गगुआन् इत्यनेन शेन्झेन् स्टॉक् एक्सचेंज इत्यत्र प्रोस्पेक्टस् प्रदत्तम् अस्ति । ३१ मार्च दिनाङ्के वित्तीयसूचनायाः अवधिः समाप्तः इति कारणेन बैंकस्य आईपीओ स्थगितम् आसीत् ।

सम्प्रति बङ्कसूची कण्टकैः परिपूर्णा अस्ति, परन्तु लघुमध्यमप्रमाणस्य बङ्काः अद्यापि सूचीकरणद्वारा धनसङ्ग्रहं कर्तुम् इच्छन्ति, विपण्यप्रतिस्पर्धां च वर्धयितुम् इच्छन्ति डोङ्गगुआन्-बैङ्कः अपवादः नास्ति ।

२००८ तमे वर्षे बैंक् आफ् डोङ्गगुआन् इत्यनेन आईपीओ-यात्रा आरब्धा २०१२ तमे वर्षे प्रथमवारं सूचीकरणार्थम् आवेदनं कुर्वतीनां कम्पनीनां सूचीयां बैंक् आफ् डोङ्गगुआन् इत्यस्य समावेशः अभवत् । २०१४ तमे वर्षे पूर्वप्रकाशनं सम्पन्नं न कृत्वा बैंकस्य समाप्तिः अभवत् । यदा २०२३ तमे वर्षे व्यापकपञ्जीकरणव्यवस्था आधिकारिकतया कार्यान्विता भविष्यति तदा डोङ्गगुआनबैङ्कः पञ्जीकरणव्यवस्थायां परिवर्तनं करिष्यति ।

वाङ्ग पेङ्गबो इत्यनेन उक्तं यत् यतः लघुमध्यम-आकारस्य बङ्कानां धनस्य संकीर्णः सीमितः च प्रवेशः भवति, तस्मात् बङ्काः सूचीकरणद्वारा धनसङ्ग्रहं कृत्वा विकासप्रक्रियायां स्वस्य पूंजी-आवश्यकतानां समाधानं कर्तुं शक्नुवन्ति, तत्सहकालं केचन भागधारकाः अपि लाभं प्राप्नुवन्ति |.

अखिल-चीन-विलय-अधिग्रहण-सङ्घस्य ऋण-प्रबन्धन-समितेः विशेषज्ञः एन् गुआङ्गयोङ्ग्-इत्यनेन १५ जुलै-दिनाङ्के चाइना-टाइम्स्-संस्थायाः संवाददातृणा सह साक्षात्कारे उक्तं यत्, लिस्टिंग्-करणं बङ्कानां कृते स्वस्य पूंजी-शक्तिं वर्धयितुं महत्त्वपूर्णः उपायः अस्ति स्टॉक् निर्गमनद्वारा धनसङ्ग्रहेण बङ्काः पूंजीम् पुनः पूरयितुं शक्नुवन्ति, जोखिमानां प्रतिरोधस्य क्षमता च सुधारं कर्तुं शक्नुवन्ति । तस्मिन् एव काले जनसमूहस्य निवेशकानां च मध्ये सूचीकृतबैङ्कानां जागरूकता वर्धिता अधिकाग्राहकानाम् व्यावसायिकावकाशानां च आकर्षणे सहायकं भविष्यति।

एकः गुआङ्गयोङ्गः अजोडत् यत् सूचीकरणेन बैंकस्य शासनसंरचनायाः अनुकूलनं कर्तुं शक्यते तथा च निगमशासनं, पारदर्शिता, प्रबन्धनदक्षता च सुधारः भवति।

डोङ्गगुआन-बैङ्कस्य प्रॉस्पेक्टस्-अनुसारं २०२३ तमे वर्षे बैंकः १०.५८७ अरब-युआन्-रूप्यकाणां परिचालन-आयः प्राप्स्यति, यत् मूल-कम्पनीयाः कारणीभूतं शुद्धलाभं ४.०६७ अरब-युआन्-रूप्यकाणि भविष्यति ६.०६% वृद्धिः ।

२०२३ तमस्य वर्षस्य अन्ते डोङ्गगुआन-बैङ्कस्य कुलसम्पत्तयः ६२८.९२५ अरब-युआन् आसीत्, यत् वर्षे वर्षे १६.८१% वृद्धिः अभवत्, डोङ्गगुआन्-बैङ्केन ३२७.७२७ अरब-युआन्-रूप्यकाणां ऋणानि अग्रिमाणि च जारीकृतानि, यत् वर्षे वर्षे वृद्धिः अभवत् १२.८४% इत्यस्य ।

डोङ्गगुआन्-बैङ्कस्य पूर्वदत्तांशं पश्यन् वर्षे वर्षे ब्याङ्कस्य प्रदर्शनं वर्धितम् अस्ति । २०२० तः २०२२ पर्यन्तं ९.१५८ अरब युआन्, ९.५११ अरब युआन्, १०.२७९ अरब युआन् च परिचालन-आयः, २.८७६ अरब युआन्, ३.३२० अरब युआन्, ३.८३३ अरब युआन् च शुद्धलाभः प्राप्तः

अन्तिमेषु वर्षेषु लघुमध्यम-आकारस्य बङ्कानां शुद्धव्याजमार्जिनं निरन्तरं संकुचितं जातम्, तथा च डोङ्गगुआनबैङ्कस्य शुद्धव्याजमार्जिनं शुद्धव्याजमार्जिनं च द्वयोः अपि अधोगतिप्रवृत्तिः दर्शिता अस्ति २०२१ तः २०२३ पर्यन्तं प्रत्येकस्मिन् प्रतिवेदनकाले डोङ्गगुआन्-बैङ्कस्य शुद्धव्याजमार्जिनं क्रमशः १.७९%, १.६७%, १.६१% च आसीत्, शुद्धव्याजमार्जिनं च क्रमशः १.८२%, १.७२%, १.६३% च आसीत्

ज्ञातव्यं यत् २०२३ तमे वर्षे डोङ्गगुआन-बैङ्कस्य शुद्धव्याजमार्जिनं समानप्रकारस्य तुलनीयसूचीकृतबैङ्कानां औसतात् न्यूनम् अस्ति । मुख्यतया २०२३ तमे वर्षे ऋणस्य उपजस्य न्यूनतायाः कारणेन एतत् अभवत् इति बैंकेन उक्तम्।

सम्पत्तिगुणवत्तायां अधोगतिदबावस्य सामनां कुर्वन्

डोङ्गगुआन-बैङ्कस्य स्वामित्वसंरचना तुल्यकालिकरूपेण विकीर्णा अस्ति । प्रॉस्पेक्टस् इत्यस्य हस्ताक्षरदिनाङ्कपर्यन्तं एकमात्रः भागधारकः यः प्रत्यक्षतया ५% अधिकं भागं धारयति स्म सः डोङ्गगुआन् नगरपालिकावित्तब्यूरो आसीत् ।

वाङ्ग पेङ्गबो इत्यनेन उक्तं यत् वास्तविकनियन्त्रकयुक्तायाः कम्पनीयाः लाभः अस्ति यत् तस्याः निर्णयनिर्माणं अधिकं कुशलं भवति तथा च उद्यमशीलतायाः प्रारम्भिकपदे विपण्यस्य अवसरान् ग्रहीतुं अधिकतया समर्था भवति, यदा तु वास्तविकनियन्त्रकरहिताः संस्थाः विपण्यस्य स्थिरीकरणाय अधिकं उपयुक्ताः भवन्ति, निर्णयनिर्माणे तुल्यकालिकरूपेण लोकतान्त्रिकाः सन्ति, निर्णयनिर्माणे च अधिका वस्तुनिष्ठता भवति । विकीर्णस्वामित्वं लघुमध्यम-आकारस्य भागधारकाणां अधिकारानां हितानाञ्च रक्षणं सुलभं करोति, परन्तु परिचालनस्य निर्णयस्य च व्ययस्य वृद्धिं कर्तुं शक्नोति

विकेन्द्रीकृतस्वामित्वसंरचनायाः सूचीकरणस्य प्रभावः भविष्यति वा इति वाङ्ग पेङ्गबो इत्यनेन उक्तं यत् बैंकसूचीकरणानां कृते न केवलं स्वामित्वसंरचनायाः विषये विचारः करणीयः, अपितु बैंकस्य विपण्यस्वीकृतिः, कार्यप्रदर्शनस्य लाभप्रदता, विकासस्थानं, अनुपालनम् इत्यादीनां विषये अपि व्यापकरूपेण विचारः करणीयः .

डोङ्गगुआन्-बैङ्कस्य अपि अनुपालनस्य केचन जोखिमाः सन्ति । प्रॉस्पेक्टस्-अनुसारं २०२१ तः २०२३ पर्यन्तं बैंकस्य मुकदमानां प्रकरणाः क्रमशः १,२०४, १,५५२, ३,३१८ च आसन्, यत्र मुकदमानां प्रधानाः क्रमशः १.९९२ अरब युआन्, २.४१० अरब युआन्, २.७१७ अरब युआन् च आसन्

तस्मिन् एव काले डोङ्गगुआन्-बैङ्कः अपि सम्पत्ति-गुणवत्तायां अधोगति-दबावस्य सामनां कुर्वन् अस्ति । प्रॉस्पेक्टसस्य अनुसारं २०२३ तमस्य वर्षस्य अन्ते डोङ्गगुआनबैङ्केन निर्गतानाम् ऋणानां अग्रिमाणां च कुलसंख्या ३.२८ खरब युआन् आसीत्, यत् तस्य कुलसम्पत्त्याः ५१.०२% भागं भवति ऋणव्यापारेण सह सम्बद्धं ऋणजोखिमम्, अर्थात् प्रतिपक्षस्य चूकस्य जोखिमः, डोङ्गगुआनबैङ्कस्य मुख्यऋणजोखिमस्य सामना अपि अभवत् ।

बैंकस्य गैर-निष्पादन-ऋण-शेषः वर्षे वर्षे वर्धमानस्य प्रवृत्तिं दर्शयति , क्रमशः २.७१५ अरब युआन्, ३.०४६ अरब युआन् च ।

डोङ्गगुआन बैंकेन प्रॉस्पेक्टस् मध्ये उक्तं यत् यदि बैंकस्य ऋणजोखिमप्रबन्धनं अपेक्षां पूरयितुं असफलं भवति तर्हि तस्य ऋणविभागस्य समग्रगुणवत्तायां न्यूनतां जनयितुं शक्नोति तथा च अप्रदर्शनऋणानां परिमाणे वृद्धिः भवितुम् अर्हति, यत् डोङ्गगुआनबैङ्कस्य प्रतिकूलरूपेण प्रभावितं करिष्यति वित्तीयस्थितिः परिचालनपरिणामश्च।

सार्वजनिकसूचनाः दर्शयति यत् बैंक् आफ् डोङ्गगुआन् चीनस्य जनबैङ्केन अनुमोदितः संयुक्त-शेयर-वाणिज्यिक-बैङ्कः अस्ति तथा च १९९९ तमे वर्षे सितम्बर्-मासस्य २३ दिनाङ्के गुआङ्गडोङ्ग-प्रान्तीय-उद्योग-वाणिज्य-प्रशासने पञ्जीकृतः डोङ्गगुआन-बैङ्कस्य व्यवसायः मुख्यतया डोङ्गगुआन्-क्षेत्रे केन्द्रितः अस्ति, यत्र गुआङ्गडोङ्ग-प्रान्तस्य प्रमुखनगराणि, अनहुई, हुनान्-नगरस्य, हाङ्गकाङ्ग-विशेषप्रशासनिकक्षेत्रस्य च भागाः सन्ति २०२३ तमस्य वर्षस्य अन्ते अस्य बैंकस्य मुख्यकार्यालयव्यापारविभागः, १३ शाखाः, ६३ प्रथमस्तरीयाः उपशाखाः, ९५ द्वितीयस्तरीयाः उपशाखाः, ३ सामुदायिकशाखाः, ४ लघु-सूक्ष्म-उपशाखाः, आरब्धाः च सन्ति ६ ग्रामीणबैङ्कानां स्थापना तथा च १ हाङ्गकाङ्गसहायककम्पन्योः हेबेईप्रान्तस्य ज़िंग्ताईबैङ्के च हितधारकः।

मुख्य सम्पादक : मेंग जुन्लियन मुख्य सम्पादक : झांग झीवेई