समाचारं

लाभांशसम्पत्त्याः वृषभप्रवृत्तेः पृष्ठतः अन्तर्निहितः तर्कः

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतवर्षद्वये उच्चलाभांशयुक्ताः उच्चलाभांशयुक्ताः च स्टॉकाः अतीव लोकप्रियाः अभवन्, तथा च सीएसआई लाभांशसूचकाङ्कः सीएसआई ३०० सूचकाङ्कात् महत्त्वपूर्णतया अधिकं प्रदर्शनं कृतवान्

कारणं यत् आर्थिकमन्दतायाः, व्याजदराणां पतनस्य, दुर्लभवृद्धेः च सन्दर्भे व्यक्तिः, कम्पनीः, वित्तीयसंस्थाः च व्यापकसम्पत्त्याः अभावं अनुभवन्ति

बैंके धनस्य रक्षणात् उच्चलाभांशयुक्तानि स्टॉक् क्रेतुं श्रेयस्करम्

अधिकाधिकाः जनाः आविष्करोति यत् व्याजदराणां पतनस्य सन्दर्भे बैंके धनं निक्षेपणात् प्रत्यक्षतया बैंकस्य स्टॉक् क्रयणं श्रेयस्करम्। ICBC इत्यस्य उदाहरणरूपेण गृहीत्वा ICBC इत्यस्य ३ वर्षीयः स्थिरनिक्षेपव्याजदरः २.३५% अस्ति, परन्तु ICBC इत्यस्य वर्तमानलाभांशदरः ५.६१% अस्ति ।

यथा वयं सर्वे जानीमः, ICBC महत् स्प्लैशं न करिष्यति, लाभांश-भक्षण-रणनीतिः वस्तुतः 3-वर्षीयं नियत-निक्षेपं निरन्तरं अतिक्रान्तवती, ये च प्रथमं क्रीतवन्तः, ते अपि वर्धमानस्य स्टॉक-मूल्यानां लाभं भोक्तुं शक्नुवन्ति | पूंजीबाजारे "अविस्मरणीयः" व्यापारः स्टॉक्स् आईसीबीसी इत्यस्य शेयरमूल्येन विगतवर्षद्वये अतीव स्थिरप्रवृत्तिः अनुसृता अस्ति।

वित्तीयसंस्थानां दायित्वपक्षः शेयरबजारस्य माध्यमेन तेषां आयं वर्धयेत्

केचन जनाः वदन्ति यत् स्टॉक्स् क्रेतुं अति जोखिमपूर्णाः सन्ति तथा च ते केवलं वित्तीयप्रबन्धन-उत्पादानाम् क्रयणस्य साहसं कुर्वन्ति परन्तु अनुमानं कुरुत यत् भवन्तः क्रियमाणानां वित्तीय-प्रबन्धन-उत्पादानाम् अन्तर्निहित-सम्पत्तयः काः सन्ति? पूर्वं व्याजदरबन्धनानि, नगरनिवेशबन्धनानि वा अचलसम्पत्वित्तपोषणं इत्यादीनि अमानकसम्पत्तयः भवितुमर्हन्ति परन्तु यथा यथा बन्धकव्याजदराणि क्रमेण न्यूनीकृतानि सन्ति, तथैव दशवर्षीयं सर्वकारीयबन्धनफलं २.३% यावत् अभवत्, तथा च... बन्धक-उपजः वित्तीयप्रबन्धन-आयस्य आच्छादनं न कर्तुं शक्नोति ।

अस्मिन् समये, भवेत् तत् बैंकवित्तीयप्रबन्धनं वा बीमावार्षिकी वा, ते केवलं देयतापक्षीयव्ययस्य ३% अधिकं आच्छादयितुं उच्चलाभांशयुक्तानि स्टॉकानि क्रेतुं शक्नुवन्ति एते संस्थानां दीर्घकालीनसंस्थागतनिधिः सन्ति।

एप्रिलमासे राज्यपरिषद् पूंजीविपण्यविषये नव नवीनविनियमाः निर्गतवती, यस्मिन् अतीव महत्त्वपूर्णः नियमः अपि अन्तर्भवति स्म, यत् बहुवर्षेभ्यः लाभांशं न दत्तवन्तः कम्पनीषु प्रतिबन्धाः स्थापयितुं सूचीकृतकम्पनीभ्यः लाभांशं दातुं प्रोत्साहयितुं च तदनन्तरं तत्क्षणमेव शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजयोः अपि प्रासंगिकाः उपायाः प्रवर्तन्ते यत् येषां कम्पनीनां लाभांशः मानकानां अनुरूपः नास्ति, तेषु कम्पनीषु प्रत्यक्षतया एसटी-प्रदानं कर्तुं शक्यते

एतत् शक्तिशाली औषधम् अस्ति अस्मिन् समये देशः किमर्थम् एतां नीतिं प्रारभते ?

प्रथमं गत २० वर्षाणि, वर्धमानस्य स्थावरजङ्गमस्य, द्रुतगत्या आर्थिकविकासस्य, उच्चव्याजदराणां च चक्रं पश्यामः यत् सदैव १०% व्याजदरेण सम्मुखीभवति, शेयरबजारः वास्तवतः अनाकर्षकः अस्ति अतः कतिपयवर्षेषु एकं महत् उतार-चढावं विहाय ए-शेयरस्य व्यापारः वर्षभरि ३००० बिन्दुषु भवति ।

बन्धकानां भाग्यं सर्वथा भिन्नं भवति यतोहि अस्माभिः उच्चतः निम्नपर्यन्तं व्याजदराणां प्रक्रियायाः अनुभवः कृतः, अस्मिन् सन्दर्भे बन्धनानि दशवर्षीयं वृषभविपण्यं गतवन्तः।


स्रोतः - वायुः

अधुना बन्धकव्याजदराणि निम्नतमं स्तरं प्राप्तवन्तः, परन्तु M2 इत्यनेन ३०० खरबस्य निशानम् अतिक्रान्तम् अस्ति सम्पूर्णः समाजः एतानि धनराशिं वहितुं नूतनानि उच्च-उत्पादन-सम्पत्तयः अन्विष्यति।

देशः आशास्ति यत् शेयरबजारः अपि बन्धकवत् वृषभविपण्यात् बहिः गन्तुं शक्नोति, येन बहवः समस्याः समाधानं प्राप्नुयुः।

कथं करणीयम् ? उत्तरम् अस्ति यत् स्टॉक्स् बन्धकरूपेण परिणमयितव्यम्। यदि कश्चन स्टॉकः निरन्तरं स्थिरतया च लाभांशं दातुं शक्नोति तर्हि सः बन्धनसदृशः सम्पत्तिः न भविष्यति वा? यावत् असूचीकृतं तावत् शाश्वतं बन्धनम्।

अतः, ये कम्पनीः आकर्षकं उच्च-वृद्धि-कथां वक्तुं न शक्नुवन्ति, तेषां कृते अत्र भवद्भिः किं कर्तव्यम् अस्तिदशवर्षीयकोषबन्धनउत्पादनात् अधिकं लाभांश-उपजं निरन्तरं दातुं शक्नोति इति प्रदर्शयन्तु . एतादृशानां कम्पनीनां कृते न्यूनव्याजदरेषु निरन्तरं न्यूनता वृषभविपण्यात् बहिः स्टॉकमूल्यानां समर्थनं कर्तुं शक्नोति यत् पूर्वं बन्धकैः अनुभवितम् अस्ति ।

एषः लाभांशसम्पत्त्याः वृषभविपण्यस्य अस्य दौरस्य अन्तर्निहितः तर्कः अस्ति यत् एतत् व्याजदराणां अधः गमनस्य दबावात्, राष्ट्रियनीतीनां मार्गदर्शनात्, नियत-आय-निधिनां मन्द-जागरणात् च आगच्छति एते मिलित्वा सम्पूर्णे विपण्ये निधिनां सौन्दर्यशास्त्रं परिवर्तयन्ति । अप्रत्याशितरूपेण वयं एवं प्रकारेण सार्वभौमिकमूल्यनिवेशं प्राप्तवन्तः।

जापान-अमेरिका-देशयोः अनुभवं आकर्षयन्, शेयर-बजारस्य दीर्घकालीन-उत्साहस्य कृते द्वे शर्तौ आवश्यकौ स्तः प्रथमं, व्याजदराणि निरन्तरं पतन्ति द्वितीयं, सूचीकृतकम्पनयः वास्तवतः लाभांशरूपेण वा buybacks, यस्याः निवेशराजधानी अस्ति यस्य विषये वयं अद्यतनकाले वदामः।

अस्माकं विपण्यम् अस्मिन् दिशि विकसितं भवति। चीनदेशस्य दीर्घकालीनव्याजदराणां पतने अद्यापि बहु स्थानं वर्तते। नीतिस्तरस्य बाध्यतायाः अन्तर्गतं पूंजीबाजारात् सकारात्मकप्रोत्साहनस्य च अन्तर्गतं सूचीकृतकम्पनीनां अधिकविवेकपूर्णवृत्त्या पूंजीव्ययस्य, स्केलविस्तारस्य च सामना कर्तुं, भागधारकाणां कृते लाभांशस्य अनुपातं वर्धयितुं च पर्याप्तकारणानि सन्ति

वर्तमानस्थितिः सम्भवतः दीर्घकालीनप्रवृत्तेः आरम्भः एव अस्ति, तथा च सर्वोत्तमा रणनीतिः अद्यापि "यदि भवन्तः तत् पराजयितुं न शक्नुवन्ति तर्हि सम्मिलिताः भवन्तु, तथा च भवन्तः यावत् शीघ्रं सम्मिलिताः भवन्ति तावत् उत्तमम्!

उष्णस्मरणम् : उपर्युक्ता सामग्री केवलं सन्दर्भार्थम् अस्ति तथा च निवेशपरामर्शं न भवति। बाजारजोखिमः, निवेशस्य सावधानतायाः आवश्यकता वर्तते।

"निजी इक्विटी संग्रहण" इति नेटईज फाइनेन्स् तथा जेजिया इत्यनेन संयुक्तरूपेण प्रारम्भः कृतः अस्ति ।