समाचारं

अ५० इतिहासं रचयति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनिवारणीयः उत्साहः न केवलं व्यक्तिगतनिवेशकानां कृते आगच्छति ये खातानि उद्घाटयन्ति, अपितु विदेशेषु उष्णधनात् अपि आगच्छति!

ब्लूमबर्ग् इत्यस्य मते यथा मुख्यभूमिचीनदेशः सप्ताहव्यापिनस्य अवकाशं गच्छति तथा व्यापारिणः सिङ्गापुर-हाङ्गकाङ्ग-समूहेषु सूचीकृतेषु वायदासु ध्यानं प्रेषयन्ति। चीनस्य राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य अवकाशः गतमङ्गलवासरे आरब्धः ततः परं सिङ्गापुर-एक्सचेंजस्य एफटीएसई चाइना ए५० सूचकाङ्कस्य वायदायां खुले अनुबन्धानां संख्या अभिलेखात्मकरूपेण १२ लक्षं लॉट् यावत् वर्धिता अस्ति।

७ अक्टोबर् दिनाङ्के स्वस्य नवीनतमसंशोधनप्रतिवेदने गोल्डमैन् सैच्स् इत्यनेन हाङ्गकाङ्गस्य स्टॉक्स् अधिकभारस्य समायोजनं कृतम्, हाङ्गकाङ्गस्य स्टॉक्स् इत्यस्मात् ए-शेयर्स् इत्यत्र स्वस्य सामरिकप्राथमिकता स्थानान्तरिता, बीमाविषयं च अधिकवजनस्य कृते उन्नयनं कृतम् कतिपयदिनानि पूर्वं पूर्वसमये अक्टोबर्-मासस्य ५ दिनाङ्के गोल्डमैन्-सैच्स्-संस्थायाः घोषणा अभवत् यत् चीनीय-शेयर-बजारं अतिभारं कृत्वा एमएससीआई-चीन-सीएसआई-३००-सूचकाङ्कानां लक्ष्यमूल्यानि वर्धितवती केचन उद्योगस्य अन्तःस्थजनाः भारतीयविपण्यतः बहिः धनं प्रवह्य चीनीयविपण्यं प्रति गच्छन्ति इति सूचितवन्तः।

ज्वालामुखी a50

२० सेप्टेम्बर् तः ए५० इत्यस्य बृहत्तमा वृद्धिः ४०% अतिक्रान्तवती, विगतषड्व्यापारदिनेषु वृद्धिः १७% यावत् अभवत्, पूर्वसप्ताहे तु वृद्धिः २०% अतिक्रान्तवती एषः वृद्धिः वेगः च इतिहासे दुर्लभः अस्ति ।

गतमङ्गलवासरे स्वर्णसप्ताहस्य अवकाशस्य आरम्भात् आरभ्य सिङ्गापुर-विनिमयस्य एफटीएसई चाइना ए५० सूचकाङ्के मुक्त-अनुबन्धानां संख्या अभिलेखरूपेण १२ लक्षं अनुबन्धं यावत् वर्धिता अस्ति। सिङ्गापुर-विनिमयसमूहस्य इक्विटी-व्युत्पन्न-प्रमुखः डिङ्ग-मेयान् अवदत् यत्, “सशक्तव्यापार-मात्रायां वैश्विक-निवेशकानां चीन-एक्सपोजरस्य प्रबन्धनं, स्पॉट-बाजारस्य पुनः उद्घाटनात् पूर्वं स्थितिं समायोजयितुं च प्रतिबिम्बितम् अस्ति

चीनदेशस्य अर्थव्यवस्थायाः उन्नयनार्थं उपायानां श्रृङ्खलायाः घोषणायाः अनन्तरं प्रायः १६ वर्षेषु सर्वोत्तम-एकदिवसीयप्रदर्शनं कृत्वा ३० सितम्बर् दिनाङ्के चीनस्य ए५० सूचकाङ्कः २०२३ जनवरीतः सर्वोच्चस्तरेन बन्दः अभवत् ततः परं व्यापारिणः मंगलवासरे ए-शेयर-विपण्ये पुनः व्यापारस्य आरम्भात् पूर्वं चीनीय-सम्पत्तौ भागं ग्रहीतुं विश्वस्य साधनानां उपयोगं कुर्वन्ति।

यद्यपि अनेके वैश्विकनिधिप्रबन्धकाः रणनीतिज्ञाः च पुनः उत्थानस्य विषये संशयिताः एव तिष्ठन्ति तथापि हाङ्गकाङ्गस्य हाङ्ग सेङ्ग् चाइना इन्टरप्राइजेस् सूचकाङ्कः अस्मिन् मासे प्रायः १२% वर्धितः अस्ति तथा च फरवरी २०२२ तः सर्वोच्चस्तरस्य अस्ति ज्ञातव्यं यत् हाङ्गकाङ्ग-देशे सूचीकृतानां समानानां ए५०-अनुबन्धानां मुक्त-अनुबन्धानां संख्या १८% वर्धिता, यत्र कुलम् १६,००० अनुबन्धाः न्यूनाः सन्ति, ये शिखरं प्राप्तुं दूरम् अस्य अर्थः स्यात् यत् स्थितिं योजयितुं स्थानं अस्ति ।

विदेशीयराजधानी अपि लुठिता अस्ति

ए५० वर्धमानः अस्ति, परन्तु दीर्घकालीनावकाशस्य समये अद्यापि तीव्ररूपेण पतन् आसीत् आरएमबी इत्यस्य अद्यत्वे अपि महत्त्वपूर्णः सुधारः अभवत् । अद्य अमेरिकी-डॉलरस्य विरुद्धं अपतटीय-आरएमबी-मूल्यं ३०० बिन्दुभ्यः अधिकं वर्धितम् । तस्मिन् एव काले अमेरिकी-डॉलर-सूचकाङ्कः अद्यापि वर्धमानः अस्ति । अस्य अर्थः अस्ति यत् अमेरिकी-डॉलरं विहाय अद्यत्वे परिधीय-अ-अमेरिका-मुद्रासु केवलं आरएमबी एव प्रबलः अस्ति । अस्याः विपण्यस्थितेः पृष्ठतः विदेशीयपुञ्जी उच्चनीचयोः मध्ये परिवर्तनं करोति इति भवितुं शक्नोति ।

अद्य भारतस्य निफ्टी सूचकाङ्कः ०.८७% न्यूनः २४,७९५.७५ बिन्दुः अभवत् । भारतस्य सेन्सेक्स् सूचकाङ्कः ०.७८% न्यूनः ८१,०५० बिन्दुः अभवत् । भारतीयप्रतिभूति-विनिमय-मण्डलस्य आँकडानि दर्शयन्ति यत् वैश्विकनिधिभिः अक्टोबर्-मासस्य ३ दिनाङ्के भारतीय-बण्ड्-मध्ये शुद्ध-१०१.७ मिलियन-अमेरिकीय-डॉलर्-विक्रयः अभवत्; तस्मिन् सप्ताहे चीनस्य शेयरबजारे १३.९ अरब डॉलरस्य पूंजीप्रवाहः अभवत्, यत् अभिलेखे द्वितीयं सर्वोच्चम् अस्ति ।

७ अक्टोबर् दिनाङ्के स्वस्य नवीनतमसंशोधनप्रतिवेदने गोल्डमैन् सैच्स् इत्यनेन हाङ्गकाङ्गस्य स्टॉक्स् अधिकभारस्य समायोजनं कृतम्, हाङ्गकाङ्गस्य स्टॉक्स् इत्यस्मात् ए-शेयर्स् इत्यत्र स्वस्य सामरिकप्राथमिकता स्थानान्तरिता, बीमाविषयं च अधिकवजनस्य कृते उन्नयनं कृतम् ५ अक्टोबर्, पूर्वीसमये गोल्डमैन् सैच्स् इत्यनेन घोषितं यत् चीनीयशेयरबजारं अतिभारं प्राप्तवान् तथा च एमएससीआई चीनस्य सीएसआई ३०० सूचकाङ्कानां लक्ष्यमूल्यानि च वर्धितवान्, बीमा, प्रतिभूतिसंस्थाः, विनिमयस्थानानि अन्यवित्तीयानि च वर्धितवन्तः; सेवाः अतिभारं कर्तुं तथा च अन्तर्जालस्य मनोरञ्जनस्य च, प्रौद्योगिकी हार्डवेयरस्य, अर्धचालकस्य च उपरि अतिभारं निर्वाहयितुम्।

सिटीग्रुप् इत्यनेन एकं शोधप्रतिवेदनं जारीकृत्य जून २०२५ तमस्य वर्षस्य अन्ते हैङ्ग सेङ्ग् सूचकाङ्कस्य लक्ष्यं २४% वर्धयित्वा २६,००० बिन्दुपर्यन्तं कृतम्, तथा च २०२५ तमस्य वर्षस्य अन्ते २८,००० बिन्दुषु लक्ष्यं निर्धारितं यत् एम२ तथा विद्युत्मागधायां अपेक्षितापेक्षया अधिकवृद्धिं प्रतिबिम्बयितुं शक्यते सिटीग्रुप् इत्यनेन आगामिवर्षस्य प्रथमार्धे csi 300 तथा msci china index इत्येतयोः लक्ष्यं क्रमशः 4,600 अंकं 84 अंकं यावत्, आगामिवर्षस्य अन्ते 4,900 अंकं 90 अंकं च यावत् वर्धितम्। सिटी इत्यनेन उपभोक्तृ-उद्योगस्य रेटिंग् अतिभारं, स्थावरजङ्गम-उद्योगस्य रेटिंग् तटस्थं, अन्तर्जाल-उद्योगेन च अतिभारस्य रेटिंग् निर्वाहितम् ।

श्वः ए-शेयराः बाजारात् बहिः वर्तमानभावनायाः आधारेण न्याय्यं चेत्, अस्मिन् समये जोखिमेषु ध्यानं दातुं स्मारिताः निवेशकाः प्रायः भविष्यन्ति इति महती सम्भावना अस्ति आलोचना भवति। परन्तु अद्यापि ज्ञातव्यं यत् यथा यथा शीघ्रं विपण्यं उदयति तथा च यथा यथा कट्टरं व्यवहारं करोति तथा तथा किञ्चित् तर्कसंगततां निर्वाहयितुम् अधिकं तर्कसंगतं भवति। यद्यपि अल्पकालीनरूपेण ए-शेयर-विपण्यस्य समाप्तिः न भविष्यति इति महती सम्भावना अस्ति तथापि यदि पदस्थानानि सम्यक् नियन्त्रितानि न भवन्ति तर्हि यदा विशालः भूकम्पः आगच्छति तदा अधिकं असहजं भविष्यति