जर्मनीदेशस्य बवेरियादेशस्य उपराज्यपालः एइवाङ्गर् : चीनदेशः यूरोपदेशश्च "परस्परस्य समर्थनं कर्तव्यः, परस्परं बाधकं न कर्तव्यम्" इति ।
2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, म्यूनिख, जर्मनी, ७ अक्टोबर् (रिपोर्टरः ली हानलिन्) "चीनीविद्युतवाहनानां उपरि शुल्कस्य दृढविरोधं कुर्मः तथा च आशास्महे यत् चीनीयकारानाम् निर्यातः यूरोपदेशं प्रति निरन्तरं कर्तुं शक्यते अर्थशास्त्रविकास ऊर्जामन्त्री ते ऐवाङ्गर् इत्यनेन अद्यैव सिन्हुआ न्यूज एजेन्सी इत्यस्य संवाददात्रेण सह विशेषसाक्षात्कारे एतत् उक्तम्।
अक्टोबर्-मासस्य ४ दिनाङ्के बेल्जियम-देशस्य ब्रुसेल्स्-नगरे यूरोपीय-आयोग-भवनं अतिक्रम्य वाहनानि गतानि । चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदानविरोधी अन्वेषणस्य अन्तिमनिर्णयस्य विषये यूरोपीयसङ्घस्य सदस्यराज्येषु चतुर्थे दिनाङ्के मतदानं कृतम्। यूरोपे बहवः पक्षाः चीनीयविद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य शुल्कवृद्धेः दृढविरोधं कुर्वन्ति तेषां मतं यत् एतत् कदमः यूरोपीयकारकम्पनीनां प्रतिस्पर्धायां सुधारं कर्तुं अनुकूलं नास्ति तथा च यूरोपीयसङ्घस्य हरितपरिवर्तनलक्ष्येषु योगदानं न ददाति . छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता झाओ डिङ्गझे
चीनीयवाहन-उद्योगस्य विरुद्धं यूरोपीय-आयोगेन कृतानां व्यापार-संरक्षण-उपायानां विषये ऐवाङ्गर् इत्यनेन बोधितं यत् - "यूरोपः चीनीय-वाहन-उद्योगस्य प्रतिबन्धं कर्तुं उपायान् विचारयति, परन्तु बवेरिया-राज्यसर्वकारः एतादृशी नीतिं समर्थयति न । वयं यत् वकालतम् कुर्मः तत् परस्परं समर्थनम् न तु परस्परं समर्थनम्।" परस्परं बाधाः स्थापयन्तु।”
ऐवाङ्गर् इत्यनेन उक्तं यत् बवेरिया चीनदेशेन सह "वियुग्मनस्य, विच्छेदनस्य च" दृढतया विरोधं करोति, अर्थव्यवस्था, व्यापारः, अनुसन्धानविकासः इत्यादिषु क्षेत्रेषु चीनदेशेन सह सहकार्यं अधिकं सुदृढं कर्तुं इच्छति।
इवाङ्गर् इत्यस्य मतं यत् स्वस्थप्रतियोगिता सामान्यप्रगतिं प्रवर्धयितुं शक्नोति, निष्पक्षप्रतियोगिता च सहकारीविकासस्य महत्त्वपूर्णः आधारशिला अस्ति । न्यायपूर्णस्पर्धायाः आधारेण भविष्ये सहकार्यं अधिकं गभीरं कर्तुं अस्मान् निवारयितुं कोऽपि कारकः नास्ति इति सः अवदत्।
"यदि आर्थिकसम्बन्धाः जटिलाः भवन्ति तर्हि सहकार्यं अधिकं कठिनं भविष्यति, येन उद्यमानाम् सफलतायां बाधा भविष्यति, "अस्माकं चीनदेशे बहवः बहुराष्ट्रीयकम्पनयः सन्ति, यथा बीएमडब्ल्यू, सीमेन्स इत्यादयः। तस्मिन् एव काले अधिकानि च more chinese companies बवेरियादेशे मया अपि अद्यैव एतैः कम्पनीभिः सह वार्तालापः कृतः यत् कथं अवगमनं गभीरं कर्तुं, एकत्र विकसितुं, उभयविपण्येषु निवेशस्य विस्तारः च कथं करणीयः इति।”.
११ सितम्बर् दिनाङ्के जर्मनीदेशस्य फ्रैंक्फुर्ट्-नगरे अन्तर्राष्ट्रीय-वाहन-भागानाम्, विक्रय-पश्चात्-सेवा-प्रदर्शने जनाः जीली-इत्यस्य बूथं गतवन्तः । पञ्चदिवसीयं फ्रैंकफर्ट् अन्तर्राष्ट्रीय-वाहन-भागाः, विक्रय-पश्चात्-सेवा-प्रदर्शनी च १० दिनाङ्के उद्घाटिता । geely, byd इत्यादयः चीनीयविद्युत्वाहनब्राण्ड्-संस्थाः प्रथमवारं सामूहिकरूपेण पदार्पणं कृतवन्तः, यत् जर्मन-माध्यमेन, उद्योगस्य अन्तःस्थैः च अस्याः प्रदर्शनस्य मुख्यविषयत्वेन गण्यते स्म सिन्हुआ न्यूज एजेन्सी रिपोर्टर झाङ्ग फैन द्वारा चित्र
"वैश्विकस्तरस्य चीनस्य विशालाः निर्यातसाधनाः प्रशंसनीयाः सन्ति। चीनीय-उत्पादाः न केवलं अस्माकं जीवनस्य सुविधां कुर्वन्ति, अपितु आर्थिक-समृद्धिम् अपि प्रवर्धयन्ति।
ऐवाङ्गर् इत्यनेन उक्तं यत् चीनदेशः बवेरियादेशस्य महत्त्वपूर्णः व्यापारिकः भागीदारः अस्ति, अन्तिमेषु वर्षेषु द्वयोः पक्षयोः आर्थिकसम्बन्धाः गहनाः भवन्ति। सः शीघ्रमेव चीनदेशं गन्तुं प्रतिनिधिमण्डलस्य नेतृत्वं कर्तुं योजनां प्रकटितवान्, एतत् अवसरं स्वीकृत्य द्विपक्षीय-आर्थिक-व्यापार-सम्बन्धान् गभीरं कर्तुं चीन-पक्षेण सह परिवहन-सुरक्षा-आर्थिक-नीति-आदि-महत्त्वपूर्ण-विषयेषु चर्चां कर्तुं च आशासन् |.
"२०१९ तमे वर्षे चीनस्य विकासस्य साक्षी भवितुम् अहं सौभाग्यशाली अभवम्, पुनः चीनदेशं गन्तुं च उत्सुकः अस्मि" इति सः अवदत् यत् आर्थिकसहकार्यं अधिकं सुदृढं कर्तुं कृत्रिमबुद्धिः, हाइड्रोजन ऊर्जा इत्यादीनां विषयाणां परितः चीनेन सह संवादं करिष्यति।
स्रोतः - सिन्हुआ न्यूज एजेन्सी ग्राहक