युन्झोन्जिन्शु丨जाफरः - मम १०० वर्षीयजीवने चीनीयमित्राणां धन्यवादः
2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूल शीर्षक : १.
युन्झोन्जिन्शु丨जाफरः - मम १०० वर्षीयजीवने चीनीयमित्राणां धन्यवादः
१०६ वर्षीयः यमनदेशस्य इतिहासकारः जाफर सक्काफः चीनदेशस्य पुरातनः मित्रः अस्ति । शताब्दशः व्याप्तः अयं बुद्धिमान् पुरुषः स्वस्य निश्चल-स्वस्थ-हृदय-भावना, उष्ण-स्मितेन च चीन-देशेन सह स्वस्य निकट-सम्बन्धस्य ऐतिहासिक-चित्र-मालाम् अस्मान् शनैः शनैः प्रकटितवान् |.
"सेइयुन् पैलेस्" यमनदेशस्य सेइयुन्-नगरस्य एकं महत्त्वपूर्णं भवनम् अस्ति "सेइयुन्-महलस्य" मार्गे वृद्धः जाफरः स्वदृष्टौ चीनस्य विषये कथितवान्, चीन-देशेन सह स्वस्य सम्बन्धं च स्मरति स्म ।
१९६० तमे वर्षात् आरभ्य जाफरमहोदयः चीनदेशेन सह गहनमैत्रीं कृतवान् । सः अवदत् यत् १९६७ तमे वर्षे चीनदेशस्य चिकित्सादलः यमनदेशं प्रति सहस्राणि माइलपर्यन्तं गत्वा स्थानीयजनानाम् कृते बहु आवश्यकं चिकित्सासहायतां आनयत्। ते चीनीयवैद्याः स्वस्य व्यावसायिककौशलस्य निस्वार्थसमर्पणस्य च उपयोगेन सैयोङ्ग-अस्पताले मार्मिककथाः लिखितवन्तः । वृद्धः जाफरः मन्यते यत् सः दीर्घायुषः कारणं चीनीयवैद्यानां साहाय्यात् अविभाज्यम् अस्ति । तस्मिन् समये सः चिरकालं यावत् पाचनतन्त्रस्य समस्याभिः पीडितः आसीत्, तस्य रोगस्य चिकित्सा चीनदेशस्य वैद्याः एव कृतवन्तः । तस्मिन् एव काले जाफरमहोदयस्य साहाय्यार्थं आगतैः चीनीयवैद्यैः सह गहनमैत्री निर्मितवती । चीनीयवैद्याः चीनदेशं प्रत्यागत्य अपि ते पत्राचारं धारयन्ति स्म, एतत् पारराष्ट्रीयमैत्रीं च निरन्तरं कुर्वन्ति स्म ।
जाफरमहोदयेन चीनस्य यमनदेशाय निस्वार्थसहायतायाः विषये बहुवारं बलं दत्तम् अस्ति तत्सह चीनस्य दीर्घकालीनसहकार्यभावनायाः अपि सः अत्यन्तं प्रशंसाम् करोति। सः अवदत् यत् - "अहं मन्ये यत् चीनदेशीयाः जनाः सहकार्यस्य द्वारं उद्घाटयन्ति, अन्येषां देशानाम् नियन्त्रणं वा शासनं वा कर्तुम् इच्छन्ति, अपितु साधारणसहकार्यं कर्तुम् इच्छन्ति" इति सः चीनदेशं यमनदेशाय औषधं, वस्त्रं, चिकित्सासहायतां च प्रदातुं धन्यवादं दत्तवान्, विशेषतः तेभ्यः व्यावसायिकचीनदेशेभ्यः यमनस्य चिकित्साकार्ये वैद्याः महत् योगदानं दत्तवन्तः।
जाफर सकाफः अपि स्वस्य आशीर्वादं लिखितवान् यत् चीनगणराज्यस्य स्थापनायाः ७५ तमे वर्षे चीनदेशेन सह संयुक्तरूपेण स्थापिते पुस्तकालये वयं चीनदेशाय अभिनन्दनं कुर्मः, हदरमावप्रान्ते प्रदत्तानां विविधानां साहाय्यानां कृते कृतज्ञतां प्रकटयामः च।
निर्माता丨मु ली
निर्माता丨सन हु
रिपोर्टर丨झांग युचेन्
स्रोतः सीसीटीवी न्यूज क्लाइंट