समाचारं

मुख्यालयस्य संवाददातुः अवलोकनम्丨प्यालेस्टिनी-इजरायल-सङ्घर्षस्य प्रसारप्रभावाः निरन्तरं वर्धन्ते, विभिन्नेषु देशेषु युद्धविरोधी स्वराः च वर्धन्ते

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [cctv news client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
प्यालेस्टाइन-इजरायल-योः बृहत्-परिमाणस्य संघर्षः अद्यपर्यन्तं स्थगितः अस्ति इजरायल-हमास-योः आग्रहाः बहु भिन्नाः सन्ति, येन युद्धविराम-वार्तालापः गतिरोधं प्राप्नोति द्वन्द्वस्य प्रारम्भस्य एकवर्षेण अनन्तरं प्यालेस्टाइन-इजरायल-देशयोः प्रासंगिकं वक्तव्यं प्रकाशितम् ।
प्रथमवार्षिकोत्सवे द्वन्द्वस्य सर्वे पक्षाः वदन्ति, युद्धस्य समाप्तिः भविष्यति इति जनसमूहः आशास्ति ।
मुख्यालयस्य संवाददाता ली चाओ : १.७ तमे स्थानीयसमये, बृहत्प्रमाणेन प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् एकवर्षेण अनन्तरं, द्वन्द्वस्य सर्वे पक्षाः स्वस्य वचनं कृतवन्तः ६ दिनाङ्के सायं ७ तमे स्थानीयसमये प्रातःकाले च प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) वरिष्ठनेतृभिः एकं वक्तव्यं प्रकाशितं यत् पश्चिमतटे तथा जेरुसलेम इत्यादिषु स्थानेषु जनान् प्रतिरोधं वर्धयितुं सर्वाणि रूपाणि स्वीकुर्वन्तु, तथा च... अरब-इस्लामिक-देशेभ्यः आह्वानं कृतवान् यत् ते प्यालेस्टाइन-विरुद्धं इजरायल्-देशस्य आक्रमणं रोधयितुं शीघ्रं कार्यवाही-उपायान् स्वीकुर्वन्तु । इजरायलस्य रक्षामन्त्री गलान्टे ७ तमे स्थानीयसमये प्रातःकाले अवदत् यत् इजरायल् स्वस्य सुरक्षायाः दृढतया समर्थनं करिष्यति, स्वदेशस्य गौरवस्य रक्षणार्थं च सर्वाणि आवश्यकानि साधनानि स्वीकुर्यात्। प्यालेस्टिनी इस्लामिक जिहाद् (जिहाद), लेबनान हिजबुल, यमनस्य हुथी सशस्त्रसेना अपि ७ दिनाङ्के प्रातःकाले वक्तव्यं प्रकाशितवन्तः। परन्तु दुःखदं यत्,"युद्धविरामः" "शान्तिः" इति शब्दाः कस्मिन् अपि वचने न समाविष्टाः आसन् ।
मुख्यालयस्य संवाददाता ली चाओ : १.तस्मिन् एव काले, २.इजरायले युद्धविरोधी स्वराः प्रबलाः एव सन्ति. ६ दिनाङ्कस्य सायं ७ दिनाङ्के च प्रातःकाले इजरायलस्य प्रधानमन्त्रिणः नेतन्याहू इत्यस्य आधिकारिकनिवासस्य बहिः सहस्राणि इजरायलीजनाः निरुद्धानां परिवाराः च एकत्रिताः भूत्वा निरुद्धानां उद्धाराय शीघ्रमेव द्वन्द्वस्य समाप्त्यर्थं च सर्वकारेण आह्वानं कृतवन्तः यथासम्भवम्।
स्थितिः न शिथिला अभवत्, लेबनानदेशस्य विरुद्धं सैन्यकार्यक्रमाः अपि वर्धिताः।
मुख्यालयस्य संवाददाता ली चाओ : १.६ दिनाङ्के सायं इजरायलसेना उत्तरे इजरायले पुनः "सैन्यप्रतिबन्धितक्षेत्रं" स्थापितवती इति घोषितवती ।इजरायलसेनायाः उत्तरदिशि विगतसप्ताहे स्थापितं तृतीयं "सैन्यप्रतिबन्धितक्षेत्रम्" अस्ति ।. इजरायलसेना उक्तवती यत् सैन्यकार्यक्रमं कर्तुं ९१ तमे इजरायलविभागं दक्षिणलेबनानदेशे प्रेषितवती, येन दक्षिणलेबनानदेशे नियोजितानां इजरायलसैनिकानाम् संख्या त्रयः विभागाः अभवन्।
इजरायलस्य आन्तरिकराजनैतिकस्थितौ विभाजनं वर्तते
मुख्यालयस्य संवाददाता ली चाओ : १.७ दिनाङ्के प्रातःकाले उत्तरे इजरायल्-देशस्य विशाले क्षेत्रे वायुरक्षासायरन-ध्वनिः कृतः, इजरायल-क्षेत्रे रॉकेट्-प्रक्षेपणं च कृतम् । केचन माध्यमाः अवदन् यत् इजरायलस्य राजनैतिकस्थितिः अधुना परिवर्तिता अस्ति, लेबनानदेशे भूसैन्यकार्यक्रमस्य लक्ष्याणि अवधिः च इति विषये इजरायलसर्वकारस्य अन्तः अद्यापि महत् मतभेदाः सन्ति
विश्लेषणं दर्शयति यत् - अमेरिकीपक्षपातः एव द्वन्द्वस्य निरन्तरतायां मौलिककारणम् अस्ति
मुख्यालयस्य संवाददाता ली चाओ : १.केचन यूरोपीय-अमेरिका-देशाः अद्यैव इजरायल्-देशं प्रति शस्त्रनिर्यातम् स्थगयिष्यन्ति वा न्यूनीकरिष्यन्ति वा इति घोषितवन्तः । केचन टिप्पण्याः वदन्ति यत् सम्प्रति केवलं...अमेरिकादेशः अद्यापि स्वमार्गेण गन्तुं आग्रहं करोति, राजनैतिक-सैन्य-कूटनीतिक-स्तरयोः इजरायल्-देशस्य पक्षे च एतत् मौलिकं कारणं यत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य प्रभावः निरन्तरं वर्तते तथा च मध्यपूर्वस्य स्थितिः अस्य कगारस्य समीपे अस्ति नियन्त्रणात् बहिः गमनम् ।
प्रतिवेदन/प्रतिक्रिया