समाचारं

यिंगझौ जिला, फुयाङ्ग सिटी, अनहुई: स्वच्छताकर्मचारिणः, कूरियरः, टेकअवे, सुरक्षारक्षकाः इत्यादयः ये नवीनगृहाणि क्रियन्ते, तेषां पूर्णं डीडकरसहायता प्राप्स्यति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फुयाङ्ग इत्यनेन ४ अक्टोबर् दिनाङ्के प्रकाशितस्य समाचारस्य अनुसारं अनहुई प्रान्तस्य फुयाङ्गनगरस्य यिंगझौमण्डले गृहक्रयणनीतिअनुकूलनपरिपाटनानां विस्तृतकार्यन्वयननियमाः जारीकृताः।

विस्तृतनियमाभिः स्पष्टं भवति यत् ये क्रेतारः यिंगझौमण्डले ६ अगस्त २०२४ तः ५ अगस्त २०२५ (समाहितं) यावत् नवनिर्मितव्यापारिकगृहाणि (आवासीय, गैर-निवासी, सेकेण्डहैण्ड् गृहं विहाय) क्रियन्ते, तेषां कृते आवेदनं करणीयम् a real estate certificate तदनन्तरं आवेदनस्य आधारेण गृहक्रयणपत्रकरकरसहायता दीयते। गृहक्रयणस्य समयः वाणिज्यिकगृहविक्रयसन्धिस्य ऑनलाइनहस्ताक्षरस्य, दाखिलीकरणस्य च तिथ्याः आधारेण भविष्यति।

विशेषतः यिंगझौ-मण्डलं स्वगृहनगरं प्रति प्रत्यागच्छन्तीभिः उद्यमिनः गृहक्रयणस्य समर्थनं करोति । फुयाङ्गतः उद्यमिनः ये रोजगारार्थं फुयाङ्गनगरं प्रत्यागत्य व्यवसायं आरभन्ते, तेषां कृते यदि तेषां स्थापितः उद्यमः अस्मिन् नगरे पञ्जीकृतः अस्ति, सामान्यतया ३ मासाधिकं यावत् कार्यं कुर्वन् अस्ति, तथा च कानूनानुसारं करं ददाति, तथा च यदि ते क नवनिर्मितं वाणिज्यिकगृहं, तेभ्यः "अचलसंपत्तिप्रमाणपत्रम्" अनुदानं प्राप्त्वा पूर्णं डीडकरं दीयते।

सैन्यकर्मचारिभिः सैन्यकर्मचारिभिः च गृहक्रयणस्य समर्थनं कुर्वन्तु सक्रियसैन्यकर्मचारिणः तथा सेवानिवृत्तसैन्यप्राथमिकताप्रमाणपत्राणि अग्निरक्षाप्रमाणपत्राणि च धारयन्तः कर्मचारिणः, तथैव तेषां जीवनसाथी, बालकाः, मातापितरौ च, ये फुचेङ्गनगरे नवनिर्मितव्यापारिकगृहाणि क्रियन्ते, तेषां कृते दीयते "अचल सम्पत्ति प्रमाणपत्र" अनुदानं प्राप्त्वा पूर्णं डीड कर।

आवासक्रयणे नगरीयलोकसेवाकर्मचारिणां समर्थनं कुर्वन्तु। शहरी लोकसेवाकर्मचारिणः ये फुचेङ्ग-नगरे नवनिर्मितं वाणिज्यिक-आवासं क्रियन्ते, तेषां "अचल-सम्पत्-प्रमाणपत्रं" प्राप्त्वा डीड्-करस्य कृते पूर्णा अनुदानं दीयते

गृहक्रयणे बहुबालानां परिवाराणां समर्थनं कुर्वन्तु। द्वौ वा त्रयः वा बालकाः सन्ति ये परिवाराः राष्ट्रियप्रजनननीतेः अनुपालनं कुर्वन्ति तथा च फुचेङ्गनगरे नवनिर्मितव्यापारिकगृहाणि क्रियन्ते, तेषां कृते "अचलसम्पत्प्रमाणपत्रं" प्राप्त्वा डीडकरस्य पूर्णसहायता दीयते।

नगरेषु गृहक्रयणार्थं कृषकाणां समर्थनं कुर्वन्तु। येषां कृषकाणां गृहपञ्जीकरणं ग्रामीणक्षेत्रेषु भवति ये फुचेङ्गनगरे नवनिर्मितव्यापारिकगृहाणि क्रियन्ते, तेषां कृते "अचलसम्पत्प्रमाणपत्रं" प्राप्त्वा डीड्करस्य पूर्णसहायता दीयते।

"पुराणं विक्रयणं नूतनं च क्रयणं" इति समर्थनं कुर्वन्तु। ये परिवाराः स्वस्य मूलगृहं विक्रीय नूतनं वाणिज्यिकगृहं क्रियन्ते तेषां कृते "अचलसम्पत्प्रमाणपत्रं" प्राप्त्वा डीडकरस्य पूर्णसहायता दीयते। भवतः पुरातनगृहस्य विक्रयणस्य नूतनस्य क्रयणस्य च मध्ये कालान्तरे कोऽपि विशेषः क्रमः नास्ति ।

मानवरहितपार्किङ्गस्थानानां क्रयणे समर्थनं कुर्वन्तु। ये फुचेङ्ग-नगरे नूतनानि गैर-विमान-पार्किङ्ग-स्थानानि (सेकेण्ड-हैण्ड्-पार्किङ्ग-स्थानानि विहाय) क्रियन्ते, तेषां कृते "अचल-सम्पत्-प्रमाणपत्रं" प्राप्त्वा, डीड्-करस्य पूर्णानुदानं प्रदत्तं भविष्यति

उद्यमानाम् वाणिज्यिककार्यालयभवनानां क्रयणार्थं प्रोत्साहयन्तु। फुचेङ्ग-नगरे वाणिज्यिक-कार्यालय-भवनानि क्रियमाणानां उद्यमानाम् "अचल-सम्पत्-प्रमाणपत्रं" प्राप्त्वा कुल-डीड्-करस्य ५०% अनुदानं दीयते

उष्णप्रश्नानां उत्तराणां कृते यिंगझौ-मण्डलं स्पष्टीकरोति यत् सेकेण्ड-हैण्ड-आवास-व्यवहारस्य कृते डीड्-कर-अनुदानं प्रयोक्तुं न शक्यते। अनुदानस्य लक्ष्यं नवनिर्मितं वाणिज्यिकगृहं क्रियमाणाः व्यक्तिः, दुकानानि, अपार्टमेण्ट्-कार्यालयभवनानि च क्रियन्ते ये कम्पनयः, नूतनानां गैर-विमान-पार्किङ्ग-स्थानानां क्रेतारः च सन्ति

ये स्वस्य मूलगृहं विक्रीय नूतनं वाणिज्यिकं गृहं क्रीणन्ति, तेषां कृते पुरातनगृहस्य विक्रयणस्य, नूतनगृहस्य क्रयणस्य च समयः किमपि क्रमेण नास्ति गृहं नूतनगृहस्य स्थावरजङ्गमपञ्जीकरणदिनात् षड्मासाभ्यन्तरे न भवेत्।

नगरीयलोकसेवाकर्मचारिणः स्वच्छताकर्मचारिणः, कूरियर्, टेकअवे, सुरक्षारक्षकाः, सफाईकर्मचारिणः, नगरपालिकाकर्मचारिणः, हरितीकरणकर्मचारिणः इत्यादिषु अग्रपङ्क्तौ लोकसेवासु संलग्नाः तृणमूलकार्यकर्तारः इति निर्दिशन्ति

सक्रिय-कर्तव्य-सैन्य-कर्मचारिणः अधिकारी-प्रमाणपत्राणि वा सैनिक-प्रमाणपत्राणि वा नागरिक-संवर्ग-प्रमाणपत्राणि वा धारयन्ति, सेवानिवृत्त-सैन्य-कर्मचारिणः प्राधान्य-उपचार-प्रमाणपत्राणि धारयन्ति, तथा च अग्नि-उद्धार-कर्मचारिणः राष्ट्रिय-व्यापक-अग्निशामक-दल-संवर्ग-प्रमाणपत्राणि वा राष्ट्रिय-व्यापक-अग्निशामक-दलस्य अग्निशामक-प्रमाणपत्राणि वा धारयन्ति | the spouses of the above-mentioned personnel , बालकाः, मातापितरौ अन्ये च बन्धुजनाः कानूनी अभिभावकत्वयुक्ताः, समर्थनसम्बन्धाः च।