2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दक्षिणतः तृतीयः किन् हैयाङ्गस्य मङ्गलकारिणी अस्ति
लाइव ब्रॉडकास्ट् इत्यनेन ७ अक्टोबर् दिनाङ्के ज्ञातं यत् ओलम्पिकतैरणविजेतायाः किन् हैयाङ्गस्य मङ्गलकारिणी स्वस्य व्यक्तिगतवेइबो खातेः "हैप्पी ग्रिल्ड् कोल्ड् नूडल्स् स्टॉल ओनर्" इत्यस्य उपयोगेन किन् हैयङ्ग इत्यस्य उपरि धोखाधड़ी इति क्रोधेन आरोपः कृतः
किन् हैयाङ्गस्य मङ्गलकारिणी लिखितवती यत् -
सार्वजनिकसम्पदां कब्जां कृत्वा अहं केवलं वक्तुम् इच्छामि यत् विगतषड्वर्षाणि सञ्चितानां केषाञ्चन समस्यानां समाधानस्य कोऽपि उपायः नास्ति, अहं तान् इतः परं सहितुं न इच्छामि।
अहं भवतः कृते किञ्चित् मुखं रक्षितुम् इच्छामि स्म, परन्तु भवतः परिहारात्मकवृत्तिः मम मनसि यथार्थतया अनुभूतवान् यत् अहं यथार्थतया गलतं व्यक्तिं प्रेम करोमि ।
वञ्चना (गर्भावस्थायां वञ्चना अपि) गपशपः (प्रशंसकपुष्पवादकस्य निर्माणखण्डे स्थितः व्यक्तिः) यदा अहं सैनिकः आसम् तदा अहं त्रुटिं कृत्वा शीतहिंसायाः गोपनं, वञ्चनं, पलायनं च इति समस्यानां समाधानं कर्तुं न शक्तवान् ।
मया भवद्भ्यः असंख्यवारं उक्तं यत् भवतः लक्ष्यं ओलम्पिक-विजेता भवितुम् अस्ति, भवन्तः वर्धमानाः भवतः पंखान् पोषयितुं शक्नुवन्ति, भवतः परिवारः च भवन्तं कदापि न निवर्तयति अपि तु मां सहति, मां च अवगन्तुं करोति .
प्रत्येकं भवता मया सह विच्छेदः कृतः यदा भवता त्रुटिः कृता तदा अहं एव भवतः करियरेन, भवतः जीवनेन, भवतः सर्वैः च मां तर्जयति स्म । भवता मया सह एकः आत्मीयः भिडियो अपि रिकार्ड् कृत्वा भवतः क्षमायाः धमकी अपि दत्ता।
इतः परं सहितुं न शक्नोति
भवतः शिरःतः पादपर्यन्तं यत् किमपि विलासिता अस्ति तत् मया भवतः कृते असंख्यधनं व्ययितम् (lv तः रिचर्डपर्यन्तं)।
मम विश्वासः अस्ति यत् भवन्तः पुनः पुनः तत् अर्हन्ति इति अहं भवतः कृते कस्यापि समस्यायाः आच्छादनं न करिष्यामि, किमपि अव्यवस्थां न शोधयिष्यामि। मम समीपे कस्यापि घटनायाः सर्वाणि प्रमाणानि सन्ति, गपशप-अभिलेखाः, रिकार्डिङ्ग् च यदि भवान् मन्यते यत् भवान् अन्यायं कृतवान् तर्हि भवान् कदापि मां प्रतीक्षमाणः अस्मि।。
प्रथमं सत्पुरुषः भवतु, कदापि सत्कर्म करोतु ये जनाः भवतः त्रुटिं कुर्वन् भवतः अनुमोदनं कुर्वन्ति, भवतः आच्छादनं कुर्वन्ति, तेषां सम्मुखीकरणं परिहरन्ति च ते सत्जनाः न सन्ति।
परिहारः कस्यापि समस्यायाः समाधानं कर्तुं न शक्नोति