2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्हिप् बुल्स् इत्यनेन ज्ञापितं यत् अक्टोबर् ७ दिनाङ्के विदेशीयप्रतिवेदनानुसारं अमेरिकादेशस्य द्वितीयः बृहत्तमः वाहनबीमालेखकः geico इत्यनेन टेस्ला साइबर्ट्ट्रक् इत्यस्य बीमाकरणं न कर्तुं निर्णयः कृतः। कम्पनी वर्तमानं साइबर्ट्ट्रक् नीतिं समाप्तं कुर्वती अस्ति तथा च उक्तवती यत् ट्रकः "अस्माकं अण्डरराइटिङ्ग् मापदण्डं न पूरयति" इति ।
टेस्ला साइबर्ट्ट्रक् इत्यस्य स्वामी रोबर्ट् स्टीवेन्सन् इत्यनेन अद्यैव प्रकटितं यत् geico इत्यनेन तस्य साइबर्ट्ट्रक् इत्यस्य बहुकारबीमानीत्याः निष्कासनं भविष्यति।
प्रथमं x इत्यत्र साझां कृत्वा पश्चात् reddit इत्यत्र पुनः ट्वीट् कृतस्य पोस्ट् मध्ये रोबर्ट् लिखितवान् यत् @geico इत्यनेन उक्तं यत् ते मम cybertruck इत्यस्य बीमां कर्तुं न शक्नुवन्ति।
रोबर्टः अपि अवदत् यत् - "एतस्य कोऽपि अर्थः नास्ति यतोहि अन्ये काराः सन्ति ये अधिकं जोखिमयुक्ताः सन्ति।" यदि भवान् कस्यापि ट्रकबीमाकम्पनीनां अनुशंसा करोति तर्हि कृपया मां सूचयतु। मम अष्टौ काराः सन्ति येषां अभिलेखाः अतीव उत्तमाः सन्ति। अहं मम सर्वाणि geico बीमा रद्दं करिष्यामि! ! पुनर्दर्शनाय!
साइबर्ट्रुक्-स्वामिना geico-संस्थायाः पत्रं पोस्ट्-अधः संलग्नं कृतम्, यत्र साइबर्ट्-क्-बीमा-नीतिः समाप्तः इति सूचितम् ।
पत्रस्य विषयवस्तु यथा...
२०२४ टेस्ला साइबरट्रक
वाहन पहचान संख्या : xxxxxxxxxxxx
नीति संख्या : xxxxxx
प्रिय xxxxx
भवतः बीमाआवश्यकतानां कृते geico इत्यस्य चयनार्थं धन्यवादः। भवतः नीति-अभिलेखस्य सावधानीपूर्वकं समीक्षां कृत्वा वयं निर्धारितवन्तः यत् वयं भवन्तं 2024 तमस्य वर्षस्य tesla cybertruck इत्यस्य बीमाकवरेजं दातुं न शक्नुमः।
वयं निम्नलिखितकारणानां कृते एतां कार्यवाहीम् कुर्मः: वयं भवतः 2024 tesla cybertruck xxxxxxx इत्यस्य बीमां कर्तुं असमर्थाः स्मः यतोहि एषः प्रकारः वाहनः अस्माकं अंडरराइटिंगमार्गदर्शिकानां पूर्तिं न करोति।
अतः अस्माभिः भवद्भ्यः निम्नलिखितरूपेण सूचयितव्यम् ।
xx/xx/xx दिनाङ्के प्रातः 12:01 वादनतः 2024 tesla cybertruck (उपरोक्तनीतिसङ्ख्यानुसारं) कृते geico casualty company द्वारा प्रदत्तं सर्वं बीमा पुनः नवीनीकरणं न भविष्यति।
भवतः नीतौ अवशिष्टानां वाहनानां बीमां निरन्तरं कर्तुं शक्नुमः।
भवतः अद्यतनं नीतिदस्तावेजं शीघ्रमेव प्रकाशितं भविष्यति। वयं खेदं अनुभवामः यत् परिस्थितयः एतां कार्यवाहीम् अपेक्षन्ते तथा च भवन्तं आग्रहं कुर्मः यत् xx, xx, 2024 यावत् स्वस्य 2024 tesla cybertruck कृते अतिरिक्तं कवरेजं क्रेतुं शक्नुवन्ति। " " .
यदि भवतः किमपि प्रश्नं अस्ति तर्हि अधोलिखिते सङ्ख्यायां सम्पर्कं कर्तुं निःशङ्कं भवन्तु।
यदा बीमाकम्पनी कस्यचित् व्यक्तिस्य वा वाहनस्य वा आच्छादनं त्यजति तदा विविधाः कारकाः क्रीडन्ति ।
भवान् चिन्तयति यत् बीमाकम्पनी चालकं असुरक्षितं मन्यते यतोहि सः/सा एतावता दुर्घटनासु अथवा अन्येन कारणात् तथापि एण्डर्सनस्य सन्दर्भे सः वदति यत् तस्य आश्चर्यजनकः अभिलेखः अस्ति;
अतः अपि महत्त्वपूर्णं यत् एण्डर्सन् इत्यस्य अष्टवाहनानि आसन्, तथा च जीईआईसीओ केवलं साइबर्ट्ट्रक् इत्यस्य कवरेजं समाप्तुं चयनं कृतवान् तथा च शेषवाहनेषु कवरेजस्य नवीकरणं कर्तुं सक्रियरूपेण प्रयतितवान्
तत्र कोऽपि संदेहः नास्ति यत् geico इत्यस्य समस्याः प्रत्यक्षतया tesla cybertruck इत्यनेन सह सम्बद्धाः सन्ति न तु एण्डर्सन् इत्यादिभिः कारकैः सह।
अतः अत्र किं प्रचलति ?
यथा वयं गतमासेषु बहुवारं निवेदितवन्तः, एकं सम्भाव्यं कारकं अस्ति यत् cybertruck इत्येतत् अधुना मार्गे सर्वाधिकं समस्याप्रदं वाहनम् अस्ति।
वयं प्रायः वीथिमध्ये साइबर्ट्-वाहनानि भग्नाः भवन्ति अथवा अकारणं विध्वस्तं भवन्ति इति पश्यामः ।
गतसप्ताहे एव वयं तादृशाः त्रयः विषयाः निवेदितवन्तः। एकस्मिन् प्रकरणे एकः साइबर्ट्ट्रक्-स्वामिना उक्तं यत् सः सप्ताहत्रयं यावत् स्वस्य ट्रकात् बहिः ताडितः आसीत् द्वितीयवारं च द्वारं इष्टकाभिः निरुद्धं कृत्वा सः तत् उद्घाटयितुं न शक्तवान्।
अन्यस्मिन् कथायां वयं एकस्य पुरुषस्य विषये निवेदितवन्तः यः अवदत् यत् सः अद्यापि स्वस्य साइबर्ट्ट्रक् इत्येतत् प्रेम्णा पश्यति यद्यपि टेस्ला पञ्चमासेषु अष्टानां मरम्मतानाम् अनन्तरं स्वस्य साइबर्ट्ट्रक् इत्यस्य समस्यां निवारयितुं असमर्थः अभवत्।
वयम् अपि निवेदितवन्तः यत् टेस्ला-सेवा-तकनीशिनः ट्रकस्य अनेक-समस्यानां निवारणाय cybertruck-पुनरावृत्ति-आदेशं निर्गन्तुं, अद्यतन-आदेशं च निर्गन्तुं उच्च-प्रबन्धनस्य प्रतीक्षां कुर्वन्ति |.
कतिपयानि सप्ताहाणि पूर्वं वयं एकस्य साइबर्ट्ट्रक् स्वामिनः विषये निवेदितवन्तः यः चतुर्वारं स्वस्य साइबर्ट्ट्रक् इत्यनेन सह मार्गस्य मध्ये अटत्।
टेस्ला तस्मै पुरुषाय नूतनं साइबर्ट्ट्रक् इति वाहनं दत्तवान्, परन्तु द्वितीयः अपि भग्नः अभवत् । अन्ते एलोन् मस्क इत्यनेन व्यक्तिगतरूपेण अग्रे आगत्य टेस्ला-इञ्जिनीयर्-भ्यः निर्देशः दातव्यः यत् ते भग्नं साइबर्ट्-ट्रक्-इत्येतत् अन्तः गन्तुं खननं कुर्वन्तु ।
अनेकाः साइबर्टरक्-विफलताः टेस्ला-महोदयस्य स्वस्य वारण्टी-कार्यक्रमेण आच्छादिताः भवेयुः तथापि, साइबर्टरक्-सम्बद्धाः अन्ये विषयाः सन्ति ये बीमाकम्पनयः निराशं कर्तुं शक्नुवन्ति
साइबरट्रकमरम्मतस्य व्ययः समयः च
एतेषु बृहत्तमः विषयः लघुदुर्घटनानन्तरं साइबर्ट्ट्रकस्य मरम्मतार्थं व्ययः प्रतीक्षासमयः च अस्ति । कतिपयेभ्यः मासेभ्यः पूर्वं साइबर्ट्ट्रक्-इत्यस्य स्वामिना उक्तं यत् तस्य ट्रकस्य लघु-सङ्घर्षस्य अनन्तरं मरम्मतार्थं १३,४०४ डॉलर-रूप्यकाणि व्ययितानि ।
अन्येषु प्रतिवेदनेषु ज्ञायते यत् तुल्यकालिकस्य लघुदुर्घटनायाः अनन्तरं साइबर्ट्ट्रक् इत्यस्य मरम्मतार्थं २०,००० डॉलरात् अधिकं व्ययः अभवत् ।
साइबरट्रक ग्लास
यदि उपरिष्टाद् पर्याप्तं नासीत् तर्हि cybertruck काचस्य अपि समस्या अस्ति। अस्य लेखनसमये अनेके साइबर्ट्ट्रक् स्वामिनः अवदन् यत् तेषां स्पष्टधातुकाचः अतिदीर्घकालं सूर्ये त्यक्त्वा स्वयमेव भग्नः भविष्यति।
अन्ये टेस्ला साइबर्ट्ट्रक् स्वामिनः अपि ज्ञापयन्ति यत् तेषां वायुकाचः सूक्ष्मतन्तुवस्त्रेण मार्जयित्वा अथवा विवाहवलयेन लघुतया प्रहारं कृत्वा खण्डितं जातम्।
साइबरट्रक् तथा स्टेनलेस स्टील
एतावता वयं साइबर्ट्ट्रक् स्वामिनः सम्मुखे ये विषयाः सन्ति तेषां विषये चर्चां कृतवन्तः तथापि येषु सामग्रीषु साइबर्ट्ट्रक् निर्मितं भवति तस्य कारणात् अन्येषां मार्गप्रयोक्तृणां कृते अपि एतत् जोखिमं जनयितुं शक्नोति। अस्मिन् सन्दर्भे वयं cybertruck इत्यस्य 30x शीत-रोल्ड् स्टेनलेस स्टील् एक्सोस्केलेटन् एकीकृतवन्तः ।
विगतमासेषु वयं अनेकानि दुर्घटनानि दृष्टवन्तः, यत्र मार्गे अन्यैः वाहनैः सह साइबर्ट्ट्रक्-इत्यस्य टकरावः अभवत् ।
एतेषु सन्दर्भेषु साइबर्ट्ट्रक् इत्यस्य अल्पानि खरचनानि अभवन्, अन्यस्य वाहनस्य तु सर्वथा हानिः अभवत् । वयं साइबर्ट्ट्रक्-सङ्घर्षाणां विषये सूचनां दत्तवन्तः, यत्र साइबर्ट्ट्रक्-इत्यस्य राम-पिकअप-ट्रकेन सह टकरावः, साइबर्ट्-ट्रक्-इत्यस्य अर्ध-ट्रक-इत्यनेन सह टकरावः, साइबर्ट्-ट्रक्-इत्यस्य रक्त-कारेन सह टकरावः च सन्ति
राजमार्गे मृगैः सह साइबर्ट्रुक्-नौका अपि अनेकेषु टकरावेषु सम्मिलितः अस्ति । अस्माभिः एतावता त्रयः प्रकरणाः ज्ञाताः।
एतेषु सर्वेषु प्रकरणेषु साइबर्ट्ट्रक् इत्यनेन अन्येषां मार्गप्रयोक्तृणां गम्भीराः चोटाः अभवन् । दुर्घटनायां cybertruck इत्यस्य गलत् हानिकारकस्य सम्भावनां दृष्ट्वा geico इत्यस्य विश्वासः भवेत् यत् तस्य वाहनसम्बद्धं दायित्वं नास्ति।
एलन मस्क बनाम वारेन बफे
अन्ते एलोन् मस्कस्य वारेन बफेट् इत्यनेन सह विवादस्य विषयः अस्ति । geico इत्यस्य स्वामित्वं बर्कशायर हैथवे इत्यस्य अस्ति, यत् क्रमेण वारेन बफेट् इत्यनेन चालितम् अस्ति ।
वर्षेषु तौ मार्गं लङ्घितवन्तौ, विशेषतः २०१० तमस्य वर्षस्य अन्ते यदा बफेट् टेस्ला-क्लबस्य नेवाडा-देशे सौर-शक्ति-नियोजनं अवरुद्धुं प्रयत्नं कृतवान् ।
समग्रतया एते सर्वे अनुमानाः एव। परन्तु geico tesla cybertruck इत्यस्य बीमाव्यापारं ग्रहीतुं न इच्छति इति न संशयः । अस्मिन् समये अस्माकं ठोसकारणं नास्ति।