समाचारं

याहू वित्तम् : सामान्यकृत्रिमबुद्धिविपण्यं ग्रहीतुं बृहत्प्रौद्योगिकीकम्पनयः किमर्थं दौडं कुर्वन्ति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्हिप् बुल रिपोर्ट्, अक्टोबर् ७ दिनाङ्के याहू फाइनेन्स इत्यस्य अनुसारं ओपनएआइ इत्यनेन वित्तपोषणस्य नवीनतमं दौरं घोषितम्, यत्र ६.६ अब्ज अमेरिकी डॉलरं नूतनं पूंजी संग्रहितम्, कम्पनीयाः मूल्याङ्कनं च १५७ अब्ज अमेरिकी डॉलरं यावत् अभवत् da davidson प्रबन्धनिदेशकः वरिष्ठः सॉफ्टवेयर विश्लेषकः च gil luria सम्मिलितः भवति यत् कम्पनी कथं आश्चर्यजनकं परिणामं प्राप्नोति इति चर्चां करोति।

न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​अनुसारं ओपनएआइ आगामिवर्षपर्यन्तं ११ अरब डॉलरस्य विक्रयं प्राप्तुं आशास्ति, एतत् लक्ष्यं लुरिया मन्यते यत् यावत् कम्पनीयाः केचन पक्षाः सम्यक् गच्छन्ति तावत् साध्यं भवति

परन्तु सः अवदत् यत् २०२९ तमे वर्षे १०० अरब अमेरिकी-डॉलर्-रूप्यकाणां विक्रय-लक्ष्यं प्राप्तुं अविश्वसनीयम् अस्ति, तथैव ओपनए-आइ अद्यापि कृत्रिम-बुद्धि-सम्बद्धेषु साधनेषु अग्रणी अस्ति इति स्वीकृतवान्

लुरिया इत्यनेन उक्तं यत् कृत्रिमबुद्धौ बृहत्-प्रौद्योगिकी-कम्पनीनां महती निवेशः अस्य तथ्यस्य कारणेन चालितः यत् कृत्रिम-सामान्य-बुद्धि-प्राप्त्यर्थं कोऽपि द्वितीयः भवितुम् न इच्छति।

प्रक्रियायां सः अवदत् यत् एताः कम्पनयः एआइ-चुनौत्यं निवारयिष्यन्ति, यथा जटिलगणितीयसमस्यानां समाधानं करिष्यन्ति, प्रौद्योगिक्याः परितः उद्यमस्य उपभोक्तृणां च अनुप्रयोगानाम् एकं समूहं निर्मास्यन्ति च। यद्यपि लुरिया सामग्रीनिर्माणसाधनेषु, कोडविकाससाधनेषु, चित्रजननसाधनेषु च openai इत्यस्य नेतृत्वं स्वीकृतवान् तथापि सः वास्तविकजातिः अद्यापि agi दौडः एव इति बोधयति स्म

"एजीआई प्रायः भिन्नमार्गे अस्ति। एषः बुद्धिमत्तायाः स्तरः अस्ति यत् पूर्वं न प्रवर्तितानां समस्यानां समाधानं कर्तुं शक्नोति" इति सः याहू फाइनेन्स् इत्यस्मै अवदत्।