समाचारं

इजरायल-प्यालेस्टिनी-सङ्घर्षस्य प्रथमवार्षिकोत्सवे विश्वस्य अनेकस्थानेषु प्रदर्शनानि उद्भवन्ति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य प्रथमवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के विश्वस्य प्रमुखनगरेषु सहस्राणि आन्दोलनकारिणः वीथिं गत्वा गाजा-देशे सम्पूर्णे मध्यपूर्वे च युद्धविरामस्य, युद्धस्य समाप्तेः च आग्रहं कृतवन्तः

प्रायः ४०,००० प्यालेस्टिनीसमर्थकाः प्रदर्शनकारिणः यूके-राजधानीमध्यलण्डन्-नगरेण मार्गं कृतवन्तः । तस्मिन् एव काले पेरिस्, फ्रांस्, रोम, इटली, मनिला, फिलिपिन्स्, केप् टाउन, दक्षिण आफ्रिका, न्यूयोर्क, अमेरिका इत्यादीनां प्रमुखनगरानां वीथिषु सहस्राणि निवासिनः प्रविष्टाः गाजा-लेबनान-देशयोः इजरायल-सैन्य-कार्यक्रमेषु अमेरिकी-समर्थनस्य विरोधाय अमेरिकी-श्वेत-गृहस्य समीपे अपि प्रदर्शनकारिणः एकत्रिताः आसन् ।

२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के हमास-सङ्घटनेन इजरायल्-विरुद्धं "अक्सा-जलप्रलयः" इति कोडनामकं सैन्य-कार्यक्रमस्य घोषणां कृत्वा २५१ इजरायल-बन्धकान् गाजा-देशम् आनयत्, येन प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः आरब्धः गाजा-स्वास्थ्यमन्त्रालयस्य आँकडानुसारं गाजा-देशे इजरायल-सैन्य-आक्रमणेषु प्रायः ४२,००० प्यालेस्टिनी-जनाः मृताः । प्रायः एकलक्षं जनाः घातिताः, प्रायः सर्वे २३ लक्षं जनाः विस्थापिताः च ।

न्यूयॉर्कस्य टाइम्स् स्क्वेर् इत्यत्र आन्दोलनकारिणः "गाजा, लेबनान, भवन्तः उत्तिष्ठन्ति, जनाः भवद्भिः सह भविष्यन्ति" इति नारम् अकुर्वन् ।

आयर्लैण्ड्-राजधानी डब्लिन्-नगरे इजरायल्-देशस्य कृते बाइडेन्-प्रशासनस्य समर्थनस्य विरोधार्थं पदयात्रिकाः बैनराणि उत्थापितवन्तः