2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४-१०-०७ ०७:४०:०४ लेखकः याओ लिवेई
अक्टोबर् ७ दिनाङ्के वार्तानुसारं माइक्रोसॉफ्ट् इत्यनेन नवीनतमे आधिकारिकसमर्थनदस्तावेजे स्पष्टतया उक्तं यत् विण्डोज ११ इत्यत्र उन्नयनार्थं उपयोक्तृभ्यः अनुशंसितुं सर्वोत्तमः उपायः नूतनसङ्गणकस्य क्रयणम् अस्ति। माइक्रोसॉफ्ट् इत्यनेन विण्डोज ११ इत्यस्य कृते कठोरहार्डवेयर-आवश्यकतानि निर्धारितानि, यत्र tpm २.० प्रोसेसर-समर्थनम् अपि अस्ति, येन बहवः उपयोक्तारः प्रणाली-आवश्यकतानां पूर्तये असमर्थाः अभवन्, कार्य-परिहारं च अन्विष्यन्ते
यथा यथा विण्डोज १० समर्थनकालः समाप्तः भवति तथा तथा माइक्रोसॉफ्ट् इत्येतत् प्राधान्यं ददाति इव यत् उपयोक्तारः केवलं स्वस्य पुरातनयन्त्राणि निवृत्ताः कृत्वा नूतनानि सङ्गणकानि क्रीणन्ति । एकस्मिन् आधिकारिकसमर्थनलेखे faq इत्यत्र microsoft विण्डोजसमर्थनं कथं निर्वाहयितुम् इति स्पष्टसल्लाहं ददाति: विण्डोज 11 पूर्वस्थापितं नूतनं सङ्गणकं क्रीणीत।
माइक्रोसॉफ्ट् आधुनिकसङ्गणकाः अधिकशक्तिशालिनः, सुरक्षिताः, द्रुताः च इति बोधयति, उपयोक्तृभ्यः स्वस्य हार्डवेयर-उन्नयनार्थं च प्रोत्साहयति । परन्तु केचन उपयोक्तारः ज्ञातवन्तः यत् केचन प्राचीनसङ्गणकाः विण्डोज ११ चालयितुं पूर्णतया समर्थाः सन्ति, अपि च विण्डोज ११ २४एच२ इत्यत्र अद्यतनीकरणानन्तरं कार्यक्षमतां सुदृढां कृतवन्तः । अद्यापि माइक्रोसॉफ्ट-संस्थायाः वृत्तिः अधिकान् उपयोक्तृन् अद्यापि उपयुज्यमानानाम् उपकरणानां निवृत्त्यर्थं प्रेरयितुं शक्नोति, येन ई-अपशिष्टसमस्या अधिका भवति ।
[चित्रम्] विण्डोज ११ उन्नयनार्थं माइक्रोसॉफ्ट् इत्यस्य प्रथमः विकल्पः नूतनः सङ्गणकः अस्ति