2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
डाफेङ्ग न्यूज इत्यस्य अनुसारं अक्टोबर् ४ दिनाङ्के एकः पर्यटकः एकं भिडियो स्थापितवान् यत् जियांग्क्सी प्रान्ते लुशान् दर्शनीयक्षेत्रे तत्क्षणिकनूडल्स् कृते उष्णजलस्य शुल्कं ५ युआन् शुल्कं गृहीतम्, यत् नेटिजनानाम् व्यापकं ध्यानं आकर्षितवान्, २ दिवसेषु ६,२०० तः अधिकाः टिप्पण्याः अभवन्
पर्यटकैः आनयितानां तत्क्षणिकनूडल्स् इत्यस्य विडियोस्य स्क्रीनशॉट्
एकः पर्यटकः एकं भिडियो स्थापितवान् यत् व्यापारी तत्क्षणिकनूडल्स् इत्यस्य एकस्य सेवनस्य कृते जलं क्वाथयितुं ५ युआन् शुल्कं गृह्णाति।
२१ सेकेण्ड् यावत् यावत् यावत् यावत् यावत् कालस्य अस्य भिडियो मध्ये केचन पर्यटकाः पाषाणमेजः, बेन्चः च सन्ति, तत्र कुक्कुटस्य स्टेकस्य कटोरा, तत्क्षणिकं नूडल्स् च सन्ति ।
चीनीयव्यापार-दैनिक-पत्रिकायाः एकः संवाददाता दृष्टवान् यत् द्रुतगतिना कम्पमानात् पटलात् एकस्य पुरुषस्य स्वरः आगतः सः अवदत्, "एकः कुक्कुटस्य कटलेट् ३० युआन् मूल्येन विक्रीयते, अतः ३० युआन् मूल्येन विस्मरन्तु। वयं स्वकीयाः तत्क्षणिक-नूडल्स् आनयन्तः कुक्कुटं पृष्टवन्तः।" cutlet seller ( the merchant) क्वाथजलं याचितवान्, केवलं जलस्य एकं भागं दत्तवान्, क्वाथजलस्य अन्यभागस्य कृते ५ युआन् शुल्कं गृहीतवान् ।
साक्षात्कारात् संवाददाता ज्ञातवान् यत् एषा घटना जियाङ्गक्सी-प्रान्तस्य लुशान-दृश्यक्षेत्रे क्षियान्रेन्-गुहा-दृश्यस्थाने अभवत्
केचन जनाः वणिक् इत्यस्य दृष्टिकोणस्य समर्थनं कुर्वन्ति, अवगच्छन्ति च, अन्ये तु तस्य विरोधं कुर्वन्ति द्वौ दिवसौ ६२०० तः अधिकाः टिप्पण्याः सन्ति ।