समाचारं

इजरायल-प्यालेस्टिनी-सङ्घर्षेण एकस्मिन् वर्षे ४२,००० प्यालेस्टिनी-जनाः मृताः, विश्वे अनेकेषु स्थानेषु युद्धविरोधी-प्रदर्शनानि च प्रवृत्तानि ।

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

observer.com इत्यस्य अनुसारं ७ अक्टोबर् दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः एकवर्षात् प्रज्वलितः अस्ति मानवीयसंकटः अधिकाधिकं तीव्रः भवति, क्षेत्रीय-अशान्तिः तीव्रः भवति, शान्ति-प्रभातम् अद्यापि दूरम् अस्ति युद्धस्य समाप्त्यर्थं शान्तिप्रवर्धनार्थं च अन्तर्राष्ट्रीयसमुदायस्य आह्वानं कदापि न न्यूनम्।

अस्मिन् एव गतसप्ताहस्य समाप्तेः समये अमेरिकादेशस्य वाशिङ्गटनतः फ्रान्सदेशस्य पेरिस्पर्यन्तं दक्षिण आफ्रिकादेशस्य केपटाउनतः इन्डोनेशियादेशस्य जकार्तापर्यन्तं सहस्राणि आन्दोलनकारिणः विश्वस्य प्रमुखनगरेषु वीथिषु निर्गताः जनाः शान्तिपूर्णान् नारान् जपन्ति स्म, संयुक्तराज्यस्य आलोचनां च कृतवन्तः इजरायलस्य समर्थनार्थं राज्यानि।सैन्यप्रहारः गाजा-लेबनान-देशयोः युद्धस्य समाप्तिम् आह्वयति तथा च युद्धे फसितानां स्थानीयजनानाम् समर्थनं प्रकटयति।

एजेन्स फ्रान्स्-प्रेस्, रायटर् इत्यादीनां माध्यमानां समाचारानुसारं स्थानीयसमये अक्टोबर्-मासस्य ५ दिनाङ्के श्वेतभवनस्य बहिः सहस्राधिकाः क्रुद्धाः आन्दोलनकारिणः प्रदर्शनार्थं एकत्रिताः, येषु अमेरिका-देशः इजरायल्-देशस्य सैन्यसमर्थनं च्छिन्दतु इति आग्रहं कृतवन्तः आन्दोलनकारिणः प्यालेस्टिनी-लेबनान-ध्वजान् लहरन्ति स्म, बहवः च प्यालेस्टिनी-कारणेन सह एकतां प्रकटयितुं चिह्नानि धारयित्वा एकस्मिन् स्वरेण जपं कृतवन्तः ।

"गाजा, लेबनान, त्वं उत्तिष्ठसि, वयं भवतः पार्श्वे स्मः!"

तस्मिन् एव दिने फ्रान्सदेशस्य पेरिस्, लायन्, टूलूस्, बोर्डो, स्ट्रासबर्ग् इत्यादिषु स्थानेषु प्रदर्शनं प्रारब्धम्, तत्र बहुसंख्याकाः आन्दोलनकारिणः प्यालेस्टिनीभिः सह एकतां प्रकटयितुं वीथिषु प्रविष्टाः

पेरिस्-नगरे लेबनान-फ्रांसीसी-आन्दोलनकारी होसम-हुसैनः चेतवति स्म यत् मध्यपूर्वे व्याप्तिः भविष्यति इति ।

"(इजरायल) इरान्, इराक-यमन-देशयोः मध्ये वर्तमान-तनावस्य कारणात् वयं क्षेत्रीययुद्धस्य प्रकोपस्य विषये चिन्तिताः स्मः सः अवदत् यत्, "अस्माकं वास्तवमेव युद्धं स्थगयितुं आवश्यकता वर्तते, स्थितिः असह्यः अभवत्।"