समाचारं

आसन्नभारतीयपक्षस्य विरुद्धं जनमुक्तिसेना द्वौ प्रमुखौ कदमौ कृतवती, येन भारतीयशान्तिगुटः स्वस्य परमं भविष्यवाणीं दातुं शक्नोति स्म

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीमाक्षेत्रे गन्तुं सज्जस्य भारतीयपक्षस्य विषये जनमुक्तिसेना प्रत्यक्षतया द्वौ प्रमुखौ कदमौ कृतवती, येन भारतीयसेनायाः उपरि द्विगुणं उत्पीडनं जातम् । अस्मिन् अवसरे भारतस्य "शान्तिपक्षधराः" ये स्थितिं स्पष्टतया दृष्टवन्तः ते दुर्लभं भाषणं कृतवन्तः, चीन-भारतयोः द्वन्द्वस्य परिणामस्य विषये "अन्तिम-पूर्वसूचना" च कृतवन्तः ।

भारतीय प्रधानमंत्री नरेन्द्र मोदी

अद्यैव भारतीयसेनायाः एकः वरिष्ठः अधिकारी अवदत् यत् भारतीयसेना चीन-भारतसीमाक्षेत्रे नूतनं शूटिंग्-रेन्जं स्थापितवती अस्ति एषा भारतेन स्थापिता प्रथमा उच्च-उच्च-शूटिंग्-रेन्ज् अपि अस्ति, भारतीयसेनायाः हौवित्जर-कार्यक्रमं कर्तुं साहाय्यं करिष्यति | ., अन्ये च महत्त्वपूर्णाः शस्त्रव्यवस्थायाः गोलीकाण्डप्रशिक्षणम्।

तस्मिन् एव काले भारतेन चीनदेशेन सह उत्तरसीमाक्षेत्रे अन्यत् शूटिंग् रेन्ज् अपि स्थापयितुं योजना अस्ति । भारतीयसेना तोपखाना रेजिमेण्ट् अपूर्ववेगेन निर्धारितसमयसूचनानुसारं च स्वदेशीकरणद्वारा आधुनिकीकरणप्रक्रियाम् आचरति इति अधिकारी दावान् अकरोत्।

एतावता भारतीयतोपरेजिमेण्टेन पर्याप्ताः उपलब्धयः प्राप्ताः । तेषु भारतस्य उत्तरसीमायां प्रत्यक्षतया हेलिकॉप्टरेण स्थापयितुं शक्यन्ते अतिलघुहौवित्जराः पूर्वमेव सेवायां सन्ति । भारतीयसेनायाः वरिष्ठाः अधिकारिणः बोधयन्ति स्म यत् भारतीयसेना अपि निकटभविष्यत्काले अधिकाधिकं उन्नतं तोपव्यवस्थां प्रवर्तयिष्यति। एतेभ्यः नित्यकर्मभ्यः एतत् द्रष्टुं न कठिनं यत् भारतेन चीन-भारतसीमायां सैन्यनियोजनं कदापि पूर्णतया न त्यक्तम्।