समाचारं

सैन्यकार्याणां विरोधाय बहवः देशाः एकत्रिताः भूत्वा तत्कालं युद्धविरामस्य आह्वानं कृतवन्तः

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

षष्ठे स्थानीयसमये प्यालेस्टाइन-इजरायलयोः मध्ये बृहत्-स्तरीय-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भस्य प्रथमवर्ष-दिने अनेकेषु देशेषु जनाः विरोधान् प्रदर्शनं च कृतवन्तः, इजरायल्-देशं तत्क्षणमेव अग्नि-विरामं कृत्वा युद्धस्य समाप्तिम् आह्वयन्ति स्म, येन युद्धस्य व्याप्तिः न भवति इति नागरिकानां क्षतिः मानवीयसंकटस्य च अधिकं क्षयः भवति।

जर्मनीदेशे बर्लिन-नगरस्य वीथिषु प्रायः ३५०० प्रदर्शनकारिणः नारान् उद्घोषयन्तः, अन्तर्राष्ट्रीयसमुदायं गाजा-देशस्य बालकानां जीवनस्य स्थितिं प्रति ध्यानं दातुं आह्वयन्तः, गाजा-पट्टिकायां शीघ्रं युद्धविरामं प्राप्तुं अन्तर्राष्ट्रीयसमुदायं मिलित्वा कार्यं कर्तुं आग्रहं कृतवन्तः च .

स्पेनदेशस्य बार्सिलोनानगरे बहवः प्रदर्शनकारिणः प्यालेस्टिनी-लेबनान-देशयोः ध्वजान् धारयन्तः देशद्वयस्य वर्तमान-मानवता-स्थितेः विषये ध्यानं आकर्षयन्ति स्म, गाजा-लेबनान-देशयोः नागरिकानां उपरि इजरायल्-देशस्य आक्रमणानां आलोचनां कुर्वन्ति स्म

पाकिस्ताने दक्षिणे कराचीनगरे गाजा-नगरस्य जनानां सह एकतां प्रकटयन् सहस्राणि प्रदर्शनकारिणः अन्तर्राष्ट्रीयसमुदायं यथाशीघ्रं द्वन्द्वस्य समाधानार्थं उपायान् कर्तुं आह्वयन्ति स्म, अमेरिकादेशः इजरायल्-देशाय शस्त्राणि निरन्तरं प्रदातुं आरोपयन्ति स्म, नेतृत्वं कुर्वन्ति क्षेत्रीयतनावानां वर्धनं यावत्।

तदतिरिक्तं अमेरिका, इटली, पोलैण्ड्, चेकगणराज्य, लाट्विया, यमन इत्यादिषु देशेषु अपि अद्यैव इजरायलस्य सैन्यकार्यक्रमस्य विरुद्धं विरोधान्दोलनानि अन्ये च सभाः कृताः सन्ति

स्रोतः : cctv news client