कारव्यापार-विपण्य-अवकाशानां सदुपयोगं कुर्वन्तु
2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कारव्यापारनीतीनां नूतनचक्रस्य कार्यान्वयनेन उपभोक्तृणां कारक्रयणस्य उत्साहः निरन्तरं वर्धते । नवीनतमदत्तांशैः ज्ञायते यत् कारव्यापार-सूचना-मञ्चस्य पञ्जीकृत-उपयोक्तृणां सञ्चित-संख्या १६.४ लक्षं अधिका अस्ति, तथा च कार-स्क्रैपेज-नवीनीकरण-सहायतायाः कृते ११ लक्षाधिकाः आवेदनाः प्राप्ताः सन्ति
काराः बल्क उपभोक्तृवस्तूनि सन्ति । उल्लेखनीयं यत् अन्तिमेषु वर्षेषु मम देशस्य वाहन-उपभोगस्य विकास-पदे महत्त्वपूर्णाः परिवर्तनाः अभवन् समग्ररूपेण वाहन-उपभोग-विपण्यं "वृद्धि-युगात्" "वृद्धि-वर्धक-सूची-समान-बल-युगं" प्रति गच्छति, तथा च जनसमूहम् | cars are moving from "ffordable to affordable" ""use it well" इति चरणं प्रति संक्रमणं कृत्वा यात्रीवाहनस्य प्रतिस्थापनस्य मागः प्रबलः अस्ति तथा च सम्भावना महती अस्ति।
प्रासंगिकानि आँकडानि दर्शयन्ति यत् मम देशे वर्तमानकाले कारसङ्ख्या ३४ कोटिभ्यः अधिका अस्ति । यथा यथा कारव्यापार-नीतयः प्रवर्तन्ते तथा तथा कार-स्क्रैपेज-सहायता-मानकाः अधिकं वर्धन्ते, येन कार-सञ्चार-उपभोगाय "द्रुत-अग्रे बटन्" नुदति एकतः प्रतिस्थापन-अनुदानं, स्क्रैपेज-अनुदानं च इत्यादीनि वास्तविकधनं प्रत्यक्षतया उपभोक्तृभ्यः प्राप्यते, येन वाहन-उपभोक्तृ-विपण्यस्य वृद्धिः प्रवर्तयितुं शक्यते अपरपक्षे पुरातनवाहनानां उन्मूलनं प्रोत्साहयित्वा नूतनानां वाहनानां स्थापनेन वाहन-उद्योगस्य परिवर्तनं उन्नयनं च प्रवर्तयितुं पर्यावरणस्य उन्नयनं च कर्तुं शक्यते
पुरातनकारानाम् नूतनानां कृते व्यापारस्य प्रचारः वर्तमानस्य दीर्घकालीनस्य च लाभाय भविष्यति , समर्थनसेवाप्रणालीनां सुधारः, "प्रतिस्थापन"प्रक्रियायाः सरलीकरणं च ।
उपभोक्तृभ्यः अधिकविकल्पान् दातुं वाहन-उत्पादानाम् पुनरावर्तनीय-उन्नयनं त्वरयन्तु। नवीनकारानाम् कृते पुरातनकारानाम् व्यापारस्य अर्थः अस्ति यत् वाहननिर्मातृभिः मूलभूतसंशोधनविकासस्य स्वतन्त्रनवाचारस्य च सुदृढीकरणे ध्यानं दातव्यं, तथा च प्रौद्योगिकीनवाचारस्य प्रतिभाप्रशिक्षणस्य च माध्यमेन स्वस्य मूलप्रतिस्पर्धायां सुधारः करणीयः। तस्मिन् एव काले वयं नूतनानां ऊर्जायाः बुद्धिमत्स्य च उन्नयनं त्वरयिष्यामः, विकासाय, विकासाय च अवसरान् गृह्णीमः, हरित-स्मार्ट-वाहनानां वर्धमानं माङ्गं च पूरयिष्यामः |.
सम्पूर्णं श्रृङ्खलाचक्रं सुस्पष्टं कुर्वन्तु, येन उपभोक्तृभ्यः "प्रतिस्थापनं" अधिकं सुलभं भवति । कारव्यापारः एकः जटिलः व्यवस्थितः परियोजना अस्ति यस्मिन् अनेकेषां पक्षानां प्रयत्नस्य सहभागितायाः च आवश्यकता भवति । सर्वेषु स्थानीयतासु अनुदानसमीक्षाप्रक्रियायाः सरलीकरणं करणीयम्, जोखिमानां निवारणस्य नियन्त्रणस्य च आधारेण आवेदनप्रक्रियायाः अनुकूलनं करणीयम्, विभागान्तर-दत्तांशसाझेदारी-साक्षात्कारः करणीयः, अनुमोदनदक्षतायां सुधारः करणीयः, तथा च वाहनकम्पनयः उत्पादस्य गुणवत्तायां सुधारं कुर्वन्ति, सेवानुभवं अनुकूलितुं, विपणनं सुदृढं कुर्वन्ति, तथा नीतिमार्गदर्शनस्य माध्यमेन उद्यमनवाचारः उपभोक्तृभागीदारी च नीतिप्राथमिकताः प्रत्यक्षतया उपभोक्तृभ्यः प्राप्तुं शक्नुवन्ति तथा च विपण्यजीवनशक्तिं उत्तेजयन्ति। उदाहरणार्थं, jiangsu suqian linkage automobile enterprises, वित्तीयसंस्थाः अन्ये च पक्षाः "स्क्रैप नवीकरण/प्रतिस्थापन नवीकरण + निगम-छूट + निर्माता लाभ + वित्तीय छूट + बीमा सेवा" कार-व्यापार-सञ्चालन-प्रक्रियायाः आरम्भार्थं सहकार्यं कृतवन्तः , उपभोक्तारः अपि उद्यमानाम् निर्मातृणां च 60,000 युआन् पर्यन्तं व्यापकं छूटं आनन्दयितुं शक्नुवन्ति, यत् 100 मिलियन युआन् यावत् वाहनस्य उपभोगं वर्धयिष्यति इति अपेक्षा अस्ति।
उपभोक्तृभ्यः "पुराणं दूरीकर्तुं" सुलभं कर्तुं पुनःप्रयोगं पुनःप्रयोगं च कार्यान्वितं कुर्वन्तु। सर्वेषु स्थानीयेषु अपशिष्टसामग्रीपुनःप्रयोगप्रणालीनां निर्माणे त्वरितता करणीयम्, अधिकलचीलानि, वैज्ञानिकानि, कुशलाः च मूल्याङ्कनपद्धतयः प्रवर्तयितव्याः, तथा च वाहनानां, विद्युत्बैटरी इत्यादीनां पुनःप्रयोगोद्योगानाम् विकासस्य मानकीकरणं करणीयम् प्रासंगिककम्पनयः स्वस्य अनुसंधानविकासस्य नवीनतायाश्च प्रयत्नाः वर्धयितव्याः, विच्छेदनदक्षतां पुनः उपयोगस्य दरं च सुधारयितुम्, संसाधनानाम् अपव्ययस्य न्यूनीकरणं कुर्वन्तु, तथा च वाहनव्यापारनीतेः लाभांशस्य कार्यान्वयनम् "साक्षात्कारं" च प्रवर्धयन्तु (अस्य लेखस्य स्रोतः : आर्थिक दैनिक लेखकः जियांग बो)
स्रोतः आर्थिक दैनिक