2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनकाले नानजिङ्ग्-नगरस्य वाहनप्रदर्शने कारव्यापारनीतिः अनेके उपभोक्तृणां आकर्षणं कृतवती । झाङ्ग क्यूई (चित्र चीन) द्वारा चित्रितम्।
२६ सितम्बर् दिनाङ्के आयोजिते सीपीसी-केन्द्रीयसमित्याः राजनीतिकब्यूरो-समित्या प्रस्तावः कृतः यत् “उपभोगस्य प्रवर्धनं जनानां आजीविकायाः सुधारणं च संयोजयित्वा न्यूनमध्यम-आय-समूहानां आयवृद्धिं प्रवर्धयितुं उपभोगसंरचनायाः उन्नयनं च करणीयम्” इति
ओवरलैपिंग सब्सिडी, एकल-उत्पादानाम् प्रत्यक्ष-छूटः, निर्मातृभ्यः लाभ-रियायताः च... राष्ट्रिय-दिवसस्य अवकाशस्य समये नानजिङ्ग्-नगरे, जियांग्सू-प्रान्ते उपभोगस्य प्रवर्धनार्थं विविधाः प्राथमिकता-क्रियाकलापाः आरब्धाः विशेषतः, पुरातन-नवीन-नीतेन वास्तविक-छूटाः प्राप्तुं शक्यन्ते स्म जनसमूहं प्रत्यक्षतया, अनेकेषां उपभोक्तृणां शॉपिङ्गार्थं उत्साहं उत्तेजयति।
"गृहे वातानुकूलकं १० वर्षपूर्वं क्रीतम्। शीतलीकरणस्य प्रभावः दुर्बलः अस्ति तथा च कोलाहलः उच्चैः भवति। अहं अवकाशदिनेषु नूतनं क्रेतुं इच्छामि। com शॉपिंगार्थं xinjiekou भण्डारः।
"अधुना व्यापार-क्रियाकलापः अस्ति, यत्र सर्वकारेण निर्गताः नीति-अनुदानाः, शॉपिंग-मॉल-तः प्रचार-छूटाः च। गृहे विद्यमानाः पुरातनाः वातानुकूलकाः अपि पुनःप्रयोगं कृत्वा कटौतीं कर्तुं शक्यन्ते, तथा च छूटाः विशालाः सन्ति! . ७ सितम्बर् दिनाङ्कात् आरभ्य जियांग्सु इत्यनेन "२०२४ जियांग्सु-नवीन उपभोगः हरित ऊर्जा-बचत-गृह-उपकरण-व्यापार-विशेष-क्रियाकलापः" प्रारब्धः प्रथमस्तरीय ऊर्जा-दक्षता-उत्पादानाम् कृते २०% अनुदानं द्वितीय-स्तरीय-ऊर्जा-दक्षता-उत्पादानाम् कृते १५% अनुदानं च ।
प्रासंगिक-एपीपी-मध्ये "हरित-ऊर्जा-बचत-गृह-उपकरण-सहायता-क्रियाकलापाः" इत्यस्मिन् "वातानुकूलकः" विकल्पं उद्घाटयन्तु, ततः वास्तविक-नाम-प्रमाणीकरणानन्तरं अनुदान-योग्यतायाः आनन्दं लब्धुं शक्नुवन्ति अनेकब्राण्ड्-काउण्टर्-मध्ये चयनं कुर्वन् लु जुन् उत्पादेषु "प्रथम-श्रेणी-ऊर्जा-दक्षता" इति लेबल्-विषये अधिकं ध्यानं दत्तवान्, अन्ते च केवलं १८ डेसिबेल्-शब्दमूल्येन वायुरहितं स्मार्ट-वायु-कण्डिशनरं क्रीतवन्, यत् शान्तं, कुशलं, ऊर्जां च अस्ति -बचत एवं पर्यावरण अनुकूल।
अनुदानार्थं कथं आवेदनं कर्तव्यम् ? काउण्टरः विक्रय-आदेशं उद्घाटयितुं ग्राहकस्य पञ्जीकरणसङ्ख्यां प्रविशति, आदेशः च स्वयमेव प्रासंगिक-एपीपी-सङ्गणकेन सह सम्बद्धः भवति । लु जुन् स्वस्य मोबाईल-फोने न्यूनीकृतं मूल्यं दृष्टवान्: मूलमूल्यं ५,६९९ युआन्, सुनिङ्गस्य एकल-उत्पादस्य मूल्यं ६९९ युआन्, तथा च कारखाना-मूल्यं अनुदानं ४०० युआन् आसीत् यतः एतत् प्रथमश्रेणीयाः ऊर्जा-दक्षता-उत्पादः अस्ति, अतः एतत् क 20% व्यापार-नीति-अनुदानं क्रियाकलाप-मुक्ति-आधारेण तत् 920 युआन्, अन्तिम-भुगतानं च 3680 युआन्, 2019 युआनस्य कुल-छूटम्।
लु जुन् इत्यनेन परदिने द्वारे द्वारे वितरणस्य स्थापनायाः च नियुक्तिः कृता ततः परं लिपिकः परिचयं दत्तवान् यत् पुरातनं यन्त्रं एकस्मिन् समये विच्छेद्य पुनःप्रयोगं कर्तुं शक्यते यत् हुक-अप-यन्त्रस्य कृते ३०० युआन् मूल्येन ६०० युआन् च भवति मन्त्रिमण्डलयन्त्रस्य कृते ।
वाङ्ग यिशेङ्ग् इत्यनेन उक्तं यत् गृहसाधनव्यापार-क्रियाकलापस्य आरम्भानन्तरं भण्डारस्य दैनिकग्राहकप्रवाहः ४००% वर्धितः, दैनिकविक्रयः च वर्षे वर्षे प्रायः ३००% वर्धितः
तस्मिन् एव दिने अपराह्णे नानजिङ्ग्-नगरस्य नागरिकः गु फी एनआइओ-संस्थायाः जियाङ्गबेइ-होङ्ग्युए-नगरस्य भण्डारं गत्वा वाहनप्रदर्शने दृष्टस्य शुद्धविद्युत्वाहनस्य परीक्षणार्थं आगतः
"मम एकः पेट्रोलवाहनः अस्ति यत् अहं १० वर्षाणाम् अधिकं कालात् चालयामि, तस्य स्थाने विद्युत्कारं स्थापयितुम् इच्छामि।" वेगं करणसमये उत्तमम् अस्ति, तदनन्तरं परिपालनव्ययः अपि सस्तो भवति” इति ।
अनेक उपभोक्तृणां इव गु फी अपि अत्र आगतः यतः कारव्यापार-अनुदान-नीतेः कारणतः । भण्डारविक्रेता तस्य कृते गणनां कृतवान् : सम्पूर्णस्य वाहनस्य क्रयमूल्यं ३३८,००० युआन् आसीत् जियाङ्गसु प्रान्तेन २५ जुलैतः प्रारब्धस्य कारप्रतिस्थापनस्य अद्यतनसहायतानीत्यानुसारं २५०,००० युआनतः अधिकमूल्येन नवीन ऊर्जावाहनानि पात्राणि सन्ति नवीन ऊर्जावाहनानां कृते अनुदानं प्रतिवाहनं १८,००० युआन् अस्ति। उपभोक्तारः "२०२४ जियांग्सु प्रान्तस्य कारप्रतिस्थापनं अद्यतनसहायता आवेदनपोर्टलस्य" माध्यमेन स्वयमेव आवेदनं कर्तुं शक्नुवन्ति । तदतिरिक्तं, भण्डारः मूल्यवर्धितसेवाः अपि प्रदाति - ये पुरातनकारानाम् सफलतापूर्वकं मूल्याङ्कनं कुर्वन्ति, प्रतिस्थापनं च कुर्वन्ति, ते एकवर्षस्य उच्चस्तरीयसहायकवाहनचालनस्य तथा च प्राधान्यकारऋणस्य व्याजदराणि अन्यक्रियाकलापाः च प्राप्नुयुः।
यदा गु फी परीक्षणवाहनचालनं कुर्वन् आसीत् तदा नियुक्त्या आगतः भण्डारस्य तृतीयपक्षस्य भागीदारः सः चालितस्य सेकेण्डहैण्ड्-कारस्य व्यापकं मूल्याङ्कनं कृतवान् कारस्य भागाः, रङ्गः च, तथैव दुर्घटनाप्रतिवेदनं च परीक्ष्य विपण्यमूल्याधारितं ४८,००० युआन् इत्येव प्रारम्भिकं पुनःप्रयोगमूल्यं दत्तम् "यदि भवान् एवं गणयति तर्हि केवलं २७२,००० युआन् मूल्येन नूतनं वाहनम् क्रेतुं शक्नोति।"
नानजिंग नगर वाणिज्य ब्यूरो इत्यस्य बाजारसञ्चालनस्य उपभोगप्रवर्धनविभागस्य निदेशकः झाओ हाङ्गः अवदत् यत् अस्मिन् वर्षे एप्रिल-मासस्य १५ दिनाङ्कात् आरभ्य नानजिङ्ग्-नगरेण वाहन-उपभोग-सहायता-निर्गमने १० कोटि-युआन्-रूप्यकाणां निवेशः कृतः, येन ४८,०००-तमेभ्यः अधिकेभ्यः जनानां लाभः अभवत्, येषु व्यापार- in accounted for about 20%, driving the car sales उपभोगः प्रायः 10 अरब युआन् अस्ति।
"जनदैनिक" (पृष्ठ ०२, अक्टोबर ०७, २०२४)