समाचारं

बैडमिण्टनविश्वयुवाचैम्पियनशिपस्य व्यक्तिगतकार्यक्रमाः आरभ्यन्ते इति झेजियांगस्य किशोरः हू झेआन् पुरुषाणां एकलविजेतृत्वं प्राप्तुं स्वप्नः अस्ति।

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता गाओ हुआशेंग

अक्टोबर्-मासस्य ५ दिनाङ्के २०२४ तमे वर्षे विश्वयुवा-बैडमिण्टन-प्रतियोगितायाः मिश्रित-दल-प्रतियोगिता जियांग्क्सी-नगरस्य नान्चाङ्ग-नगरे समाप्तवती, राष्ट्रिय-बैडमिण्टन-दलः इन्डोनेशिया-दलेन सह १०३-११० इति स्कोरेन पराजितः भूत्वा द्वितीयस्थानं प्राप्तवान्, यतः तेषां कृते उपाधि-रक्षणस्य अवसरः नासीत्

अल्पविरामस्य अनन्तरं विश्वयुवाप्रतियोगितायाः व्यक्तिगतकार्यक्रमाः अक्टोबर्-मासस्य ७ दिनाङ्कात् अक्टोबर्-मासस्य १३ दिनाङ्कपर्यन्तं भविष्यन्ति । यतो हि बैडमिण्टनविश्वयुवाचैम्पियनशिपस्य आयुःसीमा १९ वर्षाणाम् अधः अस्ति, अतः २००६ तमे वर्षे जन्म प्राप्य झेजियांग-नगरस्य किशोरः हू झेआन् इत्ययं सहितः अनेकेषां क्रीडकानां कृते एतत् अन्तिमं विश्वयुवाचैम्पियनशिपम् अस्ति इति

चीनदेशस्य बैडमिण्टनपुरुषैकलक्रीडायां कतिपयेषु आशाजनकतारकेषु हू झेआन् अन्यतमः अस्ति । १८ वर्षीयः अयं खिलाडी एशिया-युवा-चैम्पियनशिप-क्रीडायां वर्षद्वयं यावत् क्रमशः विजयं प्राप्तवान् । २०२३ तमे वर्षे एशिया-युवा-चैम्पियनशिप्-क्रीडायां हू झेआन्-इत्यनेन पुरुषाणां एकल-अन्तिम-क्रीडायां एकं क्रीडां हारितस्य प्रतिकूल-स्थितिः विपर्यस्तं कृत्वा जापानी-क्रीडकं ओकिमोटो युटा-इत्येतत् पराजय्य चॅम्पियनशिपं प्राप्तम् एतत् द्वितीयवारं यत् चीनीय-क्रीडकः पुरुष-एकल-क्रीडायां विजयं प्राप्तवान् २०१६ तमे वर्षे सप्तवर्षेभ्यः परं एशियाईयुवाचैम्पियनशिपः।विजेता एशियाईयुवाचैम्पियनशिपस्य इतिहासः।

परन्तु एतावता सः विश्वयुवाप्रतियोगिता पुरुषैकलविजेतृत्वं प्राप्तुं न शक्तवान् । सः २०२३ तमे वर्षे विश्वयुवाचैम्पियनशिपस्य अन्तिमपर्यन्तं प्राप्तवान्, परन्तु अन्तिमपक्षे इन्डोनेशियादेशस्य खिलाडी फरहान इत्यनेन सह १-२ (१९-२१, २१-१९, १४-२१) इति स्कोरेन पराजितः, स्वप्नस्य साकारीकरणस्य अवसरं च त्यक्त्वा द्वितीयस्थानं प्राप्तवान्

"एषः मम अन्तिमः एकलः कार्यक्रमः अस्ति। गतवर्षे अहं उपविजेता आसीत् इति दुःखदम्, अतः अस्मिन् वर्षे मया चॅम्पियनशिपस्य रक्षणं कर्तुं असमर्थः हू झे'आन् निश्चितरूपेण विजयं प्राप्स्यति।" honor of world youth championship men's singles championship पुनः न त्यक्तुम् इच्छन्ति। अस्य विश्वयुवाप्रतियोगितायाः समाप्तेः अनन्तरं सः प्रौढस्पर्धायां गमिष्यति ।

अस्मिन् वर्षे अगस्तमासे विश्वस्य बैडमिण्टनसुपर १०० भ्रमणस्य बाओजी बैडमिण्टनमास्टर्स् इति कार्यक्रमः हू झेआन् इत्यस्य प्रथमवारं वयस्कानाम् आयोजने भागं गृहीतवान् । अस्मिन् स्पर्धायां सः अन्तिमपर्यन्तं विजयं प्राप्य प्रथमं प्रौढविजेतृत्वस्य उपाधिं प्राप्तवान् । चॅम्पियनशिपं जित्वा हू झेआन् ५५०० अंकं प्राप्तवान्, तस्य बीडब्ल्यूएफ-क्रमाङ्कनं २८२ तमे स्थानं प्राप्तवान् ।

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया