हार्बिन् आइस हॉकी स्टेडियम इत्यत्र परीक्षणक्रीडानां श्रृङ्खलानां स्वागतं भवति
2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तीव्रः हिमहॉकीक्रीडा। हेइलोङ्गजियाङ्ग दैनिक संवाददाता गुओ जुन्फेङ्ग इत्यस्य चित्रम्
हेइलोङ्गजियाङ्ग दैनिकसमाचारः ६ दिनाङ्के (सञ्चारकः गुओ जुन्फेङ्ग्) ६ दिनाङ्के अपराह्णे २०२४ तमस्य वर्षस्य राष्ट्रियपुरुषस्य हिमहॉकी-प्रतियोगितायाः समाप्तिः हार्बिन्-आइस-हॉकी-अखाडये अभवत् । अगस्तमासे हार्बिन् आइस हॉकी एरिना इत्यस्य नवीनीकरणकार्यं सम्पन्नं कृत्वा २०२४ तमे वर्षे राष्ट्रियमहिलाहॉकीलीगस्य द्वितीयपदस्य, पुरुषराष्ट्रीयहॉकीचैम्पियनशिपस्य च क्रमशः स्वागतं कृतम् एतादृशं गहनं क्रीडाणां आतिथ्यं एशियायाः शिशिरक्रीडायाः हिमहॉकीक्रीडायाः आतिथ्यं कर्तुं सज्जतां कर्तुं भवति ।
उन्नतस्थले एकस्मिन् समये ५,५०० प्रेक्षकाः क्रीडां पश्यन्तः स्थातुं शक्नुवन्ति यद्यपि हिमस्य उपरि तापमानं प्रायः -१०°c भवति चेदपि आयोजनस्थलस्य उपरि वायुप्रवाहस्य वातानुकूलनव्यवस्था च अद्यापि सुनिश्चितं कर्तुं शक्नोति यत् दृश्यक्षेत्रं क नित्यं १५°c, यत् प्रेक्षकाणां कृते क्रीडां द्रष्टुं अधिकं अनुकूलम् अस्ति ।
एशियाई शीतकालीनक्रीडायाः परीक्षणक्रीडारूपेण राष्ट्रियपुरुषस्य हिमहॉकीप्रतियोगितायां हार्बिन् हिमहॉकीक्रीडाङ्गणस्य हिमनिर्माणस्य शीतलीकरणस्य च, न्यायालयस्य भित्तिषु, हिमपातनस्य ट्रकेषु, बृहत्पर्देषु च आधिकारिकपरीक्षाः कृताः चीनीय-आइसहॉकी-सङ्घस्य प्रतियोगिताविभागस्य उपनिदेशकः ली युटियनः अवदत् यत् - "स्थले समय-अङ्क-प्रणाली, विडियो-रिकार्डिङ्ग्-प्लेबैक्-प्रणाली इत्यादीनां पूर्णतया अनुकरणं अस्य परीक्षण-क्रीडायाः माध्यमेन करणीयम् अस्ति