अस्मिन् वर्षे चीन-ओपन-क्रीडायाः एतावत् लोकप्रियता किमर्थम् ?
2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् वर्षे चाइना ओपन-क्रीडायां किमर्थम् एतावन्तः जनाः सन्ति ? एषा प्रथमा धारणा आसीत् यत् बहवः पुरातनप्रशंसकाः चाइना ओपन-क्रीडां दृष्ट्वा बीजिंग-युथ्-दैनिक-पत्रिकायाः संवाददातृभ्यः सूचनां दत्तवन्तः । अस्मिन् वर्षे "राष्ट्रीयदिवसस्य" कालखण्डे डायमण्ड् स्टेडियमस्य लोटस् स्टेडियमस्य च टिकटं विक्रीतम्, बहिःक्षेत्रस्य मनोरञ्जनस्य टिकटमपि किञ्चित्कालं यावत् विक्रीतम् चीन-ओपन-क्रीडायाः प्रभारी प्रासंगिकः व्यक्तिः बेइकिङ्ग्-दैनिक-पत्रिकायाः संवाददात्रे अवदत् यत् अस्मिन् वर्षे चाइना-ओपन-क्रीडायाः लोकप्रियता न केवलं ताराणां कारणात्, अपितु विगत-दशकद्वये सञ्चित-प्रतिष्ठायाः अपि कारणम् अस्ति
टिकटं विक्रीतम्
२ अक्टोबर् दिनाङ्के डायमण्ड् स्टेडियम इत्यत्र शतप्रतिशतम् उपस्थितिः
चाइना ओपन-क्रीडायाः आरम्भः सेप्टेम्बर्-मासस्य २३ दिनाङ्के अभवत्, ततः बक्स्-ऑफिस-क्रीडा नूतन-उच्चतां प्राप्तवान् । अक्टोबर्-मासस्य प्रथमे दिने डायमण्ड्-क्रीडाङ्गणं, लोटस्-क्रीडाङ्गणं, आउटफील्ड्-मनोहरटिकटं च सर्वाणि विक्रीताः आसन्; अस्मिन् वर्षे चीन-ओपन-पङ्क्ति-समूहस्य प्रशंसकानां प्रेक्षकाणां च मान्यतां उष्ण-विपण्यं प्रतिबिम्बयति ।
अस्मिन् वर्षे चीन-ओपन-क्रीडायां स्पर्धां कुर्वन्तः क्रीडकाः अतीव उत्तमं प्रदर्शनं कृतवन्तः । मेजबानदेशस्य उदयमानः तारा बुयुन्चोकेट् चतुर्थबीजस्य रुब्लेवं व्यथितवान्, शीर्षस्थाने द्वितीयतृतीयबीजयुक्तं च सेमीफाइनल्-पर्यन्तं गतः। अस्मिन् वर्षे चत्वारि ग्राण्डस्लैम्-उपाधिं प्राप्तवन्तौ अल्काराज्, सिनर् च अन्तिम-क्रीडां कृतवन्तौ यत् कस्यापि ग्राण्डस्लैम्-क्रीडायाः इव उत्तमम् आसीत् । ३ घण्टाः २१ निमेषाः यावत् अयं मेलः अभवत्, यत्र द्विगुणं टाई-ब्रेक् कृत्वा विजेता निर्धारितः अभवत् ।
महिलानां एकलक्रीडा अपि तथैव रोमाञ्चकारी आसीत् । २४ हारस्य अनन्तरं ३५ वर्षीयः दिग्गजः झाङ्ग शुआइ चाइना ओपन-क्रीडायां स्वस्य हारस्य क्रमं स्थगयित्वा क्रमशः चतुर्णां विजयानां चमत्कारं कृतवान् झेङ्ग किन्वेन् ओलम्पिकस्य अमेरिकी ओपनस्य च अनन्तरं स्वस्य उष्णं क्रमं निरन्तरं कृतवती पोडोरोस्काविरुद्धं तस्याः तृतीयपक्षस्य मेलने २४ मिलियनतः अधिकाः लाइव् टीवी-दर्शकाः आसन्, येन ओलम्पिकं विहाय वर्षे पूर्णे सीसीटीवी५ इत्यत्र सर्वाधिकं मूल्याङ्कितं टेनिस-क्रीडा अभवत् वर्तमान चाइना ओपन टिकटस्य राजस्वं ७ कोटिरूप्यकाणां समीपे अस्ति, यत् अभिलेखात्मकं उच्चतमम् अस्ति । चीन ओपन डायमण्ड् कोर्ट इत्यत्र आगामिषु सर्वेषां मेलनानां टिकटं विक्रीतम् अस्ति।
सेवाक्रीडकाः
क्रीडकस्य दृष्ट्या पिकअप-प्रक्रियायाः सुस्पष्टीकरणम्
मूलप्रश्नं प्रति गत्वा अस्मिन् वर्षे चीन-ओपन-क्रीडां द्रष्टुं एतावन्तः जनाः किमर्थं वास्तविकं धनं व्यययन्ति ? केचन जनाः वदन्ति यत् अल्काराज्, सिनर च एव महत् प्रभावं धारयन्ति, अन्ये तु झेङ्ग किन्वेन् इत्यस्याः आकर्षणं तस्याः ओलम्पिकस्वर्णपदकस्य प्रभावः च इति मन्यन्ते तारा-आकर्षणस्य अतिरिक्तं विगत-दशकद्वये चाइना-ओपन-क्रीडायाः सञ्चितं प्रतिष्ठा अपि अस्माभिः योजयितव्यम् |
आयोजनस्य आयोजनं क्रीडकाः च मुख्यं केन्द्रं भवन्ति । चीन-मुक्त-आयोजक-समित्या उक्तं यत् उत्तम-क्रीडक-सेवाः प्रदातुं क्रीडकान् प्रसन्नं कर्तुं प्रयत्नः न, अपितु क्रीडकानां दृष्ट्या विषयेषु चिन्तनं भवति क्रीडकानां सम्यक् सेवां कर्तुं चाइना ओपन-क्रीडासमूहेन खिलाडयः बीजिंग-नगरम् आगच्छन्तः एव विमानस्थानकस्य पिकअप-प्रवाहः सुचारुः कर्तव्यः । झेङ्ग किन्वेन् बीजिंग-नगरम् आगमनानन्तरं चाइना ओपन-प्रतियोगितायाः निदेशकः झाङ्ग जुन्हुइ इत्यनेन तं गृहीतुं दलस्य नेतृत्वं कृतम् । झाङ्ग जुन्हुई इत्यनेन उक्तं यत् - "चाइना ओपन-क्रीडायां पूर्वमेव विमानस्थानकं ग्रहीतुं प्रक्रिया अस्ति, परन्तु तस्मिन् समये वास्तविकं युद्धं नासीत् । झेङ्ग किन्वेन् प्रथमः खिलाडी आसीत् यः चाइना ओपन-क्रीडायाम् आगतः, अतः अहं विमानस्थानकं ग्रहीतुं दलस्य नेतृत्वं कृतवान् and go over the streamline.
क्रीडादर्शनस्य अनुभवः
चीन ओपन परिधीय उत्पादाः प्रेक्षकाणां ध्यानं आकर्षयन्ति
प्रेक्षकाणां विषये अस्मिन् वर्षे चीन-ओपन-सर्वक्षणेन ज्ञातं यत् प्रेक्षकाः पूर्णतया कस्यचित् तारकस्य प्रति आकृष्टाः न भवन्ति । सिनर-क्रीडायाः समये अपि आयोजनस्थलात् बहिः पर्याप्तसङ्ख्यायां प्रेक्षकाः आसन्, ये आयोजनस्थले भोजनं पेयं च आनन्दयन्ति स्म, वेस्ट् गेट्-चतुष्कस्य लॉन्-स्थले डेक-कुर्सीषु सूर्ये स्तम्भन्ते स्म event destination concept यत् चीन ओपन इत्यनेन बहुवर्षेभ्यः निर्मितम् अस्ति। अधुना चाइना ओपनस्य प्रेक्षकाः आइसक्रीमक्रयणार्थं आयोजनस्थले आगच्छन्ति, प्रायोजकबूथे उपहाररूपेण पिल्लापुतलीं प्राप्नुवन्ति, स्मारिकादुकाने "ए-झोङ्ग" इति क्रीणन्ति, ततः क्रीडां द्रष्टुं क्रीडाङ्गणं गच्छन्ति तथा च... हस्ताक्षराणां कृते खिलाडयः अन्वेष्टुं प्रशिक्षणक्षेत्रम्।
अस्मिन् वर्षे चाइना ओपनस्य नूतनं शुभंकरं “ए-झोङ्ग्” उष्णकेक इव विक्रीयते । समाचारानुसारं पूर्ववर्षेषु "डाली जिओमेई" शुभंकरस्य विक्रयस्य तुलने चीन ओपन इत्यनेन अस्मिन् वर्षे ५०% आपूर्तिः वर्धिता । "अधुना अनुमानं न्यूनम् इति भाति। पूर्ववर्षेषु 'डाली जिओमेई' इत्यस्य विक्रयस्य परिमाणं १,००० तः किञ्चित् अधिकं आसीत्, परन्तु अस्मिन् वर्षे ३,००० तः ५,००० यावत् विक्रयः अभवत्।
भोजनस्य दृष्ट्या चाइना ओपन-क्रीडायाः आरम्भः सितम्बर्-मासस्य २३ दिनाङ्के अभवत्, अक्टोबर्-मासस्य ४ दिनाङ्कपर्यन्तं तस्मिन् स्थले भोजनस्य कारोबारः एककोटि-युआन्-अधिकः अभवत् । एकः प्रशंसकः स्वस्य मोबाईल-फोने लकिन्-कॉफी-इत्यस्य आदेशं दत्तवान्, तदा अपि पङ्क्तौ तस्य पुरतः २०० काफीः निर्मातुं प्रतीक्षमाणाः इति ज्ञातवान् । चाइना ओपन इत्यस्य अनुसारं सः अधिकारी खानपानस्य आपूर्तिकर्तानां परिचयं कुर्वन् सर्वेभ्यः समस्याः अपि दत्तवान्। "पश्यामः विम्बल्डन्-नगरस्य स्ट्रॉबेरी-क्रीम इव हिट्-गीतं कोऽपि आगन्तुं शक्नोति। अस्मिन् वर्षे भोजनदातारः परिश्रमं कुर्वन्ति, टेनिस-टोस्ट्, टेनिस्-बिस्कुट्, ग्राण्ड्-स्लैम्-आइसक्रीम च निर्मान्ति। ते सर्वे अतीव सृजनात्मकाः सन्ति उद्घाटित।
प्रेक्षकानुभवस्य दृष्ट्या चाइना ओपन-संस्थायाः अपि महत् प्रयत्नः कृतः अस्ति । अस्मिन् वर्षे चाइना ओपन इत्यनेन आयोजनस्थलस्य परितः वेष्टनानि विच्छिन्नानि येन प्रेक्षकाणां कृते ये प्रेक्षकाः वाहनद्वारा गच्छन्ति तेषां कृते सुलभं भवति; , तथा च सुरक्षापरीक्षा-रहितमार्गाः, रात्रौ विलम्बितानि अन्तिमानि रेलयानानि च सन्ति । तदतिरिक्तं चाइना नेट् अमाप्, बैडु मैप्स् इत्यनेन सह सम्बद्धम् अस्ति, येन टैक्सी-प्रशंसनं, नेविगेशनं, संयोजनं च सरलं प्रत्यक्षं च भवति ।
फैशनेबल संस्कृति
न ताराणां अनुसरणं किन्तु अस्य क्रीडायाः प्रेम्णः
सेवासुधारानन्तरं चाइना ओपन अस्मिन् वर्षे अधिकान् युवानां परिवारान् चीनीयविदेशीयप्रशंसकानां च स्वागतं करिष्यति। चीन ओपन अस्मिन् वर्षे इलेक्ट्रॉनिकटिकटस्य वास्तविकनामप्रणालीं कार्यान्वयिष्यति। तथ्याङ्कानि दर्शयन्ति यत् ४० वर्षाणाम् अधः प्रशंसकानां बहुमतं भवति । प्रतिदिनं ८०० तः १,००० यावत् विदेशीयाः प्रशंसकाः सन्ति, अस्मिन् वर्षे कुलम् ११,००० अन्तर्राष्ट्रीयप्रशंसकाः उपस्थिताः सन्ति ।
तदतिरिक्तं अस्मिन् वर्षे चीन-ओपन-क्रीडां द्रष्टुं शिष्टाचारः अपि अन्तर्जाल-माध्यमेन उष्ण-चर्चा-प्रवर्तनं कृतवान् अस्ति । चाइना ओपन-क्रीडायाः प्रभारी व्यक्तिः प्रेक्षकाणां शिष्टाचारस्य विषये चर्चां कृत्वा अवदत् यत् ओलम्पिक-क्रीडायां झेङ्ग-किन्वेन्-इत्यस्य उत्कृष्ट-प्रदर्शनस्य कारणात् प्रथमवारं चीन-ओपन-क्रीडां पश्यन्तः खलु नूतनाः प्रशंसकाः सन्ति इति "समग्रतया अहं मन्ये यत् अस्मिन् वर्षे चीन-ओपन-क्रीडां पश्यन्तः बहवः नूतनाः प्रशंसकाः सन्ति। मार्गदर्शनद्वारा सर्वे शिष्टाचारस्य दृष्ट्या अतीव उत्तमं प्रदर्शनं कृतवन्तः।"
अस्मिन् एव सत्रे बीजिंगनगरे अन्यस्य प्रमुखस्य नूतनस्य wtt टेबलटेनिस् ग्राण्डस्लैमस्य विषये वदन् चाइना ओपनस्य मतं यत् चाइना ओपनेन सह अत्यन्तं ओवरलैप् भवति इति अन्तर्राष्ट्रीय टेबलटेनिस् स्पर्धा अस्ति। .
क्रीडाकार्यक्रमेषु प्रशंसकसंस्कृतेः विषयः अपि अधुना अन्तर्जालस्य उष्णविषयः अभवत् । चाइना ओपन इत्यस्य मतं यत् टेनिस्, टेबलटेनिस् इत्येतयोः आयोजनयोः प्रशंसकानां समर्थनात् अविभाज्यम् अस्ति । "कोऽपि क्रीडा-कार्यक्रमः प्रशंसकैः पृथक् कर्तुं न शक्यते। कथं वातावरणं निर्माय आयोजनस्य क्षमतायाः परीक्षणं करणीयम्। अद्यतनस्य चीन-टेनिस्-टिकट-क्रेतारः बहवः गभीराः टेनिस्-उत्साहिणः सन्ति। ते ताराणां अनुसरणं न कुर्वन्ति, परन्तु तेभ्यः एतत् क्रीडा रोचते, ते च इच्छुकाः सन्ति टेनिस्-क्रीडायां योगदानं ददति ।
स्रोतः - बीजिंग युवा दैनिक