समाचारं

व्यापारिकजिल्हेषु प्रवेशः, समुदायेषु प्रवेशः, दर्शनीयस्थलेषु प्रवेशः च—राष्ट्रीयदिवसस्य अवकाशकाले शान्क्सी इत्यस्य “क्रीडाज्वरस्य” अवलोकनम्

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, ताइयुआन्, ६ अक्टोबर् (रिपोर्टरः लियू याङ्गताओ) राष्ट्रियदिवसस्य अवकाशस्य समये शान्क्सी-नगरस्य विभिन्नेषु भागेषु क्रीडा-उन्मादः भवति, क्रीडायां उत्सवस्य उत्सवः च अनेकेषां जनानां कृते नूतनः विकल्पः अभवत् क्रीडाः केवलं क्रीडाङ्गणेषु एव सीमिताः न सन्ति ।
६ दिनाङ्के मध्याह्ने ताइयुआन् वुयुए प्लाजा शॉपिंग मॉल इत्यस्मिन् शिलारोहणक्षेत्रं क्रियाकलापैः चञ्चलम् आसीत्, सुरक्षापाशधारिणः युवानः छात्राः शिलाः मध्ये आरोहणार्थं संघर्षं कुर्वन्ति स्म, तेषां पृष्ठतः बहवः मातापितरः बालकाः च पश्यन्ति स्म
“राष्ट्रीयदिवसस्य समये ये जनाः शिलारोहणस्य अनुभवं कर्तुं शिक्षितुं च आगतवन्तः तेषां संख्या सामान्यतः प्रायः द्विगुणा आसीत् शॉपिंग मॉल्स् इत्यत्र शिलारोहणव्यायामशालाः सन्ति ये अधिकान् जनान् अस्य क्रीडायाः विषये न जानन्ति तेषां कृते अस्य क्रीडायाः सम्पर्कस्य अवसरः प्राप्यते” इति ।
अक्टोबर्-मासस्य प्रथमदिनात् तृतीयदिनपर्यन्तं २०२४ तमस्य वर्षस्य शान्क्सी-नगरीयक्रीडासप्ताहस्य वीथिनृत्यप्रतियोगिता ताइयुआन्-आउटलेट्-प्लाजा-नगरे अभवत् । शॉपिङ्ग् मॉलस्य प्रभारी व्यक्तिः पत्रकारैः सह अवदत् यत् प्रतियोगिताक्रियाकलापैः सहकार्यं कर्तुं शॉपिङ्ग् मॉलः राष्ट्रियदिवसस्य समये स्वस्य व्यावसायिकसमयं विस्तारितवान्। "व्यापारमण्डले क्रीडायाः प्रवेशेन न केवलं शॉपिङ्ग् मॉल आगन्तुकानां कृते समृद्धतरः अनुभवः प्राप्यते, अपितु अधिकान् क्रीडाप्रेमिणां उपभोगः अपि उत्तेजितः भविष्यति, एकेन शिलेन पक्षिद्वयं मारयिष्यति" इति सः अवदत्
यु काउण्टी नान्लोउ टाउन राष्ट्रदिवसस्य बास्केटबॉल मैत्रीक्रीडां आचरति
व्यापारमण्डलस्य इव सजीवः, अवकाशदिनेषु समुदायेषु ग्राम्यक्षेत्रेषु च क्रीडाक्रियाः समानरूपेण लोकप्रियाः भवन्ति । ६ दिनाङ्के प्रातःकाले शान्क्सी-प्रान्तस्य याङ्गक्वान्-नगरस्य यू काउण्टी-नगरस्य नान्लो-नगरे मैत्रीपूर्णः बास्केटबॉल-क्रीडायाः आयोजनं राष्ट्रियदिवसस्य उत्सवस्य कृते पूर्णरूपेण प्रचलति स्म प्रेक्षकाणां तालीवादनम्। नान्लोउ-नगरस्य निवासी झाङ्ग-चाओ इत्ययं कथयति यत् - "अहं प्रतिदिनं राष्ट्रियदिवसस्य अवकाशकाले फुटबॉलक्रीडां द्रष्टुं आगच्छामि। वातावरणं अतीव उत्तमम् अस्ति, मम जीवनं अतीव पूर्णम् इति अहं अनुभवामि।
अक्टोबर्-मासस्य ३ दिनाङ्के शिजिउडु-ग्रामे, बेक्सियाझुआङ्ग-नगरस्य, यू-मण्डले कृषकाणां मजेदार-क्रीडा-समागमः अभवत्, प्रतियोगितायां रस्स-युद्धं, टेबल-टेनिस्, शतरंजं, रज्जु-स्किपिंग् इत्यादीनि अभवन् नीलगगनं हास्येन, जयजयकारेन च पूर्णम् आसीत्। शिजिउडुग्रामस्य पार्टीशाखायाः सचिवः ग्रामसमितेः निदेशकः च वाङ्ग यान्शुः अवदत् यत् व्यस्तग्रामिणः आरामस्य अवसरं दातुं, तत्सहकालं च आसपासस्य सौहार्दं प्रवर्धयितुं ग्रामे लोकप्रियतां च संग्रहीतुं एषः कार्यक्रमः आयोजितः।
कृषकाणां मजेदारक्रीडासभा शिजिउडु ग्रामे, बेक्सियाझुआङ्ग टाउनशिप, यू काउण्टी इत्यत्र आयोजिता
व्यापारिकजिल्हेषु समुदायेषु च अतिरिक्तं दर्शनीयस्थलानि अपि अनेकेषां क्रीडाकार्यक्रमस्य आयोजकानाम् अनुकूलानि सन्ति । अक्टोबर्-मासस्य प्रथमे दिने २०२४ तमे वर्षे शान्क्सी-प्रान्तस्य जिमेई-ग्रामीण-पशुपालन-स्वास्थ्य-धावनेन, क्षियाङ्गफेन्-मण्डले च ताओसी-स्थले "सम्राट-याओ-राजधानी-अन्वेषणं मूलचीन-अवगमनं च" इति राष्ट्रिय-सुष्ठुता-क्रियाकलापस्य ७५ वर्षाणि आचरितानि kicked off.देशविदेशयोः जनाः ६०० तः अधिकाः धावनस्य उत्साहीजनाः स्वकौशलं प्रदर्शितवन्तः।
दौडस्य आरम्भबिन्दवः समाप्तिबिन्दवः च शान्क्सीप्रान्तस्य लिन्फेन्-नगरस्य क्षियाङ्गफेन्-मण्डले ताओसी-खण्डहरसङ्ग्रहालये स्थापिताः सन्ति । "अहं चिरकालात् ताओसीसंस्कृतेः आकांक्षां करोमि। अस्मिन् समये ताओसी-खण्डहरेषु फिटनेस-क्रियाकलापयोः भागं ग्रहीतुं प्राचीनचीनीसभ्यतायाः आकर्षणं च अनुभवितुं अवसरः प्राप्तः। अतीव विशेषः अनुभूयते।
ताओसी खंडहर राष्ट्रीय फिटनेस गतिविधियाँ
राष्ट्रीयदिवसस्य समये शान्क्सीनगरे सांस्कृतिकपर्यटनस्य उपभोगः निरन्तरं तापितः भवति, अनेके स्थानानि "क्रीडा + पर्यटनम्" इति प्रमुखं "विक्रयबिन्दुम्" इति मन्यन्ते, दर्शनीयस्थलैः सह मिलित्वा अनेकाः कार्यक्रमाः क्रियाकलापाः च प्रारभन्ते प्राचीनस्य पिङ्ग्याओ-नगरस्य भित्तिषु अधः राष्ट्रियदिवसस्य स्वस्थधावनस्य आयोजने शतशः धावकाः भागं गृहीतवन्तः । हेजिन्-नगरस्य क्षियाओलियाङ्ग-नगरस्य रेसिंग-संस्कृति-नगरे राष्ट्रिय-वाहन-मोटरसाइकिल-क्रॉस्-कण्ट्री-चैलेन्ज-क्रीडायां बहूनां प्रेक्षकाणां आकर्षणं जातम् तदतिरिक्तं शान्क्सीप्रान्तीयक्रीडाब्यूरो इत्यनेन राष्ट्रियदिवसस्य पूर्वसंध्यायां ९ उच्चगुणवत्तायुक्ताः क्रीडापर्यटनमार्गाः अपि प्रकाशिताः ।
शान्क्सी प्रान्तीयक्रीडाब्यूरो इत्यस्य उपनिदेशकः ली चुनमाओ इत्यनेन उक्तं यत् अन्तिमेषु वर्षेषु शान्क्सी इत्यनेन क्रीडा उपभोगं प्रवर्धयितुं नीतयः उपायाः च आरब्धाः सन्ति तथा च क्रीडाव्यापारवातावरणस्य अनुकूलनं निरन्तरं कुर्वन् अस्ति। अस्मिन् वर्षे आरम्भात् आरभ्य दर्शनीयस्थलेषु, परिसरेषु, व्यापारजिल्हेषु च १५० विविधाः क्रीडाकार्यक्रमाः अभवन्, येन शान्क्सीनगरे "व्यापारस्य, पर्यटनस्य, संस्कृतिस्य, क्रीडायाः च" एकीकृतविकासाय ब्राण्डस्य, व्यापारपत्रस्य च निर्माणस्य प्रचारः कृतः .
शान्क्सी विश्वविद्यालयस्य शारीरिकशिक्षाविद्यालयस्य प्राध्यापकः चेङ्ग मिण्डुओ इत्यस्य मतं यत् अन्तिमेषु वर्षेषु देशस्य अनेकस्थानेषु व्यापारिकजिल्हेषु, समुदायेषु, दर्शनीयस्थलेषु च क्रीडाक्रियाकलापानाम् प्रचारस्य अन्वेषणं कृतम् अस्ति। एतत् कदमः क्रीडाकार्यक्रमानाम् प्रभावं सम्पर्कं च विस्तारयितुं साहाय्यं करिष्यति तथा च जनसमूहस्य आध्यात्मिकं सांस्कृतिकं च जीवनं समृद्धं करिष्यति तथापि आयोजनयानयानस्य आर्थिकवृद्धौ अपि परिवर्तनं कर्तुं शक्नोति। परन्तु वर्तमानकाले केषुचित् कार्येषु सृजनशीलतायाः अभावः, एकरूपता च इत्यादयः समस्याः अद्यापि सन्ति । अग्रिमः सोपानः स्थानीयलक्षणसंस्कृत्या सह क्रीडाक्रियाकलापानाम् अधिकं समन्वयनं, क्रीडां जनानां जनानां च आजीविकायाः ​​समीपं करणीयम्, आयोजन-अर्थव्यवस्थायाः "प्रज्वलनं" च भवितुमर्हति
स्रोतः - सिन्हुआ न्यूज एजेन्सी ग्राहक
प्रतिवेदन/प्रतिक्रिया