समाचारं

थाईलैण्ड्देशस्य बैंकः कथयति यत् थाईलैण्ड्देशस्य गृहऋणस्य न्यूनता निरन्तरं भवति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बैंकॉक्, ६ अक्टोबर् (ली यिंगमिन् तथा फेङ्ग हाओहाङ्ग) थाईलैण्डस्य केन्द्रीयबैङ्केन (अतः थाईलैण्डस्य बैंकः इति उच्यते) ६ तमे दिनाङ्के घोषितवान् यत् थाईलैण्ड्देशस्य गृहऋणं अस्मिन् वर्षे द्वितीयत्रिमासे न्यूनीभूतं, तस्य न्यूनता अपेक्षिता अस्ति तृतीयचतुर्थत्रिमासे निरन्तरं क्षयः भवति।

वर्षेषु अत्यधिकउपभोगस्य कारणात् थाईलैण्ड्देशे उच्चगृहऋणस्य समस्या अधिका अभवत्, येन आर्थिकसामाजिकविकासः प्रभावितः अभवत्

थाईलैण्ड्-देशस्य बैंकेन २०२४ तमे वर्षे थाईलैण्ड्-देशस्य सकलघरेलु-उत्पादस्य (gdp) २.६% वृद्धिः भविष्यति, यत् १८.१५ खरब-बाट् (प्रायः ३.९४ खरब-युआन्) यावत् भविष्यति इति अपेक्षा अस्ति थाईलैण्ड्-बैङ्कस्य आँकडानुसारं २०२४ तमे वर्षे द्वितीयत्रिमासे थाईलैण्ड्-देशस्य कुलगृहऋणं १६.३ खरब-बाथ् (प्रायः ३.५४ खरब-युआन्) आसीत्, यत् २०२४ तमे वर्षे सकलराष्ट्रीयउत्पादस्य ८९.८% भागः अभवत् प्रथमत्रिमासे १६.४ खरब बाह्ट् (२०२४ तमे वर्षे सकलराष्ट्रीयउत्पादस्य ९०.८% भागः) इत्यस्मात् न्यूनः अस्ति ।

बैंक आफ् थाईलैण्ड् इत्यस्य निगमसम्बन्धविभागस्य सहायकनिदेशकः जयवाडी इत्यनेन उक्तं यत् द्वितीयत्रिमासे गृहऋणस्य सकलराष्ट्रीयउत्पादस्य अनुपातस्य न्यूनतायाः कारणं सकलराष्ट्रीयउत्पादवृद्धिः अस्ति, परन्तु विद्यमानऋणस्य परिशोधनस्य, नूतनऋणवृद्धेः मन्दतायाः च लाभः अभवत् .

थाईलैण्ड्देशे आवासऋणस्य वृद्धिदरः द्वितीयत्रिमासे लघुः आसीत्, यत्र कुलबकायाऋणानां मासे मासे केवलं ०.५७% वृद्धिः अभवत् आँकडानुसारं द्वितीयत्रिमासे कुलगृहऋणस्य १६.३ खरबबाट्-रूप्यकाणां मध्ये वाणिज्यिकबैङ्कानां ऋणं ६.६७ खरब-बाट्-रूप्यकाणि अभवत्, यत् सर्वाधिकं भागं भवति

जयवादी इत्यनेन उक्तं यत् द्वितीयत्रिमासे बैंकक्षेत्रस्य ऋणवृद्धौ मन्दता कतिपयैः ऋणवर्गैः विशेषतः कारभाडाक्रयणऋणैः प्रभाविता अस्ति। वाहन-उद्योगे मूल्य-प्रतिस्पर्धायाः अनिश्चिततायाः कारणात् उपभोक्तृणां कार-क्रयणे विलम्बः जातः, कार-ऋण-मात्रायां वृद्धिः अपि मन्दः अभवत्

थाईलैण्डस्य बैंकः अपेक्षते यत् तृतीयचतुर्थत्रिमासे थाईलैण्डस्य सकलराष्ट्रीयउत्पादवृद्धेः दरः द्वितीयत्रिमासे अपेक्षया अधिका भविष्यति, निवासिनः आयः अपि वर्धते, तथा च बैंकऋणवृद्धिः मन्दः भविष्यति, अतः गृहऋणस्य न्यूनता वर्षे अपि निरन्तरं भविष्यति तृतीयचतुर्थांशौ । (उपरि)

(china news network) ९.

प्रतिवेदन/प्रतिक्रिया