समाचारं

बहुविधबैङ्काः, अलिपे: न्यूनीकरणं विस्तारश्च!

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-भुगतान-समाशोधन-सङ्घः चीन-बैङ्किंग-सङ्घः च हालमेव एकां उपक्रमं जारीकृतवन्तः यत् तेन ३० सितम्बर-दिनाङ्के लघु-सूक्ष्म-उद्यमानां तथा व्यक्तिगत-औद्योगिक-व्यापारिक-गृहेषु भुगतानशुल्क-कमीकरण-उपायानां समाप्तेः अनन्तरं शुल्क-कमीकरण-परियोजना-मानकानां केषाञ्चन विस्तारार्थं भुगतान-उद्योग-संस्थानां प्रोत्साहनं करणीयम् | .
अवगम्यते यत् प्रमुखाः वाणिज्यिकबैङ्काः, गैर-बैङ्कभुगतानसंस्थाः, चाइना यूनियनपे इत्यादीनां समाशोधनसंस्थाः च अस्य उपक्रमस्य प्रतिक्रियां दत्त्वा निरन्तरताव्यवस्थाः, प्राधान्यपरिहाराः च जारीकृतवन्तः।चतुर्भिः प्रमुखैः बङ्कैः सर्वैः उक्तं यत् ते सितम्बर २०२१ तमस्य वर्षस्य अन्ते कार्यान्वितानां कतिपयानां प्राधान्यनिबन्धनशुल्ककमीकरणानां छूटानाञ्च विस्तारं करिष्यन्ति, २०२४ तमस्य वर्षस्य सितम्बरमासस्य अन्ते च त्रयः वर्षाणि यावत्, सितम्बर २०२७ यावत् समाप्ताः भविष्यन्ति।
आईसीबीसी इत्यनेन उक्तं यत् शुल्कनिवृत्तिपरियोजनानां कृते सः प्रणाल्याः माध्यमेन लक्ष्यग्राहकानाम् सक्रियरूपेण पहिचानं करिष्यति तथा च सर्वेषां शुल्कानां न्यूनीकरणं करिष्यति येषां न्यूनीकरणं कर्तव्यम्। चीनस्य कृषिबैङ्कः लघु-सूक्ष्म-उद्यमानां तथा व्यक्तिगत-औद्योगिक-व्यावसायिक-गृहेषु एकलक्ष-युआन-खातानां निक्षेप-प्रेषण-लेखानां निक्षेप-शुल्कं माफं निरन्तरं करिष्यति, तथा च लघु-सूक्ष्म-उद्यमानां तथा व्यक्तिगत-औद्योगिक-व्यापारिक-गृहेषु अनुमतिं निरन्तरं करिष्यति विदेशीयविनिमयपूञ्जीलेखाः विदेशीयविनिमयनिपटानलेखाः च उद्घाटयितुं खाता उद्घाटनशुल्के ५०% छूटः भवति । चीनस्य बैंकः दीर्घकालं यावत् सर्वेषां निगमग्राहकानाम् सुरक्षाप्रमाणीकरणसाधनानाम् मूल्ये मूल्यनिर्धारणं कार्यान्वयिष्यति, तथा च व्यापारिणां कृते अधिग्रहणसेवाशुल्कं युगपत् न्यूनीकरोति। चीन निर्माणबैङ्कः लघु-सूक्ष्म-उद्यमानां तथा व्यक्तिगत-औद्योगिक-व्यापारिक-गृहेषु खाता-उद्घाटनस्य, खाता-सङ्ख्या-चयनस्य, संयुक्त-सील-प्रबन्धनस्य, सील-परिवर्तनस्य, हानि-रिपोर्टिङ्गस्य च निबन्धन-शुल्कं माफं करिष्यति |.
चीनव्यापारिबैङ्केन उक्तं यत् सः सर्वेषां ग्राहकानाम् कृते डिजिटलप्रमाणपत्रशुल्कं, खाताप्रबन्धनशुल्कं, निबन्धनशुल्कं च माफं करिष्यति, खाता उद्घाटनस्य निबन्धनशुल्के ५०% छूटं च कार्यान्वयिष्यति। बैंक् आफ् बीजिंग इत्यनेन घोषितं यत् सः सर्वेषां निगमनिपटानलेखानां खाता उद्घाटनशुल्कं, प्रबन्धनशुल्कं, वार्षिकशुल्कं च निरन्तरं माफं करिष्यति।
चीन यूनियनपे स्वसदस्यसंस्थाभिः सह शुल्ककमीकरणस्य लाभस्य च उपायान् वर्षत्रयं यावत् निरन्तरं करिष्यति इति सूचना अस्ति। सितम्बर २०२१ तः चीन यूनियनपे वाणिज्यिकबैङ्कैः सह मिलित्वा बैंककार्डस्वाइपिंगशुल्क छूटं कार्यान्वितवान्, तथा च लघुसूक्ष्मउद्यमकार्डैः निगमनिपटानकार्डैः च सह अन्तर-बैङ्कस्थापनस्य प्रेषणव्यवहारस्य च यूनियनपेशुल्कस्य न्यूनीकरणं छूटं च
अलिपाय उवाच .२०२४ तमस्य वर्षस्य सितम्बरमासस्य ३० दिनाङ्कात् आरभ्य अलिपे "धनसङ्केतं प्राप्यमाणानां व्यापारिणां निःशुल्कनगदनिष्कासनशुल्कं" तथा "लघुसूक्ष्मव्यापारिणां कृते ऑनलाइनभुगतानसेवाशुल्के (अधिग्रहणशुल्के) १०% छूटः" इति प्राधान्यनीतिद्वयं एकवर्षं यावत् निरन्तरं करिष्यति
टेन्पे इत्यनेन उक्तं यत् सः स्वशुल्कनिवृत्तिनीतिं निरन्तरं करिष्यति। अस्य आधारेण .लघु-सूक्ष्म-उद्यमानां, व्यक्तिगत-औद्योगिक-व्यापारिक-गृहेषु, तथा च मानकान् पूरयन्तः व्यावसायिक-क्रियाकलापाः येषां व्यक्तिनां कृते, आधिकारिक-wechat pay-जालस्थले प्रकाशित-मानकानां आधारेण भुगतान-प्रक्रिया-शुल्के 10% छूटेन छूटः भविष्यति
लकाला इत्यनेन उक्तं यत् लघु-सूक्ष्म-उद्यमानां तथा व्यक्तिगत-औद्योगिक-व्यापारिक-गृहेषु शुल्क-कमीकरणं निरन्तरं प्रवर्तयिष्यति, तथा च भुगतान-लेखा-शेष-निष्कासन-शुल्कस्य कृते प्राधान्य-शुल्क-कमीकरण-उपायान् प्रदास्यति।
जून २०२१ तमे वर्षे चीनस्य जनबैङ्कः अन्ये चत्वारः विभागाः संयुक्तरूपेण "लघु-सूक्ष्म-उद्यमानां तथा व्यक्तिगत-औद्योगिक-व्यापारिक-गृहेषु भुगतान-प्रक्रिया-शुल्कस्य न्यूनीकरणस्य सूचना" जारीकृतवन्तः, यत्र भुगतान-उद्योग-संस्थानां कृते सर्वकार-निर्धारित-निर्देशित-मूल्य-वर्गाणां न्यूनीकरणस्य आवश्यकता आसीत् यथा यथा बैंकखातासेवाशुल्कं कार्डस्वाइपिंगशुल्कं च भुगताननियन्त्रणशुल्कस्य शुल्कग्रहणस्य मानकानि च। सूचना ३० सितम्बर् २०२१ तः प्रभावी भविष्यति तेषु बिलव्यापारस्य शुल्ककमीकरणकालः दीर्घकालीनः अस्ति, अन्येषां शुल्ककमीकरणपरिपाटनानां कृते प्राधान्यकालः ३ वर्षाणि च अस्ति।
२०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते चीन-भुगतान-समाशोधन-सङ्घस्य सदस्य-इकाइभिः विविध-बाजार-संस्थानां शुल्कं लाभं च १०० अरब-युआन्-अधिकं न्यूनीकृतम्, येन प्रभावीरूपेण लघु-सूक्ष्म-संस्थानां परिचालन-व्ययस्य न्यूनीकरणं जातम्, विकासस्य समर्थनं च कृतम् वास्तविक अर्थव्यवस्थायाः।

स्रोतः:सिन्हुआ समाचार एजेन्सी

प्रतिवेदन/प्रतिक्रिया