समाचारं

अन्यः "हाङ्गकाङ्ग-शेयर-बजारयुगः", इतिहासं मार्गदर्शकरूपेण उपयुज्य, अस्मिन् समये वयं कियत् दूरं गन्तुं शक्नुमः?

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ४ दिनाङ्के हाङ्गकाङ्ग-समूहस्य व्यापारस्य परिमाणं पुनः २६१.५ अब्ज-हॉंगकाङ्ग-डॉलर्-पर्यन्तं पतित्वा दिनभरि २.८२% वर्धमानं २२,७४२ बिन्दुषु समाप्तम् । मुख्यभूमिदेशे राष्ट्रियदिवसस्य अवकाशस्य समये हाङ्गसेङ्गसूचकाङ्कः विपण्यस्य उद्घाटनात् त्रयः दिवसाः अन्तः १५०० बिन्दुभ्यः अधिकेन वर्धितः, तथा च महत्त्वपूर्णप्रतिरोधस्थानं भङ्गं कृतवान्: २०२३ जनवरीमासे २२,७०० अंकानाम् उच्चबिन्दुः

अक्टोबर्-मासस्य ७ दिनाङ्के मुख्यभूमि-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-निधिनां सहभागितायाः विना, हाङ्गकाङ्ग-समूहाः मुख्यभूमि-राष्ट्रीय-दिवसस्य अवकाशस्य अन्तिम-व्यापार-दिवसस्य आरम्भं करिष्यन्ति "हाङ्गकाङ्ग-स्टॉकस्य महान् युगः" पुनः आरब्धः अस्ति पूर्वं अनेकेषां "हाङ्गकाङ्ग-स्टॉकस्य महान् युगस्य" प्रवृत्तिः निर्दिश्य, अस्मिन् समये हाङ्गकाङ्ग-स्टॉक्स् कियत् दूरं गन्तुं शक्नुवन्ति?

प्रायः एकमासपर्यन्तं हाङ्गकाङ्गस्य स्टॉक्स् तीव्ररूपेण वर्धमानस्य अनन्तरं यथा यथा दीर्घकालीनः क्रीडा अधिका तीव्रा भवति तथा तथा मार्केट् अस्थिरता वर्धते तदनन्तरं निवेशकानां कृते सूचीकृतकम्पनीनां मौलिकतायां परिवर्तने, कारोबारे च अधिकं ध्यानं दातव्यम्।

विगतत्रयः "हाङ्गकाङ्ग-शेयर-बजारयुगाः" ।

विगतत्रयेषु "हाङ्गकाङ्ग-शेयर-बजारयुगेषु" अयं विपण्यः किञ्चित्कालं यावत् स्थापितः अस्ति

२००७ तमे वर्षे अगस्तमासे "रेलमार्गेण हाङ्गकाङ्ग-समूहः" आसीत् २०१५ तमे वर्षे सार्वजनिकनिधिः हाङ्गकाङ्गस्य स्टॉक्-द्वारा गन्तुं शक्नोति स्म, हाङ्गकाङ्ग-समूहस्य स्टॉक्-क्रयणेन, हैङ्ग-सेङ्ग-सूचकाङ्कः २७ मार्च-दिनाङ्के २४,४८६-बिन्दुभ्यः २७-एप्रिल-दिनाङ्के २८,५८८-बिन्दुपर्यन्तं वर्धितः, यस्मिन् १३ एप्रिल-दिनाङ्के कारोबारः २६३.६ अरब-हॉन्ग-डॉलर्-रूप्यकाणि आसीत्

अद्यतनतमः चतुर्वर्षेभ्यः न्यूनः पूर्वं अभवत् : २०२१ तमस्य वर्षस्य आरम्भे सार्वजनिकनिधिः दक्षिणदिशि गत्वा २०२० तमस्य वर्षस्य डिसेम्बर्-मासस्य २२ दिनाङ्के मूल्यं २०२१ तमस्य वर्षस्य फेब्रुवरी-मासस्य १७ दिनाङ्के २६,११९ बिन्दुभ्यः ३१,१८३ बिन्दुभ्यः वर्धितम् । २०२१ तमे वर्षे व्यवहारस्य परिमाणं ३,००० अरब हाङ्गकाङ्ग-डॉलर्-अधिकं जातम् ।

"यस्मिन् वृषभविपण्ये यस्य उद्घाटनार्थं समयः अपि न प्राप्तः, तस्मिन् भवतः तत्क्षणिकनूडल्स् खादितुम् अपि समयः न स्यात्" इति मुख्यभूमिखाताप्रबन्धकः चीनव्यापारसमाचारपत्राय अवदत् openings similar to april 2015. , हाङ्गकाङ्ग-प्रतिभूति-संस्थाः अपि खातानि उद्घाटयितुं पङ्क्तिं कृतवन्तः । तस्मात् वर्षात् किं भिन्नं यत् १० वर्षपूर्वं ए-शेयर-खातेः उद्घाटनस्य पराकाष्ठा २०१४ तमस्य वर्षस्य डिसेम्बर्-मासे आगता, तथा च हाङ्गकाङ्ग-शेयर-खात-उद्घाटनस्य पराकाष्ठा अर्धवर्षेण विलम्बिता आसीत् किन्तु अस्मिन् समये, खाता-उद्घाटनस्य पराकाष्ठा हाङ्गकाङ्ग-समूहः ए-शेयरः च प्रायः एकत्रैव अभवत् ।

उपर्युक्ताः त्रयः "हाङ्गकाङ्ग-शेयर-बजार-युगः"-बाजार-प्रवृत्तयः सर्वे एतेषु समानतासु आधारिताः सन्ति: निवेशकाः अपेक्षन्ते यत् मुख्यभूमि-निधिः दक्षिणं गत्वा विपण्यं स्वीकुर्वन्ति, निवेशकाः च "मूल्यं न पृष्ट्वा प्रत्यक्षतया क्रीणन्ति" इति विपण्यं ग्रहीतुं यथा अपेक्षितं तथा प्रबलाः न सन्ति। अत्यधिकविपण्य-उत्साहस्य सन्दर्भे मुख्यभूमि-नियामक-संस्थाः अपि तस्मिन् वर्षे प्रासंगिकानि उपायानि कृतवन्तः: उदाहरणार्थं, ते २००७ तमे वर्षे रेलमार्गेण हाङ्गकाङ्ग-समूहं निलम्बितवन्तः, २०१५ तमे वर्षे च क्रमेण शेयर-बजारस्य उत्तोलन-अनुपातं न्यूनीकृतवन्तः

मुख्यभूमिनिधिः मालस्य व्यापकतां निरन्तरं करिष्यति वा?

अन्यः "हाङ्गकाङ्ग-शेयर-बजारयुगः" सितम्बर-मासस्य अन्ते २०२४ तमे वर्षे आरब्धः प्रथमः १९ सितम्बर्-दिनाङ्के फेडरल् रिजर्व्-संस्थायाः व्याजदरेषु अपेक्षाभ्यः परं ५० आधारबिन्दुभिः कटौती अभवत् तदनन्तरं मार्केट्-वृद्धिः ए-शेयरस्य स्थितिः सदृशी आसीत् सितम्बरमासे मुख्यभूमिमौद्रिकनीतीनां कारणात् यथा व्याजदरेषु कटौती तथा रिजर्व-आवश्यकता-अनुपात-कटाहः अपेक्षितान् अतिक्रम्य निवेशकाः वित्तनीतेः आरम्भं उत्सुकतया पश्यन्ति।

अक्टोबर् २ दिनाङ्के मुख्यभूमिनिधिनाम् अभावे अपि हाङ्गकाङ्गस्य स्टॉक्स् ४३४ अरब हॉगकॉग डॉलरस्य लेनदेनस्य मात्रां अभिलेखितवन्तः तथा च तस्मिन् दिने क्रयणस्य मुख्यबलं व्यक्तिगतसमूहस्य दृष्ट्या आसीत्, केचन स्टॉक्स् येषां मूलभूतः कारकाः उत्तमाः न आसन् तथा च तेषां स्टॉकमूल्यानि वर्षत्रयं यावत् अवसादितानि सन्ति एकदिवसीयवृद्धिं अनुभवन्ति केचन "पेनी स्टॉक्स्" अपि सन्ति ये एकस्मिन् दिने अनेकवारं वर्धिताः, तथा च यदा ते निरन्तरं वर्धन्ते स्म तदा अपि एतादृशी स्थितिः आसीत् अक्टोबर् ४ दिनाङ्के।

मुख्यभूमिदेशे राष्ट्रियदिवसस्य अवकाशकाले हाङ्गकाङ्गस्य स्टॉक्स् क्रीतवन्तः केचन निवेशकाः अक्टोबर् ८ दिनाङ्के साउथबाउण्ड् ट्रेडिंग् इत्यस्य पुनः व्यापारं आरभ्य मुख्यभूमिनिवेशकाः कार्यभारं स्वीकुर्वन्ति इति अपेक्षां कुर्वन्ति।एतत् अपि केषाञ्चन स्टॉकानां तर्कहीनवृद्धेः कारणेषु अन्यतमम् अस्ति।

२००७, २०१५, २०२१ च वर्षेषु हाङ्गकाङ्ग-शेयर-बजारस्य त्रयाणां प्रवृत्तीनां परवाहं विना, बृहत्संख्याकाः निवेशकाः "सस्ता" इति कारणेन केचन हाङ्गकाङ्ग-शेयर-बजाराणि क्रीतवन्तः, "सस्तातर"-वर्गे च पतितवन्तः, यत्र ते क्रीतवन्तः न जानाति कदा "सस्तो" समयः स्यात् "जाले।"

सितम्बरमासस्य मध्यभागात् आरभ्य हाङ्गकाङ्ग-शेयर-बजारस्य तीव्र-वृद्धेः अनन्तरं तस्य मूल्याङ्कनं पूर्ववत् सस्तां नास्ति यद्यपि महत् न भवति तथापि भविष्ये हाङ्गकाङ्ग-शेयर-बजारेषु भागं ग्रहीतुं इच्छन्तः निवेशकाः मौलिक-स्थितौ पुनः आगन्तुं अर्हन्ति विश्लेषणं कृत्वा मौलिकतां सावधानीपूर्वकं चयनं कुर्वन्ति केवलं सशक्तप्रदर्शनयुक्ताः कम्पनयः दीर्घकालं यावत् निवेशप्रतिफलं अधिकं स्थायित्वं कर्तुं शक्नुवन्ति। यथा यथा स्टॉक सूचकाङ्कः वर्धते तथा तथा सर्वाणि नौकाः उत्थापिताः भवन्ति ततः परं केचन निवेशकाः अधिकानि प्लवमानलाभानि सञ्चितवन्तः, ते मुख्यभूमिनिधिः ८ अक्टोबर् दिनाङ्के पुनः विपण्यां प्रवेशं कृत्वा अधिकानि चालनानि कर्तुं शक्नुवन्ति अधिकाधिकं तीव्रं भवति, विपण्यं च उतार-चढावः भविष्यति।

हाङ्गकाङ्ग-शेयर-व्यापारः पुनः ५०० अरब-हाङ्गकाङ्ग-डॉलर-चिह्नं भङ्गयितुं शक्नोति वा, अथवा उच्चतरस्तरं प्राप्तुं शक्नोति वा, इति अपि निवेशकानां महत्त्वपूर्णचिन्तासु अन्यतमम् अस्ति यत् विगत-कतिपयेषु "हाङ्गकाङ्ग-शेयर-बजारयुगे" एकः प्रमुखः कारकः अस्ति " संक्रमणानि सन्ति यत् लेनदेनस्य राशिः अभिलेख-उच्चतां न प्राप्नोति। नूतनः उच्चः हैङ्ग-सेङ्ग-सूचकाङ्केन सह न मेलति यः अनेकेभ्यः दिनेभ्यः क्रमशः वर्धमानः अस्ति।