2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ६ दिनाङ्के सप्तदिवसीयस्य राष्ट्रियदिवसस्य अवकाशस्य समाप्तिः अभवत्, देशे सर्वत्र पुनरागमनयात्रिकाणां प्रवाहः चरमपर्यन्तं प्राप्तवान् ।
ctrip इत्यनेन प्रकाशितेन प्रतिवेदनेन ज्ञायते यत् पुनरागमनयात्रिकाणां प्रवाहः अक्टोबर् ५ दिनाङ्के आरभ्यते, रेलमार्गेषु नागरिकविमानयानेषु च पुनरागमनयात्रिकाणां प्रवाहः अक्टोबर् ७ दिनाङ्के चरमपर्यन्तं प्राप्स्यति। ctrip-दत्तांशैः ज्ञायते यत् ७ अक्टोबर् दिनाङ्के रेलमार्गस्य नागरिकविमाननस्य च आदेशानां मात्रा ६ अक्टोबर् तः २७%, अक्टोबर् ५ तः ५७% च वर्धिता । लोकप्रियाः पुनरागमनरेलमार्गाः सन्ति बीजिंग=शाङ्घाई, तियानजिन्=बीजिंग, ग्वाङ्गझौ=शेन्झेन्, सूझोउ=शाङ्घाई, तथैव झेङ्गझौ, शीआन् इत्यादीनि स्थानानि बीजिंग-शङ्घाई-नगरं प्रति, वुहान-चाङ्गशा-नगरात् ग्वाङ्गझौ-नगरं च लोकप्रियाः पुनरागमनमार्गाः सन्ति बीजिंगतः शङ्घाईपर्यन्तं, बीजिंगतः ग्वाङ्गझौपर्यन्तं, शङ्घाईतः ग्वाङ्गझौपर्यन्तं, बीजिंगतः शेन्झेन्पर्यन्तं, चेङ्गडुतः शङ्घाईपर्यन्तं इत्यादयः ।
द्रष्टुं शक्यते यत् सम्पूर्णे राष्ट्रदिवसस्य अवकाशदिने देशे पर्यटनस्य उपभोगः वर्धितः, मनोरञ्जनस्य, अवकाशस्य च माङ्गल्यं निरन्तरं वर्धते यथा यथा अवकाशदिवसः समाप्तः भवति तथा तथा दर्शनीयस्थलानां टिकटं अद्यापि “कठिनं प्राप्तुं” अस्ति ।
यथा, मैजिशान-दृश्यक्षेत्रेण अक्टोबर्-मासस्य ५ दिनाङ्के २१:२३ वादने घोषणा कृता यत् अक्टोबर्-मासस्य ६ दिनाङ्के मैजिशान-ग्रोटोस्-इत्यस्य टिकटं विक्रीतम् अस्ति ।
६ अक्टोबर् दिनाङ्के किन् शी हुआङ्ग् मकबरे संग्रहालयस्य टिकटं अक्टोबर् ४ दिनाङ्के विक्रीतस्य घोषणा अभवत् ।
तदतिरिक्तं ७ अक्टोबर् पर्यन्तं महलसङ्ग्रहालयस्य, राष्ट्रियसङ्ग्रहालयस्य, नानजिङ्गसङ्ग्रहालयस्य इत्यादीनां टिकटं अक्टोबर् २ दिनाङ्कात् एव विक्रीतम् अस्ति ।
६ अक्टोबर् दिनाङ्के मेइटुआन् इत्यनेन राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य समये उपभोगस्य आँकडानि प्रकाशितानि, येषु ज्ञातं यत् राष्ट्रव्यापिरूपेण दैनन्दिनजीवनसेवानां भण्डारस्य अन्तः उपभोगः वर्षे वर्षे ४१.२% वर्धितः इति उपभोगपरिमाणस्य दृष्ट्या देशे शीर्षपञ्चकाः सन्ति । तेषु पूर्ववर्षस्य अवकाशस्य तुलने पर्यटकानाम् औसतदैनिक-उपभोगः ६९.६% वर्धितः हेनन् । राष्ट्रदिवसस्य शीर्षपञ्च लोकप्रियदृश्यस्थानानि ताइआन्-नगरे माउण्ट् ताई-दृश्यक्षेत्रं, नानजिङ्ग्-नगरस्य मिंग-जियाओलिंग्-मकबराम्, कैफेङ्ग-नगरे माउण्टन्-मार्शल-आर्ट्स्-नगरं दीर्घकालं जीवतु, क्षियान्-नगरे ज़ियान्-नगरस्य भित्तिः, कियानलिङ्ग्-पर्वतः च सन्ति गुइयाङ्ग-नगरे उद्यानम् ।
अवकाशदिनेषु अनेकेषु मनोरमस्थानेषु यात्रिकाणां चरमप्रवाहः निरन्तरं दृश्यते
अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशकाले अधिकांशः लोकप्रियाः दृश्यस्थानानि २९ सेप्टेम्बर्-मासात् आरभ्य पर्यटकानाम् प्रथमसमूहस्य स्वागतं करिष्यन्ति । अवकाशकालस्य मध्यभागे यात्रिकाणां चरमप्रवाहः निरन्तरं दृश्यते यथा "जिउझैगौ दर्शनीयक्षेत्रे" पर्यटकानाम् संख्या अक्टोबर् २ तः ५ अक्टोबर् पर्यन्तं क्रमशः चतुर्दिनानि यावत् अधिकतमक्षमताम् अवाप्तवती
मेइटुआन्-दत्तांशैः ज्ञायते यत् अक्टोबर्-मासस्य ६ दिनाङ्कपर्यन्तं मञ्चे जिउझैगौ-दृश्यक्षेत्रे होटेलानां अन्वेषणस्य मात्रा गतवर्षस्य समानकालस्य तुलने प्रायः ५० गुणा वर्धिता अस्ति
तदतिरिक्तं जिउझाइगौ पर्यटनज्वरस्य विकिरणप्रभावः महत्त्वपूर्णः अस्ति, येन सिगुनियाङ्गपर्वतदृश्यक्षेत्रस्य हुआङ्गलोङ्गराष्ट्रीयमुख्यदृश्यक्षेत्रस्य च लोकप्रियता महतीं वृद्धिः अभवत् मेइटुआन्-आँकडानां द्वारेण ज्ञायते यत् सिचुआन-प्रान्तस्य आबा तिब्बती-कियाङ्ग-स्वायत्त-प्रान्तयोः राष्ट्रियदिवसस्य समये निवास-आदेशानां संख्यायां ८१% अधिका वृद्धिः अभवत् दक्षिणपश्चिमप्रदेशस्य पर्यटकानाम् अतिरिक्तं बीजिंग, क्षियान्, शेन्झेन्, गुआङ्गझौ, शाङ्घाई इत्यादीनां स्थानानां पर्यटकाः जिउझाइगौ-नगरस्य पर्यटकानाम् मुख्यः स्रोतः अभवन्
उल्लेखनीयं यत् अस्मिन् राष्ट्रियदिवसस्य अवकाशकाले "ब्लैक मिथ्: वुकोङ्ग" इति क्रीडायाः लोकप्रियतायाः निरन्तरलोकप्रियतायाः कारणात्, तत्सम्बद्धाः पर्यटनस्थलानि अपि लोकप्रियविकल्पाः अभवन्
मेइतुआन्-आँकडानां अनुसारं राष्ट्रियदिवसस्य अवकाशस्य चतुर्दिनानि पूर्वं "प्राचीनभवनानि प्राचीनमन्दिराणि च" इति अन्वेषणं मासे मासे १२६% वर्धितम्, "मानवतावादीनां स्मारकैः" सम्बद्धाः दर्शनीयस्थानानि च सर्वाधिकं लोकप्रियाः अभवन् अवकाशकाले प्राकृतिकदृश्यानां अतिरिक्तं दृश्यस्थानवर्गाः।
"ब्लैक् मिथ्: वुकोङ्ग" इत्यस्य शूटिंग्-स्थानेषु अन्यतमः शान्क्सी देशस्य प्राचीनतमाः वास्तुशिल्प-अवशेषाः सन्ति, पर्यटकैः परिपूर्णः च अस्ति
५ अक्टोबर् दिनाङ्के "ब्लैक् मिथ्: वुकोङ्ग" इति क्रीडायाः चलच्चित्रनिर्माणस्थानेषु अन्यतमं शान्क्सी प्रान्ते यिङ्ग्क्सियन वुडन पैगोडा दर्शनीयक्षेत्रे घोषितं यत् अक्टोबर् ४ दिनाङ्के १५:४३ वादनपर्यन्तं यिङ्ग्क्सियन वुडन पैगोडा दर्शनीयस्थलस्य आगन्तुकानां संख्या अस्ति क्षेत्रफलं २० लक्षं अतिक्रान्तम् , २०२३ तमे वर्षे समानकालस्य तुलने १४८.४९% वृद्धिः, यस्मिन् शान्क्सी-प्रान्तात् बहिः पर्यटकाः ८७% अधिकाः आसन् । शाण्डोङ्ग लिङ्ग्यान् मन्दिरस्य दर्शनीयक्षेत्रेण प्रकाशितानि आँकडानि दर्शयन्ति यत् राष्ट्रियदिवसस्य अवकाशात् पूर्वं पञ्चदिनेषु शाण्डोङ्ग लिङ्ग्यान् मन्दिरस्य दर्शनीयक्षेत्रे पर्यटकानाम् संख्यायां वर्षे वर्षे १३७% वृद्धिः अभवत्
शी काउण्टी इत्यस्मिन् क्षियाओक्सिटियन-दृश्यक्षेत्रं दीर्घपङ्क्तिनां कारणेन, अत्यधिकपर्यटकानाम् कारणेन भीडस्य कारणेन नकारात्मकजनमतम् अपि उत्तेजितवान्, बहुदिनानि च उष्ण-अन्वेषणे आसीत्
अक्टोबर्-मासस्य ३ दिनाङ्के शी-मण्डलस्य संस्कृति-पर्यटन-ब्यूरो-संस्थायाः "अनरे लेटर टु द डेस्टिनी पीपुल् आफ् ज़ियाओक्सिटियान्" इति पत्रे उक्तं यत् "मैन्क्सिओङ्ग-हॉल" यत्र ज़ियाओक्सिटियनस्य सर्वाधिकं जटिलं सौन्दर्यशास्त्रं सारं च केवलं १६९ वर्गमीटर् अस्ति, येन तत् भवति कठिनं भ्रमणं अस्मिन् क्षेत्रे प्रायः ४० जनाः निवसन्ति । राष्ट्रियदिवसस्य अवकाशकाले शी काउण्टी इत्यस्मिन् जिओक्सिटियान्-नगरे पर्यटनस्य चरमऋतुः आरब्धः ।अक्टोबर्-मासस्य ३ दिनाङ्कात् आरभ्य xiaoxitian scenic area इत्यनेन उद्याने प्रवेशार्थं ऑनलाइन-आरक्षणस्य कार्यान्वयनम् आरब्धम् अस्ति ।
मेइटुआन्-दत्तांशैः ज्ञायते यत् राष्ट्रियदिवसस्य अवकाशात् आरभ्य शान्क्सी-प्रान्ते २९ "अवश्य-द्रष्टव्यम्"-गन्तव्यस्थानानां ऑनलाइन-दृश्यानि मासे मासे चतुर्गुणं वर्धितानि सन्ति सूचीस्थेषु गन्तव्यस्थानेषु शान्क्सी-नगरस्य यिंगक्सियन-लकडी-पैगोडा, युङ्गाङ्ग-ग्रोटोस्, क्षियाओक्सिटियान्, ज़ुआन्कोङ्ग-मन्दिरः, स्टॉर्क-टॉवर-दृश्य-क्षेत्रं च अन्ये च गेम-चलच्चित्रीकरणस्थानानि सर्वाधिकं लोकप्रियाः सन्ति तेषु शान्क्सी-जियाओक्सिटियान्-इत्यस्य अन्वेषण-लोकप्रियता तुलने प्रायः ५ गुणा वर्धिता अस्ति गतवर्षस्य एव अवधिः .
ctrip-दत्तांशैः ज्ञायते यत् राष्ट्रियदिवसात् पूर्वं त्रयः दिवसाः मध्यशरदमहोत्सवस्य अवकाशस्य तुलने शान्क्सीप्रान्ते यात्राबुकिंग्-सङ्ख्यायां ६३% वृद्धिः अभवत्, बुकिंग्-राशिः च १७१% वर्धिता तेषु मध्यशरदमहोत्सवस्य अवकाशस्य तुलने लिन्फेन्, दाटोङ्ग्, जिन्चेङ्ग् इत्यत्र यात्रा-आदेशानां बुकिंग्-मात्रायां १००% अधिकं वृद्धिः अभवत्, तथा च बुकिंग्-राशिः २००% अधिकं वर्धिता ताइयुआन्-नगरे यात्रा-आदेशानां बुकिंग्-मात्रायां,, मध्यशरदमहोत्सवस्य अवकाशस्य तुलने सिन्झौ, युन्चेङ्ग्, चाङ्गझी च ६०% अधिकं वृद्धिः अभवत्, तथा च बुकिंग् राशिः १५०% अधिकं वर्धिता
मेइटुआन् शोधसंस्थायाः एकेन शोधकर्तृणा विश्लेषितं यत् २०२४ तमे वर्षे राष्ट्रियदिवसस्य अवकाशस्य समये यात्रिकाणां प्रवाहः मुख्यतया प्राकृतिकदृश्यदृश्यस्थानेषु केन्द्रितः भविष्यति, तेषु ३०.४% भागः महिलापर्यटकानाम् अत्यन्तं लोकप्रियाः प्रकाराः प्राकृतिकाः परिदृश्याः, सांस्कृतिकाः सन्ति स्मारकाः, प्रदर्शनीभवनानि च "post-95s" पर्यटकानाम् अनुकूलाः दृश्यस्थानानां प्रकाराः प्राकृतिकाः परिदृश्याः, सांस्कृतिकस्मारकाः, प्रदर्शनीभवनानि च सन्ति, यदा तु मध्यमवयस्कानाम् वृद्धानां च पर्यटकानाम् प्रथमः विकल्पः प्राकृतिकदृश्यदृश्यस्थानानि सन्ति