समाचारं

कतारस्य अधिकारी : हमासस्य नेता सिन्वरः अद्यापि जीवति

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ६ दिनाङ्के स्थानीयसमये इजरायल्-चैनल-१२ इत्यनेन ज्ञापितं यत्, निरोधितानां आदान-प्रदानविषये हमास-सङ्गठनेन सह वार्तायां मध्यस्थतां कर्तुं उत्तरदायी कतार-अधिकारिणः गतसप्ताहे निरोधितानां परिवारेभ्यः अवदन्,प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनस्य (हमास) नेता याह्या सिन्वरः अधुना केवलं कलम-कागजयोः संवादं करोति, तान् न आह्वयति

कतार-अधिकारिणः अपि अवदन् यत्, हमास-हिजबुल-सङ्घस्य नेतारः मारिताः, तेषां मध्यस्थता-प्रयासानां कृते आव्हानानि उत्पन्नानि, हत्यानां श्रृङ्खलायाः अनन्तरं एषः निर्णयः अभवत्

समाचारानुसारं कतारस्य अधिकारिणः परिवारजनेभ्यः अपि अवदन् यत् याह्या सिन्वारस्य परितः निरोधिताः भवितुं शक्नुवन्ति, तथा च...इजरायलस्य विमानप्रहारेन सिन्वारः मृतः भवेत् इति अनुमानं दूरीकर्तुं. सम्प्रति हमास-सङ्घः इजरायल्-देशः वा एतस्य प्रतिक्रियां न दत्तवान् ।

याह्या सिन्वारः हमासस्य सुरक्षासंस्थानां मुख्यः संस्थापकः अस्ति सः २०१७ तः गाजापट्टे हमासस्य नेता अभवत् ।गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के इजरायल्-देशे हमास-सङ्घस्य आक्रमणस्य उत्तरदायी इति इजरायल्-देशेन सः मन्यते सिन्वरः १९८८ तमे वर्षे इजरायल्-देशेन इजरायल-सैनिकद्वयस्य वधस्य शङ्कायाः ​​कारणेन दोषी इति निर्णीतः, २० वर्षाणाम् अधिकं यावत् कारावासः च अभवत् । २०११ तमे वर्षे इजरायल्-हमास-देशयोः मध्ये कैदी-अदला-बदली-सौदान्तरस्य भागरूपेण सिन्वरः मुक्तः अभवत् । २०१७ तमे वर्षात् सिन्वरः गाजा-पट्ट्यां हमास-सङ्घस्य नेता अभवत् सः दुर्लभतया एव सार्वजनिकरूपेण दृश्यते, "लोह-मुष्टि"-शैल्याः च प्रसिद्धः अस्ति । अगस्तमासस्य ६ दिनाङ्के हमास-सङ्घः एकं वक्तव्यं प्रकाशितवान् यत् ३१ जुलै-दिनाङ्के इरान्-देशे हतस्य इस्माइल-हनीयेहस्य स्थाने सिन्वरः हमास-पोलिट्ब्यूरो-सङ्घस्य नेता अभवत् (मुख्यालयस्य संवाददाता झाङ्ग झूओया)

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।