समाचारं

कोरियादेशस्य मीडिया : दक्षिणकोरियादेशस्य पूर्वराष्ट्रपतिः मून जे-इन् इत्यस्य पुत्री मद्यपानेन वाहनचालनस्य आरोपं कृतवती

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट] योन्हाप् न्यूज एजेन्सी इत्यस्य अनुसारं ६ दिनाङ्के दक्षिणकोरियादेशस्य सियोलनगरस्य योङ्गसान् पुलिस स्टेशनेन पूर्वराष्ट्रपति मून जे-इन् इत्यस्य पुत्री मून इत्यस्याः विरुद्धं रोडट्रैफिक एक्ट् (नशेन वाहनचालनम्) उल्लङ्घनस्य शङ्कायाः ​​कारणेन ५ दिनाङ्के अन्वेषणं आरब्धम् दा ह्ये ।

मून जे-इन् तस्य पुत्री च मून दा-ह्ये (दक्षिणे) स्रोतः : कोरियादेशस्य मीडिया चित्रैः सह रिपोर्ट्

समाचारानुसारं ५ दिनाङ्के प्रातः २:५१ वादने सियोल्-नगरस्य योङ्गसान्-नगरस्य इटाएवोन्-नगरस्य हैमिल्टन-होटेल्-इत्यस्य सम्मुखे लेन्-परिवर्तनं कुर्वन् मून-डा-ह्ये-इत्यनेन टैक्सी-यानेन सह टकरावः कृतः मद्यपरीक्षकेन सह परीक्षणानन्तरं मून डुओ हुइ इत्यस्य रक्ते मद्यस्य सान्द्रता ०.१४% आसीत्, यत् चालकस्य अनुज्ञापत्रं निरस्तस्य मानकं (०.०८% उपरि) पूरयति स्म टैक्सीचालकस्य लघुक्षतिः अभवत् इति ज्ञायते। कोरियादेशस्य पुलिसैः दुर्घटनाकारणं अधिकं ज्ञातुं मून डा ह्ये इत्यस्य आह्वानं करणीयम् इति योजना अस्ति ।

योन्हाप् न्यूज एजेन्सी इत्यनेन उल्लेखितम् यत् यदा मून डा-ह्ये इत्यस्य मद्यपानेन वाहनचालनस्य आरोपः दाखिलः आसीत् तदा दक्षिणकोरियादेशस्य अभियोजकाः थाई इकोस्टार एयरलाइन्स् इत्यस्य अन्वेषणं कुर्वन्ति स्म यत् मून जे-इन् इत्यस्य पूर्वजामाता, मून डा-ह्ये इत्यस्य पूर्वपतिः जू मौ च अवैधरूपेण नियुक्तः इति कथितम्। जेओन्जु-जिल्ला-अभियोजककार्यालयेन अगस्तमासस्य अन्ते सियोल्-नगरे मून-दा-ह्ये-निवासस्थाने अपि छापा मारिता, तथा च मून-जे-इन्-इत्यस्य सूचीकृता, यस्य संदिग्धः अस्ति यत् सः अन्वेषण-आदेशे घूस-स्वीकारस्य शङ्कितः अस्ति