2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव एकः नेटिजनः पोस्ट् कृतवान् यत् सः तस्य मातुः सह श्रीलङ्कादेशे एकेन समूहेन सह यात्रां कुर्वन्तौ स्तः, यात्राकार्यक्रमे व्यवस्थापिते होटेले रात्रौ गृहाक्रमणं, चोरी च अभवत् अक्टोबर्-मासस्य ६ दिनाङ्के तस्य समूहस्य भ्रमणमार्गदर्शकः नन्दु-सञ्चारकर्त्रे अवदत् यत् एतस्य घटनायाः अनन्तरं पुलिसं आहूता अस्ति । तत्र सम्बद्धस्य ऑनलाइन-यात्रा-मञ्चस्य ग्राहकसेवा नन्दु-सञ्चारकर्तृभ्यः अवदत् यत्, "श्रीलङ्का-पुलिसः पूर्णतया अन्वेषणं कुर्वती अस्ति, तथा च मञ्चः श्रीलङ्का-पुलिसस्य आधिकारिक-सूचनायाः अपि प्रतीक्षां कुर्वन् अस्ति । सम्प्रति मञ्चस्य स्वसञ्चालित-भ्रमणेन होटेलस्य निष्क्रियीकरणं कृतम् अस्ति ."
तत्र सम्मिलितं होटलम्।
अक्टोबर् ५ दिनाङ्के उपरि उल्लिखितः नेटिजनः पोस्ट् कृतवान् यत् अक्टोबर् २ दिनाङ्के प्रायः २३:३० वादने सः तस्य मातुः सह याला सिनामन् वाइल्ड् होटेल् इत्यत्र शयनं कृतवान्, ततः सहसा कक्षः अन्धकारमयः अभवत्, विद्युत् आपूर्तिः च अन्धकारः अभवत् इति शङ्का अभवत् छिन्नम् । तदा एकः पुरुषः एकः महिला च भित्त्वा "(अहं) एकेन पुरुषेण अधः धारितः, मम माता अपि अन्येन स्त्रिया अधः धारिता। ते अस्मान् पृष्टवन्तः यत् धनं कुत्र अस्ति। अस्माभिः नगदं नास्ति इति उत्तरं दत्तस्य अनन्तरं सः पुरुषः अस्मान् अन्वेष्टुं आरब्धवान्” इति ।
नेटिजनस्य माता स्मरणं कृतवती यत् यः पुरुषः भित्त्वा "मम कन्यायाः वस्त्राणि उद्धर्तुं" अपि प्रयतते स्म, सः मुक्तुं संघर्षं कृत्वा तस्याः पुत्रीयाः शय्यायां कूर्दितवान्, तां आलिंगयन् उच्चैः याचनां च कृतवान् तदनन्तरं या स्त्री भित्त्वा तं पुरुषं गृहीत्वा शीघ्रं प्रस्थिता । तदनन्तरं तेषां ज्ञातं यत् कक्षे स्थितेषु वस्त्रेषु नगदं, चप्पलयुगलं च अदृश्यम् अस्ति, तौ तत्क्षणमेव भ्रमणमार्गदर्शकं साहाय्यार्थं आहूतवन्तौ, अधुना सुरक्षिततया देशं प्रत्यागतौ।
अक्टोबर्-मासस्य ६ दिनाङ्के नेटिजनः नण्डु-नगरस्य एकं संवाददातारं अवदत् यत् एषा यात्रा समूहभ्रमणम् अस्ति, यत् मञ्चेन स्वयमेव संचालितं भवति, "एतत् होटेलम् अपि व्यवस्थापितवान्" इति । समूहस्य भ्रमणमार्गदर्शकः नन्दु-सञ्चारकर्तृभ्यः अवदत् यत्, "अस्माभिः घटनायाः अनन्तरं तत्क्षणमेव पुलिसं आहूय रसीदं प्राप्तम्। घटनायाः विशिष्टं निबन्धनं प्रकटयितुं न शक्यते। नंदु-सञ्चारकर्तृभिः उपर्युक्तं होटेलम् बहुवारं आहूय ईमेल-पत्राणि प्रेषितानि inquire about the matter.
नंदु-सञ्चारकर्तृभिः अवलोकितं यत्, तत्र सम्बद्धस्य मञ्चस्य प्रासंगिक-आधिकारिक-प्रमाणीकरण-लेखेन नेटिजनस्य पदस्य प्रतिक्रियारूपेण उक्तं यत्, “मञ्चस्य ग्राहकसेवायाः व्यवस्थापनं कृत्वा तस्य निबन्धनं कृतम् अस्ति, “श्रीलङ्का-पुलिसः पूर्णतया अन्वेषणं करोति,” इति तथा च मञ्चः श्रीलङ्कापुलिसस्य प्रतिक्रियायाः अपि प्रतीक्षां कुर्वन् अस्ति सम्प्रति मञ्चे स्वसञ्चालितभ्रमणार्थं होटलं उपलब्धं नास्ति।”
रिपोर्ट्ड् द्वारा : नन्दू संवाददाता झाङ्ग लिन्फेई