८ दिनाङ्कात् पूर्वं विदेशीयपुञ्जस्य बृहत् परिमाणं शेयर-बजारे प्रवाहयितुं प्रयतते, स्वर्ण-सप्ताहस्य आँकडानां विषये च निकटतया ध्यानं ददाति।
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनदेशस्य स्टॉक्स् मध्ये धनस्य बृहत् प्रवाहस्य विषये बैंक् आफ् अमेरिका सिक्योरिटीज इत्यनेन नवीनतमं वक्तव्यं दत्तम्।
राष्ट्रदिवसस्य अवकाशकाले विदेशेषु निवेशकाः चीनदेशस्य सम्पत्तिं गृहीतवन्तः । चीनस्य सम्पत्तिविषये ग्राहकानाम् अष्टानां प्रमुखप्रश्नानां प्रतिक्रियारूपेण बैंक् आफ् अमेरिका सिक्योरिटीज इत्यनेन अक्टोबर् ४ दिनाङ्के एकं प्रतिवेदनं प्रकाशितम् अस्ति यत् ए-शेयरस्य उद्घाटनात् पूर्वं चीनस्य स्टॉक्स् इत्यत्र अद्यतने बृहत् धनं प्रवाहितम् अस्ति। अद्यापि स्पष्टं न भवति यत् निधिभिः न्यूनभारस्य अन्तरं पूरितम् अस्ति वा . धनसङ्ग्रहार्थं उन्मत्तः त्वरितता वर्तते, केचन विदेशेषु चीनदेशस्य ईटीएफ-संस्थाः २४ सेप्टेम्बर्-मासात् आरभ्य १० अरब-अधिकं शुद्धक्रयणं प्राप्तवन्तः । बैंक् आफ् अमेरिका सिक्योरिटीजः स्वैपद्वारा csi 500 सूचकाङ्के csi 1000 सूचकाङ्के च दीर्घकालं गन्तुं अनुशंसति, अथवा विदेशेषु csi 300 इत्यनेन सह सम्बद्धानां etfs प्रत्यक्षतया व्यापारं करोति।
"निम्नविन्यासगर्तः" क्रमेण पूरितः भवति
बैंक् आफ् अमेरिका सिक्योरिटीज इत्यस्य प्रतिवेदने ग्राहकैः पृष्टः एकः प्रश्नः आसीत् यत् अद्यतनकाले पूंजीप्रवाहस्य उदयेन चीनदेशस्य स्टॉक्स् अद्यापि न्यूनभारयुक्ताः सन्ति वा? अस्य प्रश्नस्य उत्तरे bofa securities इत्यनेन प्रतिक्रिया दत्ता यत् सार्वजनिकनिधिनां (म्यूचुअल् फण्ड्) कृते सितम्बरमासस्य स्थितिदत्तांशः अद्यापि न प्रकटितः। अस्माभिः तावत् प्रतीक्षितव्यं यावत् सेप्टेम्बर-अक्टोबर्-मासेषु सार्वजनिकनिधिनां स्थितिदत्तांशः प्रकटितः न भवति यत् चीनदेशस्य न्यूनभारस्य अन्तरं पूरितम् अस्ति वा इति ज्ञातुं शक्नुमः। परन्तु बैंक् आफ् अमेरिका इत्यस्य स्वस्य मञ्चे पूंजीदत्तांशतः दृश्यते यत् वैश्विकनिधिनां चीनीयस्थानानि “पूर्णानि” दृश्यन्ते । विगतसप्ताहद्वये बैंक् आफ् अमेरिका मञ्चस्य आँकडाभिः ज्ञातं यत् दीर्घनिधिभिः चीनीय-समूहेषु शुद्धं ३.४ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि क्रीतानि । अस्य शुद्धक्रयणस्य परिमाणं महामारी-उत्तरकालस्य सदृशम् अस्ति । अन्तरं तु अस्ति यत् अस्मिन् समये वित्तपोषणस्य दौर्गन्धः द्रुततरः अस्ति। bofa securities इत्यनेन उक्तं यत् वैश्विकनिधिः आगामिमङ्गलवासरात् पूर्वं प्रवेशं कर्तुं प्रयतते। ते अस्मिन् सप्ताहे हाङ्गकाङ्ग-नगरस्य स्टॉक्स्, अमेरिकी-सूचीकृतानि डिपोजिटरी-रसीदानि, विदेशेषु ए-शेयर-सूचकाङ्कैः सह सम्बद्धानि ईटीएफ-इत्येतत् च क्रीतवन्तः । द्रष्टुं शक्यते यत् आगामिमङ्गलवासरे ए-शेयर्स् उद्घाटने सति मार्केट् पश्चात् आकर्षयति चेदपि केवलं अतीव अतल्लीनपुल्बैक् एव भविष्यति।
स्रोतः - bofa securities report.
ए शेयर्स् तथा एच् शेयर्स् इत्येतयोः मध्ये bofa securities इत्यस्य मतं यत् ए शेयर्स् सम्प्रति अधिकं व्यय-प्रभाविणः सन्ति । विदेशीयबैङ्कः अपि मन्यते यत् ए-शेयरस्य कृते २०१४ तः २०१५ पर्यन्तं वृषभविपण्यं इव वृषभविपण्यं भवितुं असम्भवं नास्ति। यतो हि विगतकेषु वर्षेषु निवासिनः महतीं बचतं सञ्चितवन्तः, अतः शेयरबजारे प्रवेशं कर्तुं शक्नुवन्तः धनराशिः अतीव महती अस्ति "२०१४ तमे वर्षे वृषभविपण्यस्य आरम्भात् पूर्वं निवासिनः बचतम् १५ खरब युआन् वर्धितम्। अस्य विपण्यपुनरुत्थानस्य दौरस्य पूर्वं निवासिनः बचतम् ४० खरब युआन् वर्धिता आसीत्। अन्येषु शब्देषु, विपण्यां प्रवेशार्थं अधिकानि धनराशिः प्रतीक्षन्ते। बैंक् आफ् अमेरिका सिक्योरिटीज् इत्यनेन उक्तम्।
ज्ञातव्यं यत् भारतं विहाय अधिकांशः एशियायाः विपणयः चीनीय-समूहेषु पुनः उत्थानस्य पूर्वं स्वस्य सुधारं सम्पन्नवन्तः । जापानी-विपण्ये मे-मासात् ३१ अरब-डॉलर्-रूप्यकाणां बहिर्वाहः अभवत्, ताइवान-देशे तु मे-मासस्य उच्चतमतायाः अनन्तरं १८ अरब-डॉलर्-रूप्यकाणां बहिर्वाहः अभवत् । अस्मात् बोफए सिक्योरिटीज इत्यनेन निर्णयः कृतः यत् यदि चीनीयविपण्यं निरन्तरं वर्धते तर्हि भारतं धनस्य बहिः स्थानान्तरणस्य स्थानं भवितुम् अर्हति।
केडब्ल्यूईबी इत्यनेन १० अरब युआन् अधिकं शुद्धक्रयणं प्राप्तम् अस्ति
अक्टोबर्-मासस्य ३ दिनाङ्कपर्यन्तं विगतसप्ताहे अमेरिकी-सूचीकृत-ईटीएफ-मध्ये धनस्य बृहत्तम-प्रवाहं आकर्षितवन्तः शीर्ष-पञ्च-ईटीएफ-मध्ये द्वौ चीनीय-ईटीएफ-इत्येतयोः सन्ति, यथा केडब्ल्यूईबी, यः अन्तर्जालसूचकाङ्कस्य निरीक्षणं करोति, एफएक्सआइ च, यः एफटीएसई-चीन-५०-इत्यस्य निरीक्षणं करोति अनुक्रमणिका। ईटीएफ-अनुसरणजालस्थलस्य (etf.com) आँकडानां द्वारेण ज्ञायते यत् अक्टोबर्-मासस्य ३ दिनाङ्के समाप्तसप्ताहे kweb इत्यस्य निधिक्रयणं १.४ अरब अमेरिकी-डॉलर्-अधिकं जातम्, तथा च fxi-संस्थायाः निधि-क्रयणं १.२५१ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि अतिक्रान्तम् चीनस्य ईटीएफ शीर्षपञ्चसु शुद्धनिधिप्रवाहयोः मध्ये अस्ति, यत् विगतत्रिषु वर्षेषु दुर्लभतया एव अभवत् ।
स्रोतः : ईटीएफ डॉट कॉम
ईटीएफस्य शुद्धमूल्यं उच्चैः वर्धितम्, धनस्य प्रवाहेन सह, केडब्ल्यूईबी, अन्तर्जालस्य प्रसिद्धः ईटीएफ, अमेरिकी-डॉलर् ७.३५ अब्ज-डॉलर् यावत् विस्तारितः अस्ति । २३ सितम्बर् दिनाङ्कात् आरभ्य केडब्ल्यूईबी-संस्थायाः १.८११ अब्ज अमेरिकी-डॉलर्-रूप्यकाणां शुद्धक्रयणं प्राप्तम्, यत् १२.७ अब्ज-युआन्-रूप्यकाणां बराबरम् अस्ति । अक्टोबर्-मासस्य ३ दिनाङ्के मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे केडब्ल्यूईबी-प्रकाशकस्य अमेरिकन-किङ्ग्सॉफ्ट-फण्ड्-इत्यस्य सीआईओ-ब्राण्डेन् अहेर्न्-इत्यनेन उक्तं यत् चीनीय-समूहेषु अद्यापि वृद्धेः स्थानं वर्तते
लघुस्थानानि मन्दं विरामं कुर्वन्ति
चीनीयविपण्यं वर्धितम्, परन्तु विदेशेषु लघुस्थानानि मन्दं विरामं कृतवन्तः।
s3 partners इति लघुस्थाननिरीक्षणदत्तांशजालस्थलस्य आँकडानि दर्शयन्ति यत् अक्टोबर्-मासस्य प्रथमदिनपर्यन्तं विदेशेषु चीनीय-अवधारणा-स्टॉकस्य लघुविक्रेतृणां प्रायः 7 अरब-अमेरिकीय-डॉलर्-रूप्यकाणां हानिः अभवत् एस 3 पार्टनर्स् इत्यस्य प्रतिवेदने उक्तं यत्, “23 सितम्बरतः चीनदेशः अर्थव्यवस्थायां सक्रियरूपेण प्रोत्साहनस्य उपायान् प्रविशति यत् अचलसम्पत् उद्योगे स्थितिं विपर्ययितुं, विपण्यं प्रति समर्थनं प्रदातुं, आर्थिकविश्वासं च वर्धयति अतः 13 सितम्बरतः, कालखण्डे the year निम्नतमस्थानात् आरभ्य csi 300 सूचकाङ्के आश्चर्यजनकलाभः अभिलेखितः अस्ति यत्, अमेरिका-सूचीकृतेषु मुख्यभूमिचीन/हाङ्गकाङ्ग-स्टॉकेषु सामान्य-पुनरुत्थानस्य अभावे अपि, लघु-विक्रेतारः अद्यापि बृहत्-परिमाणे स्वस्थानं न बन्दं कृतवन्तः, ते च कागदस्य पीडिताः सन्ति हानिः" इति ।
अक्टोबर्-मासस्य प्रथमे दिने अलीबाबा-संस्थायाः लघुस्थानानि प्रायः ७ अरब अमेरिकी-डॉलर्-रूप्यकाणि आसन्; अन्तर्जालस्य द्वौ स्टॉकौ चीनीयसंकल्पनासमूहौ सन्ति येषां बृहत्तमाः लघुस्थानानि सन्ति ।
लघुविक्रेतारः प्रायः प्रथमं विक्रेतुं बन्धकं ऋणं गृह्णन्ति, ततः स्टॉकमूल्यं पतित्वा लाभं प्राप्तुं न्यूनमूल्येन क्रीणन्ति । अद्य चीनीयविपण्ये शेयरमूल्यानि उच्छ्रितानि सन्ति, लघुविक्रेतारः च महतीं कागदहानिम् अभिलेखयन्ति । अस्मिन् सन्दर्भे लघुविक्रेतारः स्वस्थानं बन्दं कृत्वा समये हानिं किमर्थं न स्थगयन्ति? हाङ्गकाङ्ग-नगरस्य एकस्य निजी-इक्विटी-संस्थायाः इक्विटी-निवेशनिदेशकः व्याख्यातवान् यत् अस्य पृष्ठे कारणद्वयं भवितुम् अर्हति । प्रथमं, विगतत्रिषु वर्षेषु निवेशकैः निर्मितस्य चिन्तनस्य जडतायाः कारणेन अस्ति । विगतत्रिषु वर्षेषु प्रत्येकं चीनदेशस्य स्टॉक्स् वर्धमानाः आसन् तदा विदेशेषु निवेशकानां कृते अल्पविक्रयणस्य अवसराः प्राप्यन्ते स्म । अस्मिन् समये केचन निवेशकाः अपि एतादृशीमेव चिन्तनं अनुसरन्ति। द्वितीयं, केचन हेजफण्ड्-संस्थाः अल्फा-उत्पादनं लक्ष्यन्ते यत् मार्केट्-उतार-चढावैः प्रभावितं न भवति । विपण्यं यथापि भवतु, तेषां शुद्धस्थानं २०% उपरि एव तिष्ठति । अयं हेजफण्ड्-समूहः विपण्यस्य उदयानन्तरं तस्य अनुसरणं न करिष्यति ।
एस 3 भागिनानां प्रतिवेदनेन सूचितं यत् यदि चीनीयविपण्यं निरन्तरं वर्धते तर्हि चीनीयसंकल्पनासमूहानां बृहत्परिमाणेन लघुसमापनम् भविष्यति इति अपेक्षा अस्ति, येन स्टॉकमूल्यं अधिकं वर्धयिष्यति। अलीबाबा इत्यस्य शेयरमूल्यं सर्वाधिकं प्रभावितं भवितुम् अर्हति। अस्य लाभस्य चक्रस्य अनन्तरं अलीबाबा इत्यस्य लघुस्थानानि वर्धितानि । यदा शॉर्ट्स् सामूहिकरूपेण स्वस्थानं विमोचयितुं आरभन्ते तदा दीर्घं गन्तुं क्रयणस्य समानान्तरेण स्थानं आच्छादयितुं क्रयणं तस्य शेयरमूल्यवृद्धेः प्रवणतां तीव्रं कर्तुं शक्नोति
“सुवर्णसप्ताह” इति दत्तांशस्य उपरि दृष्टिः स्थापयन्तु
२४ सितम्बर् दिनाङ्कात् आरभ्य नियामकप्रधिकारिभिः घोषितायाः प्रोत्साहनयोजनायाः कारणात् चीनीयसम्पत्त्याः क्रयणार्थं वैश्विकनिधिनां उदयः उत्तेजितः अस्ति । ब्लैक रॉक् इत्यनेन चीनीयस्य स्टॉक्स् मध्यमरूपेण अतिभारं यावत् उन्नतीकरणं कृतम् । परन्तु केचन निवेशकाः अद्यापि सावधानाः सन्ति । यथा, जीक्यूजी पार्टनर्स् इमर्जिंग मार्केट्स् इक्विटी फण्ड् इत्यस्य कोषप्रबन्धकः राजीव जैनः अवदत् यत् एषा रैली अल्पकालीनः कदमः भवितुम् अर्हति।
अनेकाः विदेशेषु संस्थाः मन्यन्ते यत् चीनीयसम्पत्त्याः अनन्तरं प्रवृत्तिः अनन्तरं प्रोत्साहनपरिपाटनेषु निर्भरं भवति । निवेशकाः राष्ट्रियदिवसस्य "सुवर्णसप्ताहस्य" आँकडानां प्रतीक्षां कुर्वन्ति यत् उपभोगः पुनः उत्थितः अस्ति वा इति निर्धारयितुं।
मैगेलन इन्वेस्टमेण्ट् होल्डिङ्ग्स् कम्पनी लिमिटेड् इत्यस्य दीर्घकालीन-लघु-रणनीत्याः प्रमुखा ब्रिट्नी लम् इत्यस्याः कथनमस्ति यत्, "आगामिषु सप्ताहेषु प्रासंगिकाः चीनीय-अधिकारिणः अधिकानि उपभोग-उन्मुख-उत्तेजक-उपायानां घोषणां कर्तुं शक्नुवन्ति, यथा सामाजिक-कल्याण-सामाजिक-सुरक्षा-सम्बद्धाः उपायाः" इति वैश्विकसम्पत्त्याः आवंटनं चीनदेशं प्रति पुनः स्थानान्तरितम् अस्ति। मुख्यभूमिचीनदेशस्य इन्वेस्को इन्वेस्टमेण्ट्स् इत्यस्य मुख्यनिवेशपदाधिकारी रेमण्ड् मा इत्यस्य मतं यत् २४ सितम्बर् दिनाङ्कात् आरभ्य केचन स्टॉक्स् अत्यधिकं वर्धिताः।
स्रोतः - "china fund news" इत्यस्मात् पुनः मुद्रितम्।