समाचारं

कट्टर भविष्यवाणयः ! आगामिषु १० वर्षेषु प्रौद्योगिकी अस्मान् कथं परिवर्तयिष्यति

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वयं द्रुतपरिवर्तनस्य युगे जीवामः, यत्र द्रुतगत्या विकसिताः उदयमानाः प्रौद्योगिकीः अस्माकं दैनन्दिनजीवने लुब्धरूपेण प्रविश्य सर्वेषां जीवनं प्रभावितं कुर्वन्ति।
नवीनप्रौद्योगिकीपदानि दृष्ट्वा : मस्तिष्क-सङ्गणक-अन्तरफलक-प्रौद्योगिक्याः मानवजातेः लाभः भविष्यति वा, अथवा पाण्डोरा-पेटी? एनटीएफ किम् ? आगामिषु १० वर्षेषु प्रौद्योगिकी विश्वस्य किं करिष्यति ? ए.आइ.
प्रश्नं पृच्छितुं चित्रे क्लिक् कुर्वन्तु
अग्रिमदशवर्षाणि कल्पयतु
@pharmacistfu: आगामिषु १० वर्षेषु गहनप्रभावस्य अधिका सम्भावना वर्तते यत् उदयमानं प्रौद्योगिकी का अस्ति?
वाङ्ग जी : १.आगामिषु दशवर्षेषु अहं मन्ये यत् एतत् एआइ इति अधिकतया भविष्यति। बृहत्भाषाप्रतिमानानाम् उद्भवानन्तरं मनुष्याः महत्त्वपूर्णं मानव-सङ्गणक-अन्तरफलकं उद्घाटितवन्तः । अधुना एआइ भविष्यवाणीं कर्तुं उत्तरदायी भवति तथा च मानवाः निर्णयनिर्माणस्य उत्तरदायी भवन्ति सामान्यप्रवृत्तिः उद्भवितुं आरब्धा अस्ति एतस्य सर्वेषु उद्योगेषु गहनः प्रभावः भवति। यदि २० तः ३० वर्षाणि यावत् विस्तारितं भवति तर्हि अहं मन्ये यत् एतत् जीनसम्पादनं विशेषतः भ्रूणसम्पादनम् एव।
@paperbagrose: आनुवंशिकसंशोधनप्रौद्योगिकी साकारं भविष्यति वा?
वाङ्ग जी : १.अधुना मनुष्याः कस्यापि आधारस्य कृते जीनानि सम्यक् सम्पादयितुं शक्नुवन्ति । वयं "मुद्रणस्य" उपयोगं कृत्वा अपि पूर्णतया कृत्रिमरूपेण dna अणुस्य निर्माणं कृत्वा कोशिकासु सक्रियीकरणं कर्तुं शक्नुमः । इदानीं वास्तविकसमस्या अस्ति यत् जीनाः किं कुर्वन्ति इति विषये अद्यापि वयं अत्यल्पं जानीमः । इदं यथा भवन्तः रेखाचित्रं परिवर्तयितुं जानन्ति इदानीं यदा भवतः समीपे j20 रेखाचित्रं भवति तदा विमानस्य उत्तमं प्रदर्शनं कर्तुं तान् परिवर्तयितुं जानाति वा?
@阿 shrimp大英雄: आगामिषु दशवर्षेषु मोबाईलफोनेषु किमपि विघटनकारी परिवर्तनं भविष्यति वा? किं सर्वाणि एआइ कार्याणि प्रसारितानि भविष्यन्ति ?
वाङ्ग जी : १.एआइ ऊर्ध्वाधर-अनुप्रयोगेषु मोबाईल-फोनाः निश्चितरूपेण प्रयत्नशीलाः भविष्यन्ति । एतादृशं उपकरणं मानवनिर्णयस्य, एआइ-कार्यस्य च सामान्यसिद्धान्तैः सह सङ्गतम् अस्ति, अतः मोबाईल-फोनेषु एआइ-अनुप्रयोगानाम् अत्यधिकसंख्या फलं प्राप्स्यति यथा - सुन्दराणि चित्राणि, सौन्दर्यीकरणं, स्वरपरिचयः इत्यादयः अनुप्रयोगाः सर्वे मोबाईलफोनेषु परिपक्वाः अभवन् ।
एआइ सहायकाः शीघ्रमेव अग्रे कूर्दनं करिष्यन्ति। अधुना बहवः मोबाईल-फोन-निर्मातारः स्वस्य एआइ-सहायकानां निर्माणार्थं परिश्रमं कुर्वन्ति । इदं अनुप्रयोगं वस्तुतः अधिकांशेषु मोबाईलफोनेषु उपलभ्यते, परन्तु अधिकांशः व्यर्थः अस्ति कारणं यत् बृहत् मॉडलस्य परिपक्वतायाः पूर्वं प्राकृतिकभाषायाः अन्तरफलकस्य उपयोगः सुलभः नास्ति । यदि प्राकृतिकभाषा मानव-यन्त्र-अन्तरफलकं उद्घाटितं भवति तर्हि यस्य एआइ-सहायकः सर्वाधिकं लाभं प्राप्स्यति सः कार्यान्वितः भविष्यति ।
भविष्ये मोबाईल-फोन-एआइ-सहायकाः अत्यन्तं व्यक्तिगताः भविष्यन्ति, स्वामिनः कृते अद्वितीयाः निजीस्मृतयः भविष्यन्ति, अनेके जटिलाः पार-अनुप्रयोग-कार्यं कर्तुं च समर्थाः भविष्यन्ति मोबाईल-फोन-सहितं यत् सहायक-अनुप्रयोग-स्तरं आगच्छति तस्य सुधारः पुनः वयं मोबाईल-उपकरणानाम् उपयोगस्य मार्गं परिवर्तयितुं शक्नोति, अपि च विपण्य-संरचनायाः परिवर्तनं करिष्यति |.
अस्मिन् क्षणे लोकप्रियाः प्रौद्योगिकीपदाः
@just not necessarily: मानवस्य क्लोनिङ्गस्य मस्तिष्क-कम्प्यूटर-अन्तरफलकस्य च नैतिकविवादानाम् विषये भवतः किं मतम्?
वाङ्ग जी : १.मानवक्लोनिङ्गं सख्यं निषिद्धम् अस्ति एषा प्रौद्योगिक्याः गम्भीराः नैतिकविपदाः भविष्यन्ति, तस्य व्यावहारिकं महत्त्वं च अल्पम् अस्ति । सम्भवतः केवलं बहुमूल्यं वस्तु जीवानां चिकित्सायै मानवीय-अङ्गानाम् संवर्धनम् अस्ति, परन्तु अस्माकं कृते मानव-अङ्ग-संवर्धनस्य अन्ये बहवः उपायाः सन्ति ।
मस्तिष्क-कम्प्यूटर-अन्तरफलकस्य अनुप्रयोगः वस्तुतः अतीव विस्तृतः अस्ति । मिर्गीरोगस्य दीर्घकालीनवेदनायाश्च चिकित्सायै प्रत्यारोपणीयचिप्सः अपि परिपक्वमस्तिष्क-सङ्गणक-अन्तरफलक-अनुप्रयोगाः सन्ति ।
मस्तिष्क-कम्प्यूटर-अन्तरफलकस्य तथाकथिताः नैतिकविषयाः समस्या न भवन्ति यदा रोगिणां वास्तविक-आवश्यकतानां विषयः आगच्छति स्वास्थ्यं अधिकं महत्त्वपूर्णम् अस्ति।
@lindaaa: एनएफटी इति वस्तुतः किम् ? मूल्यं किमर्थम् अधिकम् ? सामान्यजनानाम् किम् अर्थः ?
वाङ्ग जी : १.एनएफटी मूलतः एकः तकनीकीपदः अस्ति यः डिजिटलसम्पत्त्याः स्वामित्वस्य, अभावस्य, तरलतायाः, अनुसन्धानक्षमतायाः च प्रमाणं दातुं शक्नोति । एनएफटी इत्यस्य मूल्यं अधिकं नास्ति इति अनिवार्यम्, अस्मिन् स्तरे सामान्यजनानाम् कृते तस्य महत्त्वं अल्पम् अस्ति । एनएफटी-मध्ये निवेशं कर्तुं मम दृढतया आक्षेपः अस्ति, परन्तु एनएफटी-मध्ये आकाश-उच्च-मूल्यानि घोटालाः न सन्ति । सारतः एनएफटी अस्मिन् स्तरे अद्यापि संग्रहस्य एव अस्ति । भग्नचिनीखण्डस्य इव पुरातत्त्वविदः तत् निधिरूपेण मन्यन्ते, परन्तु संग्राहकाः तत् निराकर्शिष्यन्ति । प्रत्युत अमूल्यं नीलं श्वेतञ्च चीनीमिश्रणं पुरातत्त्वविदां कृते रोचकं न भवेत् । एनएफटी डिजिटलसम्पत्त्याः अर्थं दातुं अवसरं ददाति।
@澎湃 netizen fbeinj: कृत्रिममांसस्य उद्भवेन मनुष्येषु किं प्रभावः भविष्यति? किं भविष्ये तत् वास्तवतः आहारस्य मुख्यं भविष्यति ?
वाङ्ग जी : १.सर्वेषां मानवजातेः कृते पशुपालनस्य न्यूनीकरणेन कार्बन-उत्सर्जनं न्यूनीकर्तुं शक्यते, पर्यावरणस्य दबावः च मुक्तुं शक्यते ।
स्टार्चस्य औद्योगिकनिर्माणस्य प्रौद्योगिक्यां वयं निपुणतां प्राप्तवन्तः। यदि वयं भविष्ये विकासाय चन्द्रं गच्छामः तर्हि प्रोटीनस्य, मेदस्य च औद्योगिकनिर्माणस्य प्रौद्योगिकी अनिवार्यं भविष्यति, चन्द्रं प्रति अन्नं परिवहनार्थं मालवाहकं अन्तरिक्षयानं प्रक्षेपयितुं आशां कर्तुं न शक्नुमः। तदतिरिक्तं औद्योगिकरूपेण शर्करा-प्रोटीन-वसा-उत्पादन-आपूर्ति-समस्यानां समाधानं देशस्य कृते अपि महत्त्वपूर्णम् अस्ति ।
जनाः तत् खादन्ति वा न वा इति एकं वस्तु, परन्तु अस्माभिः एतादृशे प्रौद्योगिक्याः निपुणता आवश्यकी अस्ति।
यथा एतत् मुख्याहारं भविष्यति वा इति विषये जनानां यथार्थतः चिन्ता कृत्रिममांसः न, अपितु मांसस्य स्वादः मूल्यं च । अनेकाः विदेशीयाः कृत्रिममांसकम्पनयः मांसस्य उत्पादनार्थं प्रयुक्तायाः प्रौद्योगिक्याः विषये आकृष्टाः इति कारणेन निरन्तरं कार्यं कर्तुं न शक्नुवन्ति, यत् किञ्चित् मार्गात् बहिः अस्ति समीचीनः मार्गः अस्ति यत् जनानां कृते स्वादिष्टं पौष्टिकं च भोजनं न्यूनतया कथं प्रदातव्यम् इति। स्पष्टतया वक्तुं शक्यते यत् एतत् अन्न-उत्पादनस्य औद्योगिकीकरणम् अस्ति । कारखाने मांसस्य कृषिः आवश्यकी नास्ति सुरक्षितानि स्वादिष्टानि च सज्जीकृतानि व्यञ्जनानि उत्पादयितुं खाद्य औद्योगिकीकरणस्य मार्गे अपि उत्तमं कदमः अस्ति।
वृद्धाः प्रौद्योगिकी च
@chalk: उच्चप्रौद्योगिक्या वृद्धाः परित्यक्ताः इति घटनायाः विषये भवतः किं मतम्? यदि नूतनं जगत् केवलं युवानां, उच्चशिक्षितानां, उत्तम-आर्थिक-स्थितीनां च मैत्रीपूर्णं भवति तर्हि समाजे अधिकं विभाजनं जनयिष्यति वा ?
वाङ्ग जी : १.प्रौद्योगिकी-उत्पादाः अपि उत्पादाः सन्ति, यदि ते उत्पादाः सन्ति तर्हि तेषां व्यापार-नियमानाम् आदरः करणीयः । नूतनं प्रौद्योगिकी तदा एव लोकप्रियं भवितुम् अर्हति यदा पर्याप्ताः जनाः तत् स्वीकुर्वन्ति अस्य वृद्धाः परित्यक्ताः सन्ति वा इति विषये किमपि सम्बन्धः नास्ति । यथा भवन्तः ज्ञास्यन्ति, अधिकांशः वस्त्रभण्डारः केवलं महिलानां वस्त्रं किमर्थं क्रीणति? किं पुरुषाणां कृते अमित्रं भविष्यति ? स्पष्टतया एतस्य चिन्तायाः आवश्यकता नास्ति, यतः एतत् विपण्यमागधाद्वारा निर्मितम् अस्ति ।
यथा यथा अस्माकं आयुः वर्धते, प्रजननशक्तिः न्यूनीभवति च तथा तथा जरा अनिवार्यः भवति । इदमपि विपण्यम् अस्ति यदि विपण्यं भवति तर्हि जनाः न विस्मरिष्यन्ति, यथा स्वास्थ्यसेवा-उत्पादानाम् विक्रयणं कुर्वन्तः व्यवसायाः वृद्धानां विषये सर्वदा दृष्टिपातं कुर्वन्ति। भविष्ये गृहे रोबोट्, स्वास्थ्यनिरीक्षणसाधनं, केचन नवीनाः उत्पादाः च ये वृद्धानां जीवनस्य गुणवत्तां वर्धयितुं शक्नुवन्ति, ते सर्वे वृद्धानां विपण्यं लक्ष्यं करिष्यन्ति तावत्पर्यन्तं वृद्धाः एव गृहरोबोट्-इत्यनेन सर्वाधिकं परिचिताः भवितुम् अर्हन्ति अस्य कारणात् समाजस्य विभाजनं न भविष्यति।
भविष्ये जनानां वृद्धावस्थायां व्ययार्थं धनं कथं भवतु, येन विपण्यं वृद्धानां स्मरणं सर्वदा करिष्यति, एषः महत् प्रश्नः।
"भविष्य विज्ञान तथा प्रौद्योगिकी विस्फोट", वांग जी द्वारा लिखित, हेबेई पीपुल्स पब्लिशिंग हाउस, हेबेई विज्ञान एवं प्रौद्योगिकी प्रेस, populus euphratica संस्कृति, अगस्त 2024 संस्करण
वांग जी x द पेपर आस्क
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया