समाचारं

बीजिंगनगरे शरदऋतुवृष्टिः अन्तर्जालद्वारा आगच्छति, नगरस्य अधिकांशेषु भागेषु ११ वादनस्य समीपे वर्षा भविष्यति इति अपेक्षा अस्ति

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-समाचारः (रिपोर्टरः वाङ्ग-जिंग्क्सी) बीजिंग-मौसम-वेधशालायाः भविष्यवाणी अस्ति यत् अद्य (६ अक्टोबर्-दिनाङ्के) बीजिंग-नगरे हल्केन वर्षा भविष्यति, उच्च-उच्चतायां पर्वतीयक्षेत्रेषु हिमपातः, हिमपातः च भविष्यति वर्षाणा प्रभावितः अस्य तापमानस्य न्यूनता अभवत् यत् दिवसे सर्वाधिकं तापमानं १८ डिग्री सेल्सियसपर्यन्तं भवति स्म, येन शीतलता अनुभूयते स्म ।

अद्य प्रातः आरभ्य पश्चिमे बीजिंग-नगरस्य उत्तरभागे लघुवृष्टिः अभवत्, ९ वादनपर्यन्तं च अधिकतमं वर्षा यान्किङ्ग्-नगरस्य बैहेबाओ-नगरे अभवत्, यत् ३.९ मि.मी. वर्तमान वर्षामोर्चा चाङ्गपिङ्ग-हैडियन-इत्येतयोः पश्चिमक्षेत्रेषु अस्ति, ११ वादनस्य समीपे नगरस्य अधिकांशभागं प्रभावितं कर्तुं आरभेत इति अपेक्षा अस्ति

बीजिंगनगरे वर्षणस्य लाइव वितरणनक्शा। चित्र/बीजिंग मौसम वेधशाला

अवकाशस्य अन्ते वर्षणस्य प्रतिकूलः प्रभावः पुनरागमने भविष्यति कृपया मौसमस्य पूर्वानुमानं मार्गस्य च स्थितिः समये एव ध्यानं ददातु, विशेषतः यदि भवान् कारयानेन गच्छति तर्हि पूर्वमेव व्यवस्थां कुर्वन्तु, उष्णतां स्थापयितुं अतिरिक्तवस्त्राणि धारयन्तु बहिः गच्छन्, वर्षारक्षणं यातायातसुरक्षा च ध्यानं ददातु।

७ अक्टोबर् दिनाङ्के मौसमः सूर्य्यमयः अभवत्, यत्र सर्वाधिकं दिवसस्य तापमानं २१°c इत्यस्य समीपे आसीत्, वायुः सूर्य्यमयः आसीत्, मौसमः च सुन्दरः आसीत्, अतः परिवहनस्य, बहिः क्रियाकलापस्य च कृते अन्यः उत्तमः मौसमः उपयुक्तः अभवत् अवकाशदिनानन्तरं तापमानं तुल्यकालिकरूपेण स्थिरं भवति, परन्तु दिवारात्रौ तापमानान्तरं वर्धते, अतः प्रातः सायं च यात्रायां उष्णतां स्थापयितुं अतिरिक्तवस्त्राणि अवश्यं धारयन्तु

सम्पादक लियू मेंगजी

झाओ लिन् द्वारा प्रूफरीड